पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम् तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् || संकलं पूर्वपादं च सोत्तरं सक्रियं तथा । सावधारणकं चैव तज्ज्ञेयं जयपत्रकम् || नृपानुज्ञातलिखितः संश्राव्योऽर्थश्च पक्षयोः । (१) अत्र लेख्यप्रामाण्यमुक्तम् । तदिह यल्लेख्य मदेयदान लेखनेन, अस्वतन्त्रोपरि लिखितादिना च • सभ्यैर्निर्धारितः पश्चाद्राज्ञा शास्यः स शास्त्रतः || देशाचारविरोधेन वर्जितं यत्तद्देशाचाराविरुद्धम् । यत्र च लेख्ये व्यक्तमाधिप्रतिभूसुम्थलक्षणं यत्र च पत्र- , प्राप्तं द्विगुणदण्डं तु दण्डयित्वा पुनस्ततः । जयिने वाऽपि देयं स्याद्यथावजयपत्रकम् ॥ आधिं कृत्वा तु यो द्रव्यं प्रयुंक्ते स्वधनं धनी । यत्तत्र क्रियते लेख्यमाधिपत्रं तदुच्यते ॥ लेख्यं च साक्षिमत्कार्यमविलुप्तक्रमाक्षरम् । देशाचारस्थितियुतं समयं सर्ववस्तुषु || अॅलिपिज्ञ ऋणी यः स्याल्लेखयेत्स्वमतं तु सः । साक्षी वा साक्षिणाऽन्येन सर्वसाक्षिसमीपतः || (१) साक्षिणाऽन्येनेति लिपिज्ञमात्रप्रदर्शनार्थम् | अन्यथा त्वदृष्टार्थ स्यात् । अप. २।८७ (२) विजातीय लिपिज्ञोऽपि स्वयमेव लिखेत्, लिपिज्ञ त्वात् । स्मृच.५९ "विजातीयलिपिज्ञोऽपि स्वयमेव लिखेत्पदम् ॥ पदमिति स्वसंकेतमित्यर्थः । सवि. ११५ प्रमाणमप्रमाणं च लेख्यम् 'देशाचाराऽविरुद्धं यव्यक्ताधिविधिलक्षणम् । अप. २१८४. (२) स्मृच. ५९; पमा १२७ सवि. ११७ यमः ; प्रका. ३८; समु.४१. (३) स्मृच. ५८; सवि. ११३ च (तु) स्थिति (कम); प्रका. ३७; समु. ४१. (१) नृप्र. ११; (४) मिता.२।८ ७ लेख ... सः ( स्वमतं तु स लेखयेत् ): अप. २१८७; स्मृच.५९; पमा १२९ श (शो) ; नृप्र.११ मितावत्; सवि. ११५ श (शो) साक्षी वा (साक्षिणा) पाइन्ये (णोइन्ये) मीपत: (मन्वित:); व्यप्र. १४४ लेख... सः ( स्वमतं स तु लेखये); व्यउ. ४३श (शो) शेषं मितावत्; व्यम. १२ णाऽन्येन (णोऽन्येन) शेषं मितावत्; विता. १२७ मितावत्: प्रका. ३८; समु. ४१. (५) सवि. ११५. (६) नासं. २१११३ विधि (कृत); नास्मृ. ४|१३६ धिविधि (वधिवि); अभा. ५९ नास्मृवत्; मिता. २। ८९; व्यक. ६४; स्मृच.६२; पमा.१३० ताधि (क्तादि); स्मृचि. ४३ तत्... लेख्यं (स्मृतं लेख्यमतिकान्तं); नृप्र. १२ पमावत्; व्यसौ. ६१; व्यप्र. १४५; व्यउ. ४४ लेख्य (शेयं); विता. १२८; प्रका. ३६ शाचारा (शकाला) धिविधि (दिकृत) कात्यायन: : ४०; समु. ४३, लिखितक्रमः अविलत अविनमः, यत्राक्षराण्यध्यविलु- तानि, तल्लेख्यं प्रमाणमिति । तथा चाह कल्याणोऽपि -- 'लिखितं लक्षणज्ञेन युक्तिन्यायैकवर्त्मना । अर्थतो ग्रन्थ- तश्चैवमत्र न व्यभिचारवत्' || ३५७ अभा.५९ , । (२) तच्चतत्स्वहस्तकृतं परहस्तकृतं च यल्लेख्यं देशा- चारानुसारेण सवन्धकव्यवहारेऽवन्धकव्यवहारे च युक्त मर्थक्रमाऽपरिलोपेन लिप्यक्षराऽपरिलोपेन च लेख्यमि- त्येतावत्, न पुनः माधुशब्दैरेव । प्रातिस्विकदेशभाष- याऽपि लेखनीयम् | यथाह नारद: देशाचाराविरुद्ध - मिति | विधानं विधिः । आधेर्विधिराधीकरणम् । तस्य लक्षणं गोप्याधिभोग्याधिकालकृतमित्यादि, तद्यत्तं वि स्पष्टं यस्मिंस्तद्व्यक्ताधिविधिलक्षणम् | अविलमक्रमाक्ष- रम् अर्थानां क्रमः, क्रमश्याक्षराणि च क्रमाक्षराणि, अविलुप्तानि क्रमाक्षराणि यस्मिंस्तदविलुप्तक्रमाक्षरम् । तदेवंभूतं लेख्यं प्रमाणम् । राजशासनवन्न साधुशब्द- नियमोऽत्रेत्यभिप्रायः ।

  • मिता. २१८९

(३) व्यक्ताधिविधिलक्षणं, स्पष्टं बन्धप्रकारकलक्षणं यत्र तत्तथा । व्यक. ६४ (४) देशाचारेणाविरुद्धं यद् व्यक्ताधिकृतलक्षणं, व्यक्तमधिकृतं लक्षणं यस्मिन् तद् व्यक्ताधिकृतलक्षणम् । इदं द्रव्यममुमिन्मासे इयतोदयेनानुष्मिन् काले दात व्यं, अदाने च आ दानादियानुदय इति । अविलुप्त- क्रमं लेख्यक्रमेण लिखितं, न व्युत्क्रमेण । अविनष्टाक्षरं च काकपदादिवर्जितम् । तल्लेख्यं प्रमाणं, नात्र विचार्य. मस्ति, यथा लिखितं तथाऽनुप्रयम् । नाभा. २१११३ (५) मिता. टीका - सबन्धकव्यवहारविषयमिंदम ।

.... वाल. २१८९ मंत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् ।

  • स्मृच., व्यप्र., विता. मिनागतम् ।

(१) नासं. २।११४ लिखितं (कर); नास्मृ. ४।१३७; अभा. १९; मिता. २८९ मतो (भयो); अप. २१८९ (= ) च