पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् धमर्णयोरुभयोरपि लेख्यम् । इदं च स्वपरलिखित- प्रायं तदिति युक्तम् । 'लेख्ये तु परमास्त्रयः' इति वचनात् । विश्व. २१८९ साधारणम् । व्यउ. ४३ (६) ब्रह्मणि वेदे चरतीति चारी। चायँव चारिकः। (२) तथा तस्मिल्लेख्ये ये साक्षिणो लिखितास्तेऽप्या- विता. १२५ | त्मीयपितृनामलेखनपूर्वक मस्मिन्नर्थेऽहममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुः । ते च समाः अत एव क्रमस्य प्रतिपाद्यत्वात्तस्य प्रागुक्तिरेवं क्रमो संख्यातो गुणतश्च कर्तव्याः । यद्यधमर्ण: साक्षी वा नामादावपि बोध्यः । (७) मिताटीका - अत्र समादीनां व्याप्यव्यापकभावः । 1 | वाल. समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यत्रोपरिलेखितम् ॥ (१) किं च धनिकाधमर्णयोयऽर्थः स्वरुच्या व्यव- स्थितस्तस्मिन्नर्थ समाप्ते लिखिते ऋणी अधमर्गा नामा- त्मीयं स्वहस्तेनास्मिल्लेख्ये यदुपरि लेखितं तन्ममामुक- पुत्रस्य मतमभिप्रेतमिति निवेशयेत्पत्रे लिखेत् । मिता. लिपिज्ञो न भवति तदाऽधमर्णोऽन्येन, साक्षी च साक्ष्य- न्तरेण, सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह नारद: - 'अलिपिज्ञ ऋणी यः स्यात्स्वमतं तु स लेखयेत् । साक्षी वा साक्षिणाऽन्येन सर्वसाक्षिसमीपत: ' इति ॥

  • मिता.

(३) ते चासमा विषमसंख्याका भवन्तीत्यर्थः । समा इति नृपं प्रति वादिप्रतिवादिनोः समास्तुल्या भवन्ती- त्यर्थः । Xअप. (२) उपरीति वदन् पूर्वलिग्विताश्चरसंस्थानादधस्तात् स्वहस्ताक्षरसंस्थानमिति दर्शयति । ऋणीति साक्षिणामपि प्रदर्शनार्थम् । स्मृच.५८ साक्षिणश्र स्वहस्तेन पितृनामकपूर्वकम् | अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ (१) अत्राहममुकः साक्षीत्येवं लिखेयुः । असमाः प्रय इत्यर्थः । अन्ये तु समा इति छेदभ्रान्त्या द्वा वित्याहुः । तत्तु बहुवचनविरोधादयुक्तम् । न च चतुरभि (४) ते च द्वित्वादिसमसंख्यया विशिष्टा भवेयुः । न त्रित्वादिविषमसंख्ययेत्यर्थः । केनचिदकारप्रश्लेषकल्प- नया साक्षिसंख्यानियमो वैपरीत्येन दर्शितः । स यस्मि- न्देशे तथैवाचारः तत्रैव ग्राह्यः । नान्यत्र । अस्वर- सार्थत्वात् । साक्षिण इति बहुवचनं गुरुतरकार्यलेख्य विपयम् । 'उत्तमर्णाधमणां च साक्षिणौ लेखकस्तथा । समवायेन चैतेषां लेख्यं कुर्वीत नान्यथा ॥ इति हारीतेन लेख्यमात्रे साक्षिणावित्युक्तवात् । एवं त्र अन्यकृतलेख्यस्योत्तमर्णाधमर्णसाक्षिद्वय लेखक रूपपञ्च- पुरुषारूढत्वात्पञ्चारूढं पत्रमिति लोके व्यवहारः, साक्षि- संख्याऽधिकत्वे चायं व्यवहारो गौण इति मन्तव्यम् । लेख्य मात्रं प्रकृत्य व्यासेनाप्युक्तम् – 'ऋणी हस्तं नामयुतं साक्षिभ्यां पितृपूर्वकम्' इति । अतः द्विप्रभु- तिभिः समैर्भवितव्यमिति नियमो देशाचाराऽविरोधना- नुसंधेयः ।

  • अप. मितागतम् ।

(१) यास्मृ.२१८६; अपु. २५५११८; विश्व. २१८८; मिता.; व्यमा. ३३७; अप. ; स्मृच. ५८; पमा. १२६ स्वहस्तेन ( हस्तेन वि); स्मृ.पा.९५ ; स्मृचि. ४३; नृप्र. ११-१२; सवि. ११३; मच.८।१६४; व्यसौ. ५९; वीमि.; व्यप्र. १४३; ध्यउ. ४३; व्यम. १२; विता. १२५ (-) यदत्रो (पदं चो); राकौ. ४०५; प्रका. ३८; समु. ४१; विव्य. १५ बृहस्पतिः (२) यास्मृ. २१८७; अपु. २५५/१९; विश्व. २१८९ समाः ( इसमा :); मेधा. ८ | ३ समाः ( समग ); मिता; व्यमा. ३३८; अप. विश्ववत् ; व्यक. ६२; स्मृच. ५९; पमा. १२६; स्मृसा. ९५ अत्रा (तत्रा) उत्त; व्यचि.६२ मक (मादि) नारदः; स्मृचि,४३ उत्त.; नुप्र. ११ णश्च (णोऽस्य): १२; सवि. ११४ श्च (स्तु) नामक (नाम) पू., व्यासः; मच. ८।१६४ मक (मादि); व्यसौ. ५९; दानि. ५ वीभि.; व्यप्र. १४३; व्यउ. ४३; व्यम. १२; विता. १२५ (=); प्रका. ३८; समु.४१; विव्य. १५ मक (मादि) बृहस्पतिः, (५) समा: तुल्यरूपा इत्यर्थः । स्मृच.५९ स्मृसा. ९५ (६) ते च गुणैश्च संख्यया समा एव, न विषमाः । संख्या साम्यमष्टार्थ प्राबल्यार्थ वा गुणसाम्यं दृष्ठा- र्थम् । उत्तमर्णाधमर्णसाक्षिलेखकलेखनीयरूपपञ्चविधगम- कारूढत्वात् तदभेदात्पत्रस्य लेख्यं पञ्चारूढमिति लौकिक-

  • मच., ग्यउ., व्यम, विता. मितागतम् ।

x शेषं मितागतम् ।