पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उतथ्यः अनृतनिन्द्रा मैतजन्मकृतं पापं शरीरे यत्तु तिष्ठति । गृह्णाति तस्य सर्वस्वं यस्तु साक्ष्यं मृषा वदेत् ॥ यः साक्षी कौटसाक्ष्यं तु विवदेवि निर्भयः | उभयोः सप्तगोत्राणि अधस्तान्नयति ध्रुवम् ॥ कण्वः कूटसाक्षिलिङ्गम् साक्षी गुरुकार्ये द्विसप्ताहे साक्षिगोऽनर्थ दर्शनम् ॥ स्मृत्यन्तरम् विषयविशेपे साक्षिण: सत्कुलीनास्तत्कुलव्यवहारे साक्षिणः ॥ न्यासान्वाहितविक्रीते ते दत्तेऽथ याचिते । मुमूर्षुश्रावितर्णे च पृच्छेत्साक्ष्यं मृतान्तरम् ॥ कूटसाक्षिलिङ्गम् सप्ताहाभ्यन्तरे यस्य ज्ञातिबन्धुसुहृन्मृतिः । अर्थनाशस्तथा रोगो धनं दाप्यो दमं च सः ॥ अनिर्दिष्टकर्तृकवचनम् असाक्षिण: नं कार्यो नृपतिः साक्षी नैको न स्त्री न कूटकृत् ॥ शुक्रनीति: ८. साक्षिनिरुक्ति: । साक्षिभाः । असाक्षिणः | साक्षित्वा- नङ्गीकारे दण्ड: | साक्षिप्रश्नविधिः । “स्वेतरः कार्यविज्ञानी यः स साक्षी त्वनेकधा । दृष्टार्थश्च श्रुतार्थश्च कृतश्चैवाऽकृतो द्विधा । देर्शनैः श्रवणैर्थेन (?) स साक्षी तुल्यवाक् यहि ॥ अनुभूतः सत्यवाक् यः सैक: साक्षित्वमर्हति ॥ 'अभिमानाच्च 'लोभाच्च विजातिश्च शठस्तथा । (१) स्मृच ८६; प्रका. ५६; समु. ३४. (२) स्मृच.८६; प्रका. ५६; समु. ३४. (३) समु. ३८. (४) सवि. १३९. (५) स्मृच.८ २; प्रका. ५३; समु. ३२. (६) समु.३८. (७) चन्द्र. १३७. [ वस्तुतस्तु नेदं स्वतन्त्रं वचनम् । ८।६५ इति श्लोके प्रथमपादस्य, नासं. २।१६९ इति लोके द्वितीयपादस्य समुपलभ्यमानत्वात् । ] मस्मृ. (८) शुनी. ४१६७७. (९) शुनी. ४१६७८. (१०) शुनी. ४।६८०. (११) शुनी. ४।६८४-६८५. उपजीवनसंकोचाद् भृत्यश्चैते साक्षिणः । नार्थ संबन्धिनो विद्यायौनसंबन्धिनोऽपि न ॥ नाङ्गीकरोति यः साक्ष्यं दण्ड्यः स्याद्विशितो यदि ॥ देशे काले कथं कस्मारिक दृष्टं वा श्रुतं त्वया । लिखितं लेखितं यत्तद्वद सत्यं तदेव हि ॥ सँमाप्नोषि च तत्पापं शतजन्मकृतं सदा ॥ साक्षिगं श्रावयेदेवं सभायामरहोगतम् । दद्यादेशानुरूपं तु कालं साधनदर्शने || संग्रहकार: कियन्तः साक्षिणः कर्तव्याः कर्तव्याः सर्वकार्येषु त्रिभ्य आरभ्य साक्षिणः । द्व्येकयोः प्रतिषेधः स्यादेकोऽप्युभयसंमतः ।। (१) साक्षिणो लिखितगूढव्यतिरिक्ताः त्रिभ्य आरभ्य कर्तव्या इत्यर्थः । J स्मृच.७६ (२) अपिशब्दादुभयसंमतत्वे द्वयोरपि ग्रहणम् । सवि, १३७ असाक्षिभेदाः त्वत्प्रतिषिद्धत्वाकृतत्वाइनिश्चयात् । एकाङ्गविकलत्वाच्च स्याइसाक्ष्यपि पञ्चधा || "स्तेनादिः श्रोत्रियादिश्च स्वयम्भूर्भिन्नगीर्मिथः । मुमूर्षुः श्रावितादन्यः पञ्चमः स्यान्मृतान्तरः ।। दुत्वादसाक्षी स्तेनादिः । प्रतिवद्धत्वाच्छत्रियादिः । अकृतत्वात्स्वयंभूः । अनिश्रयान्मियो भिन्नगीः । एकाङ्ग- विकलवात् मृतान्तर इत्यर्थः । स्मृच.८१ असाक्षि बापवादः उत्कृष्टमध्यमाभावे निषिद्धा अपि सः | साहसादिषु मन्तव्याः कालकार्यनिबन्धनाः ॥ बहुत्वेन गुणानां वा तारतम्येन निश्चयः । प्रतिपत्तौ स्यात् सर्वसाम्येऽप्रमाणता ॥ अनिश्चयादसाक्षित्वं कोटयोर्विशेषग्रहण एवेत्यर्थः । स्मृच.८२ (१) शुनी. ४/६८८. (२) शुनी. ४।६९५-६९६. स्मृव. ७६; सत्र. १३७; (३) शुषी. ४।७०१-७०२. प्रका.४९; समु.२८. (५) स्मृ.८१; प्रका. ५२; समु. ३१. (६) स्मृव ८१; प्रका. ५२: समु. ३१. | (७) स्मृच.७९; प्रका. ५१; समु. २९ पिध्दा (कृष्टा). (८) स्मृच. ८ २; प्रका. ५३; समु.३७.