पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६ व्यवहारकाण्डम् साधयेत्साध्यमर्थं यच्चतुष्पादान्वितं च यत् । राजमुद्रान्वितं चैव जयपत्रकमिष्यते || अन्यवाद्यादिहीनेभ्य इतरेषां प्रदीयते । वृत्तानुवादसंसिद्धं तत्र स्याज्जयपत्रकम् || इतरेषामहीन वादिनामित्यर्थः । स्मृच.५८ लेख्य परीक्षा 'त्रिविधस्यास्य लेख्यस्य भ्रान्ति: संजायते यदा । ऋणिसाक्षिलेखकानां हस्तोक्त्या शोधयेत्ततः ॥ उद्याममुद्यादानादाधानं फलसंग्रहात् । प्रयोगित्वं धनाद्यत्वात् ज्ञेयं यत्रोपधिः कृतः ॥ उद्याममृणिदेयादानात् । आधानमाधिः । प्रयोगि त्वमुत्तमर्णत्वम् । व्यक.६७ कुलश्रेणिगणादीनां यथाकालं प्रदर्शयेत् । श्रावयेत्स्मारयेच्चैव यथा स्याद्बलवत्तरम् ॥ मुमूर्षु शिशुभीतार्तस्त्रीमत्तव्यसनातुरैः । निशोपधिबलात्कारकृतं लेख्यं न सिध्यति ॥ मुमूर्वादिकृतं अयथार्थशङ्कया न प्रमाणतां प्रतिपद्यते च (१) मिता. २१९१ स्मरणम्; स्मृच. ५७ यच्च ... यत् ( तु चतुष्पादान्वितं जये); व्यउ.४५ ( = ) च यत् (च तत्) द्रान्वितं (द्राङ्कितं) ; विता. १२३ द्रान्वितं (द्राङ्कितं ) चैव (तत्र) स्मृत्यन्तरम्; प्रका. ३७ स्मृचवत्; समु.४० स्मृचवत्. (२) स्मृच.५८ तच्च (तत्र); सवि. ११२ वाद्या (विद्या) वृत्ता (व्यक्ता) पत्र (पत्रि); प्रका. ३७; समु. ४०. (३) व्यक.६६-६७ कात्यायन:; पमा. १२९:१३४ यद। (तदा) त्ततः (त्तु तत्); नृप्र. १२ शो (सा); व्यसौ.६२ स्यास्य (स्यापि ) हस्तो... तः ( स्वहस्तोक्त्या तु साधयेत ) : समु. ४२ त्रि (द्वि) त्ततः (त्तदा). (४) व्यक. ६७ कात्यायन:; व्यसौ. ६२. (५) व्यक.६६; व्यसौ.६४; व्यप्र. १५०. (६) व्यमा. ३३८ तार्त (तातैं:) निशो .त्कार ( देशो- पाधिबलात्कारै :); अप. २१८९; व्यक. ६४; स्मृच. ६२; पमा. १३१ (मुमूर्षुहीन लुप्तार्थैरुन्मत्तव्यसनातुरैः) निशो (विषो); दीक. ३९ तार्त (ता:); व्यत. २२१ मुमूर्षु (सुमृष्ट) तार्त (वार्ते :) शोषधि (शापत्सु); सावे. ११९ शिशु (बाल ) कार (कारै :) हारीतः ; व्यम. १३ शिशु (शत्रु ) ; विता. १३२ शिशु (शत्रु ) ; प्रका. ४०; समु. ४३. ... इति बृहस्पत्यादिवचनानां तात्पर्यार्थः । स्मृच.६२ दूषितो गर्हितः साक्षी यत्रैकोऽपि निवेशितः । कूटलेख्यं तु तत्प्राहुर्लेखको वाऽपि तद्विधः ॥ यंदुज्वलं चिरकृतं मलिनं चाल्पकालिकम् । भग्नोन्मृष्टाक्षरयुतं लेख्यं कूटत्वमाप्नुयात् || ' लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः । वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् || (१) पश्चादुक्तात् प्रमाणपरीक्षापर्यवसानात् पश्चान्न दूपयेत् । स्मृच. ६२ (२) उक्तानुक्तवतः वक्तुमारब्धवत इत्यर्थः । ' आ- दिकर्मणि क्तः कर्तरि च' ( व्यासू. ३१४ |७१ ) इति कर्तरि क्तः । व्यम. १७ ज्ञात्वा कालं च देशं च कुशलाः कूटकारकाः । कुर्वन्ति सदृशं लेख्यं तद्यत्नेन विचारयेत् || स्त्रीबालार्तान् लिप्यविज्ञान् वञ्चयन्ति स्वबान्धवाः। लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमैस्तु तत् ॥ ( १ ) अप. २१८९ कोऽपि (को वि) हुः (ह) तद्विध: (तादृशः); व्यक. ६५ त्रैकोऽपि (च्चैको वि) प्राहु: (प्रोक्तं); पमा. १३१; नृप्र.१२ त्रे (श्चै); व्यसौ.६२ कोsपि (को वि); व्यप्र. १४९ प्राहुः (प्रोक्तं); व्यम. १३ कोऽपि (को वि) प्राहुः (प्रोक्तं); विता. १३२ वेशितः (वेश्यते) ( सर्व तत्साक्षिदोषेण कृटं लेख्यं प्रकी- र्तितम् ) ; समु. ४३ व्यसौवत्. (२) अप. २ १८९ चाल्ल (स्वल्प ) झोन्सृष्टा ( नंम्लिष्टा); व्यक.६५ दुज्वलं (दुल्बणं ) चाल्प (स्वल्प); स्मृच. ६२ चाल (स्वल्प); पमा. १३१ यदु (अत्यु ) ; व्यसौ. ६२ स्मृचवत् ; प्रका ४० स्मृचवत् ; समु.४३ स्मृचवत्. (३) अप. २१७२; व्यक. ५० बृहस्पतिकात्यायनौ; स्मृच. ६२; सवि. १२० णां (ण :); उपसौ. ४८ उक्तान् (वक्ता); व्यप्र. १२२; व्यम. १७; प्रका. ४०. (४) व्यक.६५-६६ च देशं च ( देशकार्य ); स्मृच.६५ कालं च देशं च ( कार्य देशकाल ); सवि. १२२ कालं च देशं च (काले देशकार्ये); ब्यसौ. ६ २ ; व्यप्र. १४८ कालं च देशं ( देशं च कालं ); प्रका. ४२ स्मृचवत्; समु. ४५ स्मृचवत्. (५) व्यक. ६६ युक्त्या (शक्त्या); स्मृच. ६५; सवि. १२२ स्वना ( sन्यना); व्यसौ. ६२ र्तान् लिप्यविज्ञान् (र्तालि- पिज्ञांश्च ) स्तु तत् (स्ततः); व्यप्र. १४८ व्यसौवत् ; प्रका. ४२; समु. ४५ विशा (भिशा).