पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम (१) अत्र धनिकसंतत्या ऋणिक संततेर्यत्प्रतिकालं दर्शितम् । यदा यदा किञ्चित्फलं प्रार्थ्यते तत्प्रार्थितम् । तथा यत्प्रतिकालं श्रावितं कालान्तरे स्कन्धकं वा गृही- तम् । अथवा श्रावितमेव भूयोभूयः कथितम् । तदेव मृणिक संतते: संतानारूढप्रत्ययमेव मृतेष्वपि हि साक्ष्या- दिषु सर्वेष्वपि प्रमाणमेवेति । अभा. ५९-६० (२) निरन्तरप्रदर्शितं च पत्रमृणिकेन चानिषिद्धम- दूषितं च सिद्धयति । Xव्यमा. ३३९ (३) एतच्च लेख्यसिद्धिसंभावनामात्रप्रतिपादकं, न पुनः परीक्षानिवारकम् । अप. २।९२ (४) प्रज्ञप्तिमेव प्रपञ्चयति दर्शितमिति । स्मृच. ६४ (५) साक्षिधनिकर्णिकलेखकेषु मृतेष्वप्रमाणं पत्रमि त्युक्तम् । तस्यायमपवाद: ईदृशं प्रमाणं अतोऽन्यद- प्रमाणं इति । दर्शितं प्रतिकालं तेषु जीवत्सु दृष्टं च नापह्नुतम् । श्रावितं बहूनां मध्ये श्रावितं, तेन चानु- ज्ञातम् । स्रावितमेकदेशभावितम् । ईदृशं लेख्यं सिध्यति । सर्वत्र सर्वेषु मृतेष्वपि साक्षिषु । अपिशब्दाद् धनिका- दिष्वपि । नाभा.२।११७ अंदृष्टार्थमश्रुतार्थं व्यवहारार्थमागतम् । न लेख्यं सिद्धिमाप्नोति जीवत्स्वपि हि साक्षिषु ॥ (१) यत्पुनर्लेख्यमृणिकसंततेः स्वयमदृष्टार्थं स्वकीय पूर्वजेभ्यः सकाशादश्रुतार्थम् । केवलमाचारव्यवहारा र्थमेवागतं दृष्टम् । एवंविधं न लेख्यं सिद्धिमाप्नोति । जीवत्स्वपि हि साक्षिषु तथापि कृतकत्वाशङ्कया । अभा.६० (२) अश्रुतार्थ अश्रावितार्थम् । अदृष्टार्थं काले X व्यत., चन्द्र., सेतु. व्यमावत् । बत्; स्मृसा. ९७ व्यमावत् ; व्यत. २२१ (दर्शितं प्रतिकालं च पाठितं स्मारितं च यत् ) हि (च); सवि. १२२ (= ) प्रार्थितं श्रावितं (ग्राहितं स्मारितं ) हि (च); चन्द्र. १३२ व्यतवत् ; व्यसौ ६४ स्मृचबत् ; व्यप्र. १५० व्यमावत्; सेतु. ११३ व्यतवत् ; प्रका.४२ स्मृचवत् ; समु.४४ स्मृचवत्. (१) नासं. २१११८ (अश्रुतार्थमदृष्टार्थ व्यवहारार्थमेव च); नास्मृ. ४|१४१; अभा. ६० 'अश्रुतार्थमदृष्टार्थं' इति प्रथम- पाद:; पमा. १३५ अभावत; स्मृसा. ९७ (अश्रुतार्थमभूतार्थ व्याहृतार्थ तथैव च) नलेख्यं (लेख्यं न); स्मृचि.४४ स्मृसावत् ; चन्द्र. १३२ स्मृणावत् ; समु.४५ अभावत्, स्मृत्यन्तरम्. ३५९ अदर्शितार्थ अननुज्ञातार्थ, व्यवहारार्थमेव प्रतिपन्नं अनावितं च । जीवत्स्वपि हि साक्षिप्वीदृशमप्रमाणं किं पुनर्मृतेष्विति मृतेष्वप्रामाण्यं प्रतिपाद्यते । जीवत्सु तु प्रमाणमेव । नाभा. २।११८ लेख्य परीक्षा 'लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते । सतस्तत्कालहरणमसतो द्रष्टृदर्शनम् || (१) अस्य श्लोकस्यार्थी द्वयोरपि वादिप्रतिवादिनोः सोपयोगः । वादिनस्तावत् यदा वादिना प्रतिवादी लिखितद्रव्यसंबन्धे पृष्टः, न च तत्पत्रं तस्य हस्ते । ऋणी च वदति दर्शयतु ममायं पत्रम् | यदि विद्यमानं स्यात् तदाऽनपेक्षया तदानयनाय धर्माधिकरणेन विशि- प्रैर्वा कालहरणं देयम् । अथ वा यदीदं पत्रं दग्धं हृतं वा; तदा असत अविद्यमानस्य तद्रष्टृदर्शनमपि साधु- जनसाक्ष्यपेक्षया प्रमाणम् । ते च ते द्रष्टारः साक्षिलेखकाः साधवो यदि जीवन्ति । अथवा केचिदुदासीनाः प्रश्न- काले आगना यैस्तल्लिख्यमानं दृप्रम् | अविद्यमानं पत्र- मानीतं च । वादिना किं तु यावद्याच्यते तावदङ्कनष्टत्वा- दक्षरभ्रष्टत्वाद्वा असत्पत्रसंदेह मागतं, तदा तस्याशीभ नमय ये तत्काल लिख्यमानस्य साक्षिलेखकोदासीनादयो द्रष्टारः केचित् तेऽङ्कभ्रान्त्यपनोदने नामवर्णभ्रान्त्य पनोदने वा प्रमाणं भवन्ति । एवमयं वादिसंबध्य मानः श्लोकोऽभिहितः । इदानीं प्रतिवादिसंबध्य मानोऽयमेवोच्यते – यदा अगृहीनधनपत्रेण वा प्रवे शिनधनपत्रेण वा सहायागतेन धनपत्रेण वा पत्रारूढ- मिनावत् ; स्मृसा. ९७ (१) नासं. २।११९ हर (कर) द्रष्ट (sदृष्ट); नास्ट. ४|१४२; अभा. ६०; मिता. २१९१ दग्धे (शी ) हर (कर); अप.२।९१ ख्ये (खे) शेषं मितावत् ; व्यक. ६९ न्तर (न्तरे ) ष्ट (दुष्ट) नारदकात्यायनी; स्मृच. ६१ मितावत् ; पमा १२९ (तथा ) रतत् (स्तत्र ) द्रष्ट (दृष्ट); स्मृचि.४४ दग्धे (जीर्णे) द्रष्टु (दृष्ट); व्यत. २२१ न्यस्ते (स्थ च); सवि. ११८ दुलि (दुलें) शेप मितावत् ; चन्द्र. १३२ (=) न्यस्ते (स्थे च) ह्ते (कते); व्यसौ. ६५ दग्धे (शीर्ण) हृते (कृते); व्यप्र.१४७ न्यस्त (स्थे तु) शेषं मितावत् ; व्यउ.४४ हर (कर) शेषं स्मृचिवत्; व्यम. १३ मितावत् ; विता. १३१ (7) सत (तत ) शेषं मितावत्; सेनु. ११३ व्यतवत् ; प्रका ३९ मिताक्त्; समु. ४२ मितावत्.