पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम् (२) सब्रह्मचारिणे अमुकशाखाध्यायिने । व्यप्र. १४४ अंनाच्छेद्यमनाहार्य सर्वभागविवर्जितम् । चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् || (१) सर्वभाव्यविवर्जितं देवब्राह्मणनापितादिलभ्य वर्जितम् । (२) सर्वभागविवर्जित व्यक.६३ सकलराजपुरुषादियांश रहितम् । व्यप्र. १४४ विता. १९८ (३) अन्यांशहीनमित्यर्थः । दांतुः पालयितुः स्वर्ग्यं हर्तुर्नरकमेव च । षष्टिवर्षसहस्राणि दानच्छेदफलं लिखेत् || आगामिनृपतिबोधनार्थमिति शेषः । स्मृच.५६ स्वदत्तां परदत्तां वा हरेद्यस्तु वसुंधराम् । पष्टिवर्षसहस्राणि विष्टायां जायते कृमिः ॥ समुद्रं वर्षमासादिधनाध्यक्षाक्षरान्वितम् । ज्ञातं मयेति लिखितं संधिविग्रहलेखकैः । एवंविध राजकृतं शासनं समुदाहृतम् || "देशादिकं यस्य राजा लिखितेन प्रयच्छति । (१) व्यक.६२ भाग (भाग्य) नुगम् ( गतम् ) व्यासः; स्मृच.५६ भाग (भाव्य); पमा १२० सर्वभाग ( सर्व भाव्य); स्मृचि. ४ ब.४३ भाग (भोग) नुगम् ( गतम् ) व्यासः; नृप्र. ११ स्मृचवत् ; व्यसौ. ६० स्मृचवत् ; व्यप्र. १४४; विता. ११८ ; प्रका. ३५ स्मृचवत्; समु. ३९ स्मृचवत् [व्यक., स्मृचि., विता. एषु ग्रन्थेषु लोकार्थी व्यत्यासेन पठितौ.] (२) व्यक. ६३ पू., ग्यासः; स्मृच. ५६ ग्यं (गं) ष्टि (हिं); पमा. १२१; स्मृचि. ४३ स्मृचवत्, पू, व्यास; नृप्र. ११; सवि. ११२ ( = ) र्ग्य (र्ग) र्तु (न्तु) ष्टि (छि:); व्यसौ. ६० पू., व्यासः; व्यप्र. १४४ दान ( दानो); विता. ११८ र्ग्य (र्गो) नच्छेद (नोच्छेदे); प्रका. ३६ ग्यं (गं); समु. व्यप्र., ३९ स्मृचवत्. (३) विता. ११८-११९; विव्य.४७ (= ) (स विष्टायां कृमिर्भूत्वा पच्यते पितृभिः सह ). (४) पमा. १२१ मुद्रं (मुद्रा) समु ( तदु ); नृप्र. ११ समु ( तदु ); व्यसौ. ६०; व्यप्र. १४४; [आथमर्धद्वयं व्यत्यासेन पठितम् ]; विता. ११९ लिखितं (लेख्यं तु) [आद्यमद्वयं व्यत्या- सेन पठितम् ]; समु. ३९. (५) व्यमा. ३३७; व्यक. ६३; स्मृच. ५८ यस्य ( यत्र ) तु त (हित); पमा १२१ तेन (तं तु) ; नृप्र . ११ यस्य ( चास्य ) ३६५ सेवाशौर्यादिना तुष्टः प्रसादलिखितं तु तत् ॥ अतो राजकीयं पञ्चविधम् । चतुर्विधमित्यनास्थयोक्त- मिति मन्तव्यम् । पूर्वोत्तरक्रियावादनिर्णयान्ते यदा नृपः । प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते || (१) व्यवहारदर्शिनो नृपस्य प्राधान्यान्निर्देशः । भाषोत्तरे यथोक्ते क्रियापत्रे साक्षिदिव्यादिना निर्णयश्च जयपराजयावधारणम् । निर्णयकालावस्थिताच मध्यस्था इत्यादि सर्वे लेखनीयं निरूपणस्य सम्यक् तत्त्वप्रदर्शना- र्थम् । भाषोत्तरलिखनं तु पूर्वन्यायकरणे हेत्वन्तरेण प्रत्यवस्थान निराकरणार्थम् । न हि न गृहीतं मयेति मिथ्यो- त्तरेण प्रत्यवस्थितौ जितस्य पुनः परिशुद्धं मयेति प्रत्यवस्थानं संभवति । व्यमा. ३०९ (२) पूर्वोत्तरक्रियायुक्तमिति वृत्तान्तोषलक्षणार्थम् । स्मृच.५८ स्मृच.५७ यंदूवृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् । क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् || आदिशब्देन साक्षिचचनसभ्यप्राड्विचाककुलानां शास्त्रस्य च मतं स्वहस्तेनान्यहस्तेन वा लिखेदिति सवि. ११२ तज्जयपत्रम् | तेन (तं तु); सवि.११३ (= ) तु त ( हि त); व्यसौ. ६०; व्यप्र. १४४ तु तत् (तथा ); व्यम. १३; विता. ११९; प्रका. ११० स्मृचबत्; समु.४१ स्मृचवत्. (१) व्यमा ३०९ वाद (युक्तं) ते (तं ): ३५३ यदा (तदा) शेषं पूर्ववत् ; व्यक.६३ वाद (युक्तं) से (न्तं); स्मृच. ५७, १२० व्यकवत् ; पमा. १२१:२०० व्यकवत् ; व्यचि. ३० यिन (विनं) शेप व्यकवत् ; स्मृचि ६० व्यकवत्, कात्यायनः; नृप्र. ११ ते (न्तं ) : १७-१८ व्यकवत् ; व्यत. २३० र्वोत्तर (वेणोक्त) लेख्यं (पत्र) शेप व्यकवत् ; व्यसौ. ६० वाद (वाई) ते (नं); व्यप्र. १४४; व्यम. १३; विता. ११९; बाल. २१९१ वाद (वादि); सेतु.१२५ व्यकवत् ; प्रका ३६ व्यकवत् ; समु. ४० व्यकवत् ; त्रिय.९ व्यकवत् . ( २ ) व्यमा. ३०९ तु (पु) इखिलं (इथ सं): ३३७ तु (पु): ३५३ तु (पु) इखिलं (ऽर्थिनं); व्यक. ६३; स्मृच. ५७; व्यचि. ३० रे तु (रात्तु); स्मृचि ६० कात्यायन; व्यत. २३० तु (पु); सवि. ११२ ( = ); व्यसौ. ६० खिलं (तु तत् ) ; सेतु. १२५ व्यचिवत् ; प्रका. ३६; समु.४०,