पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ े तत्सिद्धयर्थं तु यल्लेख्यं तद् भवेत्स्थितिपत्रकम् ॥ उत्तमेषु समस्तेषु अभिशापे समागते । वृत्तानुवादलेख्यं यत्तज्ज्ञेयं संधिपत्रकम् ||

  • संधौ कृते तु यत्पत्रं संधिलेख्यं तदुच्यते ।

देशाचारस्थितियुतं करलेख्यादिकं स्मृतम् 11 अँभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः । विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥ राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्येषु साक्षिमत् || अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक् तथा निर्णयश्च तथा तस्य यथा चावधृतं स्वयम् ॥ ऎतद्यथाक्षरं लेख्ये यथापूर्व निवेशयेत् ।। चतुर्ष्वपि च पादेषु जयिने जयपत्रकम् ॥ (१) प्रतिज्ञापदेन च प्रतिपाद्यतया स्थिरीकृतमुच्यते । यथा तस्येति साक्षिवचनस्य द्वैधे सति पड्गुणत्वादिना ग्रहणान्निर्णयो मतः । शेषं सुव्यक्तम् । अत्र भाषोत्तर- योर्लिखनं पुनर्न्यायन वादिनोरन्यथाप्रत्यवस्थाननिराकर- व्यवहारकाण्डम (१) स्मृच.६०; पमा. १२८ शापे (शाप) तज्ज्ञेयं ( (शेयं तत्) पितामहः; नृप्र. १२; व्यप्र. १४२; व्यम. १२ वाद (बादे); प्रका. ३९; समु४२. (२) प्रका.३६ उत्त; समु.४२. (३) स्मृच. ६०; पमा. १२८ पितामहः; नृप्र. १२; सवि. ११६ त्रकं (त्रं वि) तेभ्यः (लेख्य ) . हारीत:; व्यप्र. १४२ शेयं (देयं ) ; व्यम १२ पत्र ( पत्रि); प्रका. ३९; समु.४२. (४) व्यक.६१; नृप्र. ११; ब्यसो. ५८-५९. (५) व्यमा. ३०९ चाव (चार) : ३५३ साक्षिवाक् (वचनं) तथा तस्य यथा (यथा तस्य तथा ) ; व्यक.६३; स्मृच. ५७ तथा तस्य (यथा तस्य); व्यचि. ३० चाय ( वाव); स्मृचि. ६०; व्यत. २३० प्रतिज्ञा साक्षिषाक् (प्रतिसाक्षिवचः) चाव (चार); व्यसौ. ६१; सेतु. १२५ बाक् (ण :) चाव (चार); प्रका. ३६ स्मृचवत्; समु.४० स्मृचवत्. (६) व्यमा.३ ० ९ लेख्थे (लेख्यं ) : ३५३ एत(तत्त) लेख्ये (लेख्यं ) ; व्यक. ६ ३ ; स्मृच. ५७; व्यचि. ३० लेख्थे (लेख्यं); स्मृचि. ६० व्यचिवत्; व्यत. २३० व्यचिवत् ; व्यसौ. ६१ व्यचिवत् ; सेतु.१२५ व्यचिवत् ; प्रका. ३६ व्यचिवत् ; समु. ४०३ विव्य.९. (७) प्रका. ३६; समु.४० चतु... षु (चतुष्पात् सुविवादेषु ). णार्थं जयावधानस्य सम्यक् प्रदर्शनाथं सर्वे, तेन निरू- पका अपि निरपवादा भवन्तीति सर्वमनवद्यम् । व्यमा. ३५३ (२) ततश्च भाषोत्तरे क्रिया च यत्र साक्ष्यादिकं निर्णयो जयपराजयावधारणं निर्णयकालावस्थितमध्यस्था- | श्वेत्यादिकं सर्वे लेखनीयं निरूपणस्य सम्यक्त्वप्रदर्शना- र्थम् । तथा हि भाषोत्तरलिखनं हेत्वन्तरेण पुनर्न्याय- प्रत्यवस्थान निषेधार्थं न हि न गृहीतमिति मिथ्योत्तरेण पराजितस्य पुनः परिशोधितं मयेति प्रत्यवस्थानं संभवति, प्रमाणलिखनं तु पुनः प्रमाणान्तरेण न्यायनिषेधार्थम् ।

  • व्यत. २३०

अभियोक्त्रभियुक्तानां वचनं प्राङ् निवेशयेत् । सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् ॥ यथापूर्वमित्येतत्तेनैव प्रपञ्चितम् । अभियोक्त्रेति । स्मृच. ५७ निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ॥ मतं नृपादीनामिति शेषः । तल्लेखनं तु स्वहस्तेन । परहस्ततो मतलेखनस्य ' यथा चाववृतं स्वयमित्यनेन स्मृच.५७ पूर्वमेव विहितत्वात् । 3 सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् । लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः ।। सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथा लेख्यविधौ तत्र स्वहस्तं दधुरेव ते ||

• सेतु. व्यतवत् । (१) व्यक.६४; स्मृच. ५७; स्मृचि. ६० उत्त.; यसौ. ६१ वा (च); प्रका. ३७; समु.४०. (२) व्यक.६४; स्मृच.५७; स्मृचि. ६०; व्यसौ. ६१; प्रका. ३७; समु.४०.

(३) अप.२।८४ नार्थे (चार्थे) तस्मै (तस्माद्); व्यक, १०२ लेख्यं स्वहस्त (लभ्यं तदर्थ); स्मृच. ५७:१२० लेख्यं .क्तं (लेख्यस्वहस्तसंयुक्तः); पमा. १९९; व्यचि. ९७ ज्यो (ज्य) स्वहस्त (तदर्थ ) तु (च); स्मृचि. ५०; नृप्र.१७-१८; सवि. २२०; व्यसौ. ९२ ज्यो (ज्य) स्वहस्त (तदर्थ); व्यप्र. १४६; प्रका. ३७; समु.४०. (४) मिता. २।९१ मनुः; व्यमा. ३०९ पू. : ३५३ स्थिता: (स्मृताः) पू.; व्यक.६३ स्थिताः ( स्मृताः) तत्र... ने (तद्वत् स्वहस्तं तत्र दापयेत् ); स्मृच. ५७ उत्तरार्ध व्यकवत् ;