पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ तदप्रमाणं लिखितं भीतोपधिकृतं तथा ॥ (१) अत्र मत्तेन लिखितं, तथा ब्रह्महत्याद्यभि शस्तेन यत्, स्त्रिया यत्, बालेन च कृतं यत्, तथा अर्थसंबन्धेन विनैव बलात्कारेण कारितं यत्, तथैव भीतोपधिकृतं यत् तत्करण मप्रमाणमिति । अभा. ५९ (२) भयादिकृतत्वमेवात्राप्रामाण्ये कारणं, न स्यादि कृतत्वमपि । तथा हि सति स्त्रीवालादिभिर्यथार्थमन क्रियमाणं लिखितमप्रमाणं स्यात् । न च यथार्थमप्रमाण भवितुमर्हति । यत्तु सध्यादीनां पृथगुपादानं तत्तेषां बाहुल्येन भयादिसंभवख्यापनार्थम् । अप. २।८९ (४) भुज्यमान आधौ मृतर्णिकसाक्षिधनिकलेख्य (३) यत्तु केनाप्युपधिना स्वयं लिखितं उपधिश्च मपि प्रमाणमेव | यत्र तुन स्थिरो भोगः तत्राऽप्र- न निष्पन्नस्तदप्रमाणं, मत्तेति वचनात् । चन्द्र. १३० माणमेव । चन्द्र. १३१ १३२ , (४) पूर्वोक्तस्यापवाद उच्यते । मत्तश्चाभियुक्तश्चेति द्वन्द्वः । प्रत्येकं कृतशब्दोऽभिसंबध्यते । मत्तेन कृतं, अभियुक्तेन कृतमित्येवमादि । मत्तस्य तत्कालमेव, तस्मिन् कालेऽस्वतन्त्रत्वात् । अभियुक्तोऽन्येन वशी- कृतः । तस्यापि आ व्यवहारनिवृत्तेरार्तत्वादाकुलत्वाच्च । स्त्री अबुद्धित्वादस्वतन्त्रत्वाच्च । बालोऽप्येवमेव आ षोडशाद् वर्षात् । बलात्कारकृतमस्वेच्छया कृतत्वात् । भीतकृतं चान्यथाकरणे गृह्यमाणकारणत्वात् । उपधि- कृतं च, उपधिर्व्याजः । एतत् सर्वमप्रमाणं गृह्यमाण नाभा. २।११४ कारणत्वात् । मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः । तदप्यपार्थ लिखितं न चेदाधिः स्थिराश्रयः ।। व्यवहारकाण्डम् + ( १ ) यत्र पत्रे धनिकर्णिकसाक्षिलेखकाः सर्वेऽपि मृताः तदप्यप्रमाणं किल । अन्यथा तादृशैः पत्रै: जनस्य कूटप्रपञ्चकृतैर्विश्वासः संभवति । एतदर्थमुक्तम् । यत्र तु लेख्ये आधिर्भुक्तिसहितः स्थिरीकरणचिन्ह भूत- स्तिष्ठति, तत्तेषु सर्वेषु मृतेष्वपि प्रमाण मेवेति । अभा. ५९ (२) आश्रयो भुक्तिः । अप. २।९२ (३) मृता इति - साध्यादौ मृते पुत्रादिसंस्थं लेख्य पत्रं न सिध्यति । यद्याधिभोगोऽस्ति तदा तदपि प्रमाण- मित्यर्थः । Xध्यत. २२१ (५) आधिः स्थिरश्रास्थिरश्च । स्थिरो भूम्यादिः, अस्थिरो गवादिः । अस्थिराध्याश्रयणं तावदप्रमाणं अस्थिर द्रव्यस्य भङ्गुरत्वात्, विप्रकृष्टकालत्वाच्चास्मृतेः। स्थिराश्रयं तु प्रमाणमेव लिखितं, तस्य नित्यत्वात् तद्वि- पयस्मृत्यविच्छेदोपपत्तेः । नाभा. २।११५ यदि लब्धं भवेत्किञ्चित्प्रज्ञप्तिर्वा कृता भवेत् । प्रमाणमेव लिखितं मृता यद्यपि साक्षिणः ॥ यदि लिखितबलादुत्तमर्णेनाधमर्णात्किञ्चिलब्धं यद्वा लिखितं ममैतद्धस्ते विद्यतेऽत्र विषय इति प्रज्ञप्तिर- धम प्रति कृत्वा भवति तदा लेख्यारूढसाक्षिणामभा- वेऽपि लेख्यं प्रमाण मित्यर्थः । अप. २।९२ दर्शितं प्रतिकालं यत्प्रार्थितं श्रावितं तथा । लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु || x सेतु. व्यतवत् । (तु) भीतोप (भयोपा); व्यक. ६५ तोप (तोपा) शेषं नासंवत् : स्मृच.६२ अपवत्; पमा. १३१ च (तु) भीतो (भयो); स्मृसा. ९६ मत्ता (मन्दा) तद... खितं (न तत्प्रमाणं करणं) तथा ( च यत्); स्मृचि. ४४ उत्तरार्धे (न तत्प्रमाणं करणं भीतोपाधि- कृतं च यत्); चन्द्र.१३० ( न तत्प्रमाणं करणं भयोपाधिकृतं तथा ) ; व्यप्र. १४३ मितावत्; व्यउ.४३ अपवत; विता. १२८ पूर्वार्धे (अपत्रचिह्नयुक्तं यत् स्त्रिया बालेन वा कृतम् ) भीतो (वलो); राकौ.४०५; प्रका. ४० च (तु) पृ. ; समु.४३ (करणं) शेपं नासंवत्; चन्द्र. १३१ उत्तरार्धस्तु व्यतवत्; सेतु. ११३ स्युः (तु) लिखितं (करणे) न... श्रयः (मृते त्वाधि: स्थिराश्रयात्); प्रका.४२ अपवत्; समु.४४ अपवत्. (१) Vulg. नास्मृ.४|१३८ इत्यस्यानन्तर मयं श्लोकः; अप. २।९२; स्मृच. ९४; पमा १३७ कात्यायनः; सवि. १२२ कात्यायन; प्रका. ४२ शप्ति ( दीप्ति); समु.४४. अपवत्. (२) नासं. २।११७ (दर्शितं प्रतिकालं यच्छ्रावितं स्रावितं (१) नासं. २।११५ न... श्रयः (ऋते त्वाधेः स्थिराश्रयात्); च यत् ); नास्मृ. ४।१४०; अभा. ५९; व्यमा.३३९ नास्मृ. ४|१३८; अभा. ५९; व्यमा ३४०; अप. २।९२ यत्प्रा... तथा ( यच्छ्रावितं स्मारितं च यत् ); अप, पार्थ (नथं); स्मृच. ६४ अपवत्; पमा. १३५ न... श्रयः २।९२ व्यमावत् ; व्यक. ६६ व्यमावत् ; स्मृच.६४ (ऋतेचाधेः स्थिराश्रयात्); व्यत. २२१ स्युः (तु) लिखितं प्रार्थितं श्रावितं (श्रावितं स्मारितं ); पमा. १३६ व्यमां-