पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम वाचकैर्यत्र सामर्थ्यमक्षराणां विन्यते । क्रियाणां सर्वनाशः स्यादनवस्था च जायते ॥ क्रियाणां लेख्यक्रियाणाम् । स्मृच.६६ ने • जातु हीयते लेख्यं साक्षिभिः शपथेन वा । अदर्शनाऽश्राविताभ्यां हानिं प्राप्नोत्युपेक्षया || बहुकालव्यापिन्येति शेषः । स्मृच.६६ आढr निकटस्थस्य यच्छक्तेन न याचितम । शुद्धं तु शङ्कया तत्र लेख्यं दुर्बलतामियात् || 'लेख्यं त्रिंशत्समातीतमदृष्टाऽश्रावितं च यत् । न तत्सिद्धिमवाप्नोति तिष्ठत्स्वपि हि साक्षिषु ॥ अप्रदर्शनाश्रावणाप्रार्थनैः पत्रस्याप्रामाण्यात् सुतरां साक्षिणामप्रामाण्यं दिव्यस्य सुतरामनवकाशः, तावत्का- लाप्रार्थनादीनामानृण्यगमकत्वमन्यथादृश्यमानत्वादिति भावः । बलवत्पत्रस्य दुर्बलत्वं वदता दुर्बलयोः साक्षि दिव्ययोर्दण्डापूपन्यायादप्रामाण्यमुक्तम् । प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् । न याचते च ऋणिकं तत्संदेहमवाप्नुयात् || व्यमा. ३४० प्रयुक्तं धने शान्तलाभे लिखितमुपरते लाभे यो न पत्रं दर्शयति न चाधमणे याचते, तल्लेख्यं संदेहमप्रामा- "यविषयमवाप्नुयादित्यर्थः । अप. २।०२ उन्मत्तजडबालानां राजभीतप्रवासिनाम् । अप्रगल्भभयार्तानां न लेख्यं हानिमाप्नुयात् ॥ (१) स्मृच.६६; सवि. १२३; प्रका. ४३; समु.४५ वाच ( वाचि). (२) व्यमा. ३१४ पू., ३४० पू.; स्मृच.६६; प्रका. ४३; समु.४५ (३) व्यमा २९४ लेख्यं (पत्रं ) : ३४० द्धं तु (द्धण) लेख्यं (पत्र); अप. २१९२ द्धं तु (द्धर्णा); व्यक.६८ तत्र ( तत्तु ) शेषं अपवत्; स्मृच.६६ तु (न); पमा १३४ द्धं तु (द्धर्ण) तत्र (तत्तु) कात्यायनः; स्मृसा. ११२ द्धं तु (द्धत्वा); व्यसौ.६४व्यकवत् ; प्रका. ४३४४ तु (न); समु.४६ तु (न); विव्य. १६ अपवत् . (४) व्यमा. ३४० ष्टाऽश्रावितं (श्रोत्रियं); अप. २ । ९२; व्यक. ६८; स्मृसा. ११२; व्यसौ.६४. (५) अप. २१९२; व्यक.६८; स्मृसा. ११२ तु (च); व्यसौ. ३४. (६) व्यमा. ३४० भीत (भीति); अप. २१९२; व्यक. ६९; स्मृच. ६६; पमा. १३५ बाला (मुका) भीत (भीति); व्यचि. ६३ व्यमावत् ; व्यसौ. ६५ व्यमावत् ; व्यप्र. १४९ व्यमावत् ; प्रका. ४४; समु.४६. ३६७ अस्य (लेख्यं त्रिशदित्यस्य ) अपवादमाह बृह- स्पतिः -- उन्मत्तेति । उन्मत्ततादिनैवाप्रार्थनोपपत्तेः । व्यमा. ३४० उ॑द्धरेल्लेख्यमाहर्ता तत्पुत्रो भुक्तिमेव तु । अभियुक्तः प्रमीतश्चेत्तत्सुतोऽपि तदुद्धरेत् || अभियुक्तति लेख्यसाधुत्वज्ञानार्थमभियुक्त लेख्य ग्रहीतरि तदविज्ञाप्यैव प्रमित तत्पुत्रेण तत्साधुत्वं साध्य मित्यर्थः ।

  • व्यचि.६३

कात्यायनः लेखविधिः । लेख्य प्रकाराः | तलक्षणानि च । ग्राहकेण स्वहस्तेन लिखितं साक्षिवर्जितम् । स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः ।। एवमेव दायकेन लिखितं ग्राहकेणाभ्युपगतं लेख्य मुपागताख्यं विज्ञेयम् । +स्मृच.५९ उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् । स्मरन्त्येवं प्रयुक्तस्य नश्येदर्थः स्खलेखितः ।। प्रयुक्तस्येति कर्मणि पष्ठी, तनैवं प्रयुक्त स्मरन्ति, नान्यथेत्यर्थः । व्यक.६२ देशाचारयुतं वर्षमासपक्षादिवृद्धिमत् । ऋणिसाक्षिलेखकानां हस्ताङ्कं लेख्यमुच्यते ।। " लेख्यं तु साक्षिमत्कार्यमविलुप्ताक्षरक्रमम् । देशाचारस्थितियुतं समयं सर्ववस्तुषु || सर्वजानपदान वर्णान् लेख्ये तु विनिवेशयेत् || " लिखतं यस्य हस्ते तु जयं तस्य विनिदिशेत् ।। चातुर्विद्यपुरश्रेणीगणपौरादिकस्थितिः ।

  • व्यत. व्यप्र., सेतु व्यचिवत् । + पमा स्मृचवत् |

(१) व्यक. ६९ तदु (समु); स्मृच. ७४ सुतोऽपि तदु (पुत्र- स्तत्समु); व्यचि. ६३; व्यत. २२२ पुत्रो ( मुतो) तु (हि); व्यसौ. ६३ तु (च); व्यप्र. १४९ प्रमी (सभा) मुनो (पुत्रो); सेतु. ११४; प्रका.४८ स्मृचवत् ; समु. ४० स्मृचवत्. (२) स्मृच. ५९; पमा १२७; नृप्र. ११; प्रका. ३८; समु.४१. (३) व्यक.६२ जानि (शान); व्यसौ.५९. (४) स्मृच.६१ स्ताङ्क (स्तकं); प्रका. ३८; समु. ४३. (५) व्यक. ६ ४; स्मृचि.४३; व्यसौ.६१. (६) स्मृच.५९; प्रका. ३८; समु.४१. (७) विता. ११७. (८) स्मृच. ६०; पमा.१२८ चातु... श्रेणी (यद्यत्पुरःसर- श्रेणी) पितामहः; नृप्र. १२; प्रका. ३८; समु. ४१.