पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (३) भागो विभागः । आधानमाधीकरणम् । संवित् समयः । आधिशब्देन विशुद्धाधिग्रहणम् । व्यप्र. १४१ (४) आदिशब्दाद्विशुध्द्यादिपत्रग्रहणम् । व्यम. १२ (५) अन्यदपि संधिपत्रं सीमापत्रं ऋणमोचनपत्रं चेति त्रयोदश भेदाः । ते मदनरत्ने ज्ञेया विस्तारान्नो- च्यन्ते विता.१२९ 'भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् । विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते ॥ भूमिं दत्वा तु यत्पत्रं कुर्याञ्चन्द्रार्ककालिकम् । अनाच्छेद्यमनाहार्य दानलेख्यं तु तद्विदुः || गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् । पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ॥ जङ्गमं स्थावरं बन्धं दत्वा लेख्यं करोति यत् । गोप्यभोग्यक्रियायुक्तमाघिलेख्यं तु तन्मतम् || प्रोमो देशश्च यत्कुर्यात् मतलेख्यं परस्परम् । (१) व्यमा ३३७ स्वरुच्या तु ( विरुद्धत्वात् ); अप. २१८४; व्यक. ६१ गपत्रं (गं यत्र); स्मृच.६०; पमा १२०; स्मृचि.४३; नृप्र. ११; दात. १७९; सवि. ११६ पत्रं (लेख्यं) नारद:; व्यसौ.५८; दानि. ५ नारदः ; व्यप्र. १४१; व्यम. १२; प्रका. ३९; समु.४२; विच. १०३. (२) व्यमा.३ ३७ यत् (यः); अप. २१८४ तु यत् (यस्तु); व्यक.६ १ यत् (य:); स्मृच. ६०; पमा. १२० कुर्यात् (कुर्यु:) तु तद्विदुः (तदुच्यते); स्मृचि. ४३ यत् (यः); नृप्र. ११; सवि. ११६ कालि (साक्षि ) लेख्यं तु तद्विदुः ( पत्रं तदुच्यते ) नारदः; व्यसौ. ५८; व्यप्र. १४१; व्यम. १२; प्रका. ३९; समु.४२ तद्विदुः (तत्स्मृतम्) स्मृत्यन्तरम्. (३) व्यमा. ३३७ यत्तु (यस्तु); अप. २१८४.; व्यक.६१; स्मृच.६०; पमा. १२० यत्त (यत्र ) ; स्मृचि. ४३ व्यमावत् ; नृप्र. ११ पमावत् ; व्यसौ. ५८; व्यप्र. १४१ ; व्यम. १२; प्रका. ३९; समु. ४२. (४) व्यमा. ३३७ बन्धं दत्वा (दत्वा बन्धं) यत् (य:) तु तन्मतम् (तदुच्यते); अप. २१८४ मतम् (स्मृतम् ) ; व्यक.६१ यत् (य:) शेषं अपवत्; स्मृच. ६० तु तन्मतम् (तदुच्यते); पमा. १२० यत् (यः) शेषं स्मृचवत्; स्मृचि. ४३ बन्धं (चान्यत्) शेषं अपवत्; नृप्र. ११ पमावत; व्यसौ.५८ पमावत्; व्यप्र. १४१ स्मृचवत्; व्यम. १२ स्मृचवत्; प्रका. ३९ स्मृचवत्; समु.४२ स्मृचवत्. (५) व्यमा. ३३७ यत् (यः) मत (मतं) तत् (च); अप. २१८४ थं (थें); व्यक.६१ मत (सत्यं) थं (थें); स्मृच. ६० राजाऽविरोधि धर्मार्थ संवित्पन्नं वदन्ति तत् ॥ वैस्बान्नहीनः कान्तारे लिखितं कुरुते तु यत् । कर्माणि ते करिष्यामि दासपत्रं तदुच्यते || र्धनं वृद्धथा गृहीत्वा तु स्वयं कुर्याश्च कारयेत् । उद्धारपत्रं तत्प्रोक्तमृणलेख्यं मनीषिभिः ।। देशाचारयुतं वर्षमासपक्षावृद्धिमत् । ऋणिसाक्षिलेखकानां हस्ताङ्कं लेख्यमुच्यते ॥ र्पूग श्रेण्यादिकानां तु समयस्य स्थितेः कृतम् । स्थितिपत्रं तु तत्प्रोक्तं मन्वादिस्मृतिवेदिभिः ॥ दत्वा भूम्यादिकं राजा ताम्रपत्रे पटेऽथवा । शासनं कारयेत् धर्म्य स्थानवंशादिसंयुतम् ॥ कारयेत् संधिविग्रहाद्यधिकारिणेति शेषः । तस्यैवात्र लेखने कर्तृत्वनियमात् । स्मृच.५५ मतापित्रोरात्मनश्च पुण्यायाऽमुकसूनवे । दत्तं मयाऽमुकायाद्य दानं सब्रह्मचारिणे ॥ (१) सब्रह्मचारिणे सहाध्यायिने । व्यक. ६३ मत (मतं); पमा. १२० ग्रामो... मत (ग्रामादिसमयात्कुर्या- नमतं); स्मृचि. ४३ र्थ (थें); नृप्र. ११; सवि. ११६ मत (मते) पितामहः; व्यसौ. ५८ स्मृचवत्; व्यप्र. १४१; व्यम. १२ स्मृचवत्; प्रका. ३९; समु. ४२ स्मृचवत्. (१) व्यमा. ३३७ यत् (य:); अप. २१८४णि (हं) दुच्यते (दिष्यते); व्यक. ६ १ यत् (य:) दुच्यते (दिष्यते); स्मृच.६०; पमा. १२० रिष्यामि (रोमीति); नृप्र. ११ व्यकवत्; स्मृचि. ४३ यत् (य:); व्यसौ. ५८ यत् (यः) ; ब्यप्र. १४२ यत् (यः); व्यम. १२ हीन: ( हीन); प्रका. ३९; समु. ४२. (२) व्यमा. ३३७; अप. २१८४; व्यक.६२; स्मृच. पमा १२०; स्मृचि. ४३; नृप्र. ११ त्वा तु (तं तु) च (तु); व्यसौ. ५८ कुर्याच्च ( कृत्वा तु) द्वार (द्दाम) लेख्यं (पत्रं); ब्यप्र. १४२ ; उयम १२ धनं (धन); प्रका. ३९; समु.४२ वृद्धया गृहीत्वा तु (गृहीत्वा वृद्धथथं). (३) व्यमा ३३७; व्यक. ६२; पमा. ११९ क्षाह (क्षादि); स्मृचि. ४३; नृप्र. ११ पमावत् ; व्यसौ. ५८; प्रका. ३५ पभावत्, प्रजापति:; विव्य. १५ क्षाह (क्षर्तु). (४) सवि. ११६. (५) व्यमा. ३३७ पत्रे पटेऽथवा ( पट्टेऽथवा पटे); स्मृच.५५ पत्रे पटेऽथवा ( पट्टे तथा पटे ); पमा. १२० धर्म्यं (धर्म); नृप्र. ११ पत्रे (पट्टे); सवि. २७ व्यमावत; व्यप्र. १४४ पत्रे (पट्टे) बंशा (वंश्या); विता. ११८ पत्रे (पट्टे); प्रका. ३५ स्मृचवत्; समु. ३९ व्यमावत्. (६) व्यक, ६२; ब्यप्र. १४४; विता. ११८.