पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रोजा तान् सभ्यान् जानपदलेख्यवत् जयपत्रं स्वहस्तं दापयेत् इत्यर्थः । स्मृच.५७ अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः ॥ 2 निस्स्ता तु क्रिया यत्र प्रमाणेनैव वादिना | पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते ॥ (१) अयं च पश्चात्कारो निर्णयविशेषे एव न सर्वत्रे व – निरस्तेति । क्रिया साध्यम् । प्रमाणेनैवेति वदंश्चतुष्पाद्यवहार एव पश्चात्कारो न द्विपाद्व्यवहार इति कथयति । स्मृच.५७ त्याह स एव - । (२) पश्चात् क्रियत इति पश्चात्कारो जयपत्रम् । यत्र धादिवाक्यपयालोचनया जयावधारणं तत्रैव जयपत्रं न त्वन्यत्रेति केचित्, तन्न; पूर्वजयविभावनस्य अन्यत्रापि कृत्यत्वेन सर्वत्रैव जयपत्रस्य न्यायतः प्रप्तिरिति पूर्वपक्षो- त्तरे भाषोत्तरे क्रिया च पत्रसाक्ष्यादिका निर्णयश्च जय- पराजयावधारणं निर्णयकालावस्थिता मध्यस्थाश्चेत्यादिकं सर्वे लेखनीयं निरूपणस्य सम्यक्त्वप्रदर्शनार्थम् । भाषो- त्तरलिखनं च हेत्वन्तरेण पुनर्व्याये प्रत्यवस्थान निरासार्थ न हि न गृहीतं मयेति मिथ्योत्तरे जितस्य पुनः परि- शोषितं मयेति प्रत्यवस्थानं भवति । व्यचि.३० पश्चात्कारो निर्णयानन्तरक्रिया जयपत्रादिका । व्यचि. ९८ अन्यवाद्यादिहीनेभ्य इतरेषां विधीयते । वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् ॥ www व्यचि. ३० स्मृति (धर्म) स्थिताः (तथा ) पू.; स्मृचि. ६० स्थिताः (तथा) उत्तरार्ध व्यकवत् ; व्यत. २३० व्यचि- वत्, पू .; ब्यसौ.६१ स्मृति(सभा) शेषं व्यकवत् ; व्यप्र. १४६; व्यउ. ४४ स्थिताः (स्मृताः) ; विता. १२१ ( = ) तत्र ( तद्वत् ); सेतु. १२५ व्यचिषत् पू.; प्रका. ३७ पू.; समु.४० शास्त्र (वाक्य); विग्य.९ विद्भः स्थिताः (विशारदाः) पू. , (१) व्यक.६४; स्मृच. ५७; पमा. १२४ कारं (कार्य); स्मृचि. ६०; व्यसौ. ६१ लेख्यं (तत्र); ब्यप्र. १४६; प्रका. ३७; समु.४०. (२) व्यक. ६४,१०२; स्मृच.५७ स्ता तु (स्तास्तु ); पमा.१२४; व्यचि.३०, ९८; व्यसौ. ६१; व्यप्र. १४६; प्रका. ३७; समु.४०. (३) पमा. १२५. वृत्ता (वृद्धा) सिद्ध(सिद्धि:); व्यप्र. १४६ विधी (प्रदी). व्य. का. ४७ ३६९ लेख्यपरीक्षा राजा क्रियां समाहूय यथान्यायं विचारयेत् । लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः || वर्णवाक्यक्रियायुक्तमसंदिग्धं स्फुटाक्षरम् । अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिमानुयात् || क्रिया साध्यम् | चिह्नं मुद्रा, सा राजकीय लेख्ये एव । स्मृच.६१ मेलैर्यद्भदितं दग्धं छिद्रितं वीतमेव वा । तदन्यत्कारयेल्लेख्यं स्वेदेनोल्लिखितं तथा || वीतं विगतम् । अप. २।९१ ' लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते । सतस्तत्कालहरणमसतो द्रष्टृदर्शनम् ।। यल्लेख्यं प्राडूविवाकेन न दृष्टं न प्रतिश्रुतम् । अलब्धर्णे कृते लेख्ये कथं तत्प्राप्नुयाद्धनी ॥ आधानमुपरुद्धो वा यावत्तिष्ठति लग्नकः । लेख्याभावे स्मृतं तावत्प्रमाणं द्रष्टृदर्शनम् || स्थानभ्रष्टास्त्वकान्तिस्था: संदिग्धा लक्षणच्युताः । यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् || देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् । कृतमस्वामिना यच्च साध्यहीनं च दुष्यति ।।

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च अस्मिन्नेव श्लोके (पृ.३३६)

द्रष्टव्यः । (१) व्यक. ६४; स्मृच. ६१; पमा १२५ दिग्धं (दिग्ध); स्मृचि. ४३ ४४; सवि. ११९; व्यसौ. ६१ पमावत् प्रका. (भिदितं ); स्मृच.६१; स्मृचि.४४; व्यसौ.६१ वा (च); ४०; समु. ४३. (२) अप. २१९१ वा (च); ब्यक. ६४ छिद्रिते प्रका. ४०; समु. ४२ वीत (मृत). (३) व्यक. ६९ नंतर (न्तरे) हने (ने) द्रष्ट (दुष्ट) नारद- कात्यायनौ; व्यसौ. ६५ दग्धे (शीर्णे). (४) व्यक. ६९; व्यसौ. ६५ केन न दृष्टं न (कैर्न दृष्टं दृश्यं ). (५) व्यक. ६९; व्यसौ. ६५. (६) अप. २१८९ उत्तरार्धे (यत्रैवं स्युः स्थिता वर्णा लेख्थं दुष्टं तदा भृगुः क्रमेण बृह- सतिः; व्यक. ६५ अपवत्; स्मृच.६२ कान्ति (पङ्क्ति); पमा.१३० यदा तु सं (यथासंस्था :); व्यसो ६२ अपवत् ; प्रका ४० स्मृचवत्; समु.४३ स्मृचवत् (७) अव. २१८९; व्यक. ६५; स्मृच.६२; पमा. १३१; नृप्र. १ २; स्मृचि. ४४; व्यसौ. ६२; व्यप्र. १४८; प्रका. ४०; समु.४३.