पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम् प्रसिद्धिः । ननु 'पत्रं हि लिपिसंयुक्तमुच्यते इ लिपेर्लेखनीयार्थनिरूपकतया तदभेदात्पत्रस्य तदारुढ त्वोक्तिः पञ्चसंख्योक्तिश्चायुक्तेति चेत्, मैवम्; यथा लेख्यस्य लेखक निरूपकतया तदभेदेऽपि तद्गतविशेषा कारस्वीकारेण लेखकारूदत्वोक्तिरविरुद्धा तथैवात्रेति । यद्यपि स्वहस्तलेख्ये लेखकाभावात् पञ्चारूढत्वं नास्ति, तथापि तस्मिन्नवस्थाद्वय विवक्षयाऽवस्थितं गमकत्वमव लम्ब्य तदुक्तिर्न विरुद्धा । न च वाच्यं स्वहस्तलेख्य- साक्ष्यभावपक्षे पञ्चारूढत्वं गौणमिति । साक्षिकृत्यं स्वकृतलिपावेव तिष्ठति । स्वस्यैव साक्षित्वाङ्गीका रात् । केचित्त्वन्यकृतलेख्ये पञ्चारूढत्वं पत्रस्येत्याहुः । चन्द्रिकाकारादयस्तु अन्यकृतलेख्यस्य उत्तमर्णाधमर्ण- साक्षिद्वय लेखक रूपपञ्चपुरुषारूढत्वात् पञ्चारूढं पत्रमिति लोकव्यबहारः, साक्षिसंख्याधिक्ये त्वयं व्यवहारो गौण इति मन्तव्यमित्याहुः । तस्मिन्मते पञ्चशब्दः पुरुषमात्र- परो न तु गमकपरः । अत्र पत्रस्य पञ्चारूदत्वे पुरुष- मात्रं न निमित्तं, अपि तु तद्गतगमकत्वं, अतश्चे- तरप्रमाणापेक्षया पत्रस्य प्राबल्यसिद्धिः । किं च साक्षि संख्याधिक्ये त्वयं व्यवहारो गौण इत्यसमञ्जसम् । पडादिसंख्याविशिष्टसाक्षिमतपत्रस्थलेऽपि शते पञ्चाश न्यायेन मुख्यतायां गौणत्वाङ्गीकारोक्तरयुक्तत्वात् । केचित्तु तन्मतानुवर्तिन एवं तत्परिहारमाहुः -- एको- ऽप्युभयसंमत हति वचनात् श्रुताध्ययनसंपन्नस्य तस्य वादिनोऽप्येकस्यैव साक्षित्वाङ्गीकारात् । पुरुषचतुष्टया- रूढत्वे पञ्चारूढत्वोक्तिर्गौणीति । तत्तु पूर्वापरविरूद्धाभि धानमित्यनादर्तव्यम् । तथापि पूर्वोक्तदोपदुष्टत्वादस्म मुक्तप्रकार एवं सम्यक् । सवि. ११४-११५ (७) लिखितानभिज्ञास्तु लेखयेयुरिति चशब्देन समुच्चीयते । वीमि. ३५३ ऋणी साक्षी वा योऽलिपिज्ञः स सर्वसाक्षिसमक्षं लेखकेन साक्षिणा वाऽन्येन स्वमतं साक्ष्यं वा लेखयेत् । विश्व.२/९० उँभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ (१) अन्तत इति वचनं प्राप्तत्वादधिकनिवृत्त्यर्थम् । विश्व.२।९१ (२) किं च ततो लेखको धनिकाधमणिकाभ्याभु भाभ्यां प्रार्थितेन मयाऽमुकेन देवदत्तेन विष्णुमित्र- सुनुना एतल्लेख्यं लिखितमियन्ते लिखेत् । *मिता. (३) हिशब्दाभ्यामर्थनस्य लेखन हेतुत्वं लेख्यार्थ स्याऽवधारणं च दर्शितम् । वीमि. प्रमाणमप्रमाणं च लेख्यम् विनाऽपि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं सर्व बलोधिकृते ||

  • अप. मितागतम् ।

स्वमतं लेखयेत् (लेखयेत्स्वमतं) वा (चेत्). मूलस्मृतिप्रमाण- पुस्तके नोपलभ्यते . (१) यास्मृ. २१८८; अपु. २५५/२१; विश्व. २१९१ नेतन् (नेदं ) यमु ( त्वम्) कोऽन्ते त(कवन्त); मेधा. ८३ नैतत् (नैव) नेति (नैव) कोऽन्ने ऩ (कस्तत्व); मिता. ; व्यमा. ३३८ उभ- याभ्य (उभाभ्याम); अप.; व्यक. ६२; स्मृच.५९; मा. १२६ नैतत् (नैव) कोऽन्तेत (कस्त्वन्त); स्मृमा ९५ भ्यर्थि (नुम) ह्यसुक (चामुक) शेषं पभावत् ; स्मृचि. ४३; नृप्र.११- १२; सवि. ११५ यमुक (ऽध्यमुक) उत्तरार्ध पगावत् ; मच. ८८१६४ भ्यर्थि (नुम); व्यसौ. ५९: दानि. ५-६ प्रभावत; वीमि.; व्यप्र. १४३; व्यङ.४३ नैतत् (नैवं) कोन (नान्ते); विता. १२७; समु. ४१; प्रका. ३८; व्यम. १२; विव्य. १५ बृहरपतिः. (८) समा इत्यनेन गुणसाम्यं संख्यासाम्यं च वैष- म्यानियमाय विवक्षितम् । असमा इत्यकारप्रश्लेषस्तु वैष- म्यस्य सामान्यत एव साक्षिषु प्राप्तेर्नोपादेयः । व्यप्र. १४४ (२) यास्मृ. २१८९; अपु. २५५/२२ तु (च); विश्व. २१९२; मिता.ऽपि (तु) सर्व (लेख्यं); व्यमा. ३३८; अप. पधि (पाधि); व्यक.६४; स्मृच.६१; पमा.१३०३ स्मृसा. ९६] तु यत् (भवेत् ) सर्व (लेख्यं); व्यचि.६२ क्षिभिः अॅलिपिज्ञ ऋणी यः स्यात् स्वमतं लेखयेत्तु सः । (पाधि); मच. ८ (१६४; चन्द्र. १३० अपयत् ;व्यसौ.६१; (क्षिणं); स्मृचि.४४ तु (च); नृप्र. ११ सर्व (लेख्यं ) पथि साक्षी वा साक्षिणाऽन्येन सर्वसाक्षिसमीपगः ॥ वीमि.; व्यप्र. १४२ तु (च); व्यउ.४३ अपवत् ; व्यम. १२ (१) अपु.२५५।२० पगः (पत :); विश्व २१९०३ स्मृसा. सर्व (लेख्यं); त्रिता. १२७ व्यमवन्;शकौ.४०५ सर्व(लेख्यं); ९५ स्यात् ..…. सः (तु लेवयेत्स्वमतं तु सः) मच्च.८१६४ / प्रका. ४० अपबत् ; समु. ४३ अपवत्। विव्य.१५. ध्य. का. ४५