पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेख्यम् सोमन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु वा । कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते ॥ 'लौकिकं राजकीयं च लेख्यं विद्याद्विलक्षणम् । ऋत्विक्पुरोहिताचार्य मान्येष्वभ्यर्चितेषु तु । वसिष्ठः लेख्यप्रकारा: तलक्षणानि च कार्य निवेद्यते येन पत्रं प्रज्ञापनाय तत् ॥ कालं निवेश्य राजानं स्थानं निवसितं तथा । दायकं ग्राहकं चैव पितृनाम्ना च संयुतम् ॥ स्थानं जनपदः । निवसनं पुरग्रामादिकम् । व्यप्र. १४३ जातिं स्वगोत्रं शाखां च द्रव्यमाधिं ससंख्यकम् । वृद्धिं ग्राहकहस्तं च विदितार्थौ च साक्षिणौ ॥ ग्राहकोऽधमर्णः । व्यप्र. १४३ राजकीयं चतुर्भेदमष्टभेदं तु लौकिकम् || ' (१) लौकिकं जानपदम् । (२) इति द्वैविध्यमुक्तं तत स्थानकृतस्वहस्तलिखित योर्भेदमाश्रित्य । स्मृच.५५ व्यम. १२ रोज्ञः स्वहस्त संयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् || शोसनं प्रथमं ज्ञेयं जयपत्रं तथाऽपरम् । आज्ञाप्रज्ञापनापत्रे राजकीयं चतुर्विधम् ॥ 'चीरकं च स्वहस्तञ्च तथोपगतसंज्ञकम् | आधिपत्रं चतुर्थ तु पञ्चमं क्रयपत्रकम् || षष्ठं तु स्मृतिपत्राख्यं सप्तमं पटिपत्रकम् । विशुद्धिपत्रकं चैवमष्टधा लौकिकं स्मृतम् || दत्वा भोगान् द्विजातिभ्यो रत्नानि विविधानि च। राजा भूमिं च कुर्वीत तेषां तस्याश्च शासनम् || क्रियाकारकसंवन्धं समासार्थक्रियान्वितम् । समामासतदर्घाहर्नुपनामोपलक्षितम् ॥ प्रतिग्रहीतृजात्याहिसगोत्रब्रह्मचारिकम् । संनिवेशप्रमाणं च स्वहस्तं तु लिखेत्स्वयम् ।। संधिविग्रहकारी च भवेद्यस्तत्र लेखकः । स्वयं राजा समादिष्टः स लिखेद्राजशासनम् || स्वनाम विलिखेत् पश्चान्मुद्रितं राजमुद्रया । प्रामक्षेत्रगृहादी नामी हक्स्याद्राजशासनम् ॥ आज्ञाप्रज्ञापनपत्रे द्वे वसिष्ठेन दर्शिते ॥ (१) अप. २१८४; स्मृच.५५ पू.; पमा. ११९ पू.; नृप्र. ११ पू.; व्यम. ११ पू.; बाल. २१९१ विद्या (कुर्या) पू.; प्रा. ३५ पू.; समु. ३९. (२) ब्यप्र.१४६-१४७; व्यउ.४४ (=); विता. १२१. (३) अप. २१८४ पनापत्रे (पनं पत्र); स्मृच.५५; मा. १२१ पत्रे (पत्र); नृप्र. ११; व्यप्र. १४७ पमावत् ; व्यम. १३; विता. १२१; प्रका. ३५; समु. ३९. (४) अप. २१८४. (५) पमा. १२५; नृप्र. ११. विष्णुः अंथ लेख्यं त्रिविधम् । राजसाक्षिकं ससाक्षिकमसाक्षिकं च । राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्ष- करचिह्नितं राजसाक्षिकम् । (१) स्मृच. ५८; पना. १२५ वा (च); नृप्र. १ १ ; सवि. ११३ (=); व्यप्र. १४७ वा (च); डयम. १३ वा (च); विता. १२१ वा (च); प्रका. ३७; समु. ४१ मुच्यते (मिष्यते). (२) स्मृच.५८ भ्यचिं (भ्यहिं ); पमा. १२५ ते (दितं) शेषं स्मृचवत् ; नृप्र. ११ पमावत् ; सवि. ११३ (=) भ्यचि (भ्यहिं ) य तत् (त्मकम् ); व्यप्र. १४७ नाय (नेति); ध्यम. १३ भ्यर्च (भ्यर्थि) तु (च); त्रिता. १२१ कार्य (माने ) ; प्रका. ३७ स्मृचवत् ; समु.४१ भ्यचि (भ्यईि) तु (च). (३) स्मृच. ५८; पमा १२६ सितं (सनं); नृप्र. ११ पमावत् ; व्यप्र. १४३ पमावत् ; विता. १२५ पमावत् ; प्रका. ३७; समु. ४१. (४) स्मृच.५८ धिं (दिं); पमा. १६ स्वगोत्रं (गोत्रं च); नृप्र. ११; व्यप्र. १४३ पमावत् ; विता. १२५ ( जातिगोत्रं च शाखां च लेख्यकं कारयेत्सुधीः । वृद्धिग्राहकहस्तं च विदि- तार्थाश्च साक्षिणः); प्रका. ३७ हस्तं ( हस्तौ ) ; समु. ४१. (५) विस्मृ.७।१-३; व्यक. ६१ ( असाक्षिकं ० ) तनियुक्त (नियुक्तं) क्षकर (क्षर).