पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी विभावनं व्यवहारान्तरत्वादयुक्तमिति वाच्यम् । प्रकृतोप- योगित्वेनार्थान्तरत्वानापत्तेः । व्यप्र. १२१-१२२ (९) एतल्लोकावधारिताप्तसाक्षिविषयम् । व्यम. १७ अंन्यैस्तु साक्षभिः साध्ये दूषणे पूर्वसाक्षिणाम् । अनवस्था भवेद्दोषस्तेषामप्यन्यसंभवात् + ॥ अन्तरप्रभवो वादः सर्वसाक्षिसमुद्भवः । न याति निर्णयं यावत् तावत्पूर्व विवर्जयेत् || प्रत्यर्थिनोऽथिंनो वाऽपि साधने । न तु साक्ष्यभियोगः स्याद्व्यवहारान्तरं तथा ॥ अतः प्रमाणदोपविवादनिर्णयः पूर्वव्यवहारमध्य एव कर्तव्य इति स्थितम् । स्मृच.८४ असाधयन दमं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् । भाविताः साक्षणो वर्ज्याः साक्षिधर्मनिराकृताः ॥ (१) प्रतिवादिना साक्षिदूपणे दत्ते प्रत्यक्ष योग्यदूपणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचनालोकतश्च निर्णयो न साक्ष्यन्तरेणेति नानवस्था | यदि साक्षिदोष- मुद्भाव्य साधयितुं न शक्नोति प्रतिवादी तदाऽसौ (३) भावनीया अङ्गीकारयितव्याः | क्रियया प्रमा- णेन । ॐव्यम. १७ संभासदां प्रसिद्धं यत् लोकसिद्धमथापि वा । साक्षिणां दूषणं ग्राह्यमसाध्यं दोषवर्जनात् ॥ (१) साक्षिणां च दूषणं सभासदामन्येषां वा तद्वे- दिनां विदितं ग्राह्यम् । न तु तदपि त्र्यवरादिसाक्षिभिः प्रतिपाद्यं, अनवस्थापातात् । तदाह व्यासः - सभासदा- मिति । व्यमा. ३२७ (२) असाध्यं असाध्यनिराकरणं, दोपवर्जनात् । सभ्य- प्रसिद्धस्य लोकप्रसिद्धस्य च दोषरहितत्वादित्यर्थः । अप. २।७२ (३) दोषवर्जनात् अनवस्थादिरहितत्वात् । व्यक. ५० (४) एवं प्रतित्रादिना दूषणप्रतिपादनं न प्रकटे दूषणे कार्यम् । वैयर्थ्यात् । किं तु सभ्यैरेव तथाविध दूषणं ग्राह्यमित्याह स एव सभासदामिति । ग्राह्यं परीक्षकैरिति शेषः । असाध्यं च प्रतिवादिना, तत्र दूष- गस्य प्रसिद्धदोषाद्वर्जन सिद्धेरित्यर्थः । (५) तदानीमेव यत्साध्यं दूषणं तन्न ग्राह्यम् । स्मृच.८३-८४ (६) असाध्यं साधनानह सिद्धत्वात् । स्मृसा. १०३ व्यचि.४६ (७) अनवस्थात्यागमुद्दिश्येत्यर्थः । चन्द्र.१४३ (८) यत् इति हेतुगर्भमिति | दोपवर्जनात् अनवस्था- दोपाभावादित्यर्थः । यद्यपि लोकसभ्यप्रसिद्धिरपि साक्षिप्रसिद्धिरेव पर्यवस्यति । तथापि तत्र साक्षित्वोहा- वनानपेक्षत्वान्नानवस्था । अत एवातिगूढवादिप्रतिवादि मात्रविदित दूषणसाधन मन्यतरेणालौकिकप्रमाणेन क्रिय माणं न दुष्यतीत्यभिप्रायः । न च साक्षिदूपण

  • बाल व्यमवत् ।

X अवतरणं व्यमावत् । व्यत. व्यचिवत् । (१) व्यमा. ३२७ असा... बर्ज (न साध्यदोषदर्श); अप. २।७२; उयक.५०; स्मृच.८४ वर्ज (वर्ण); पमा. १०५ दोषवर्जनात् (नान्यदिष्यते) कात्यायनः; स्मृसा. १०३ असा (मसा) 3 व्यचि.४६ नारद:; दवि. ३४१ स्मृसावत्, बृह स्पतिकात्यायनी; ध्यत. २१६ नारदः; चन्द्र. १४३ ग्राह्यम (बाच्यं न); सौ.४८; व्यप्र. १२१; व्यम. १७ प्रसिद्धं (दूषणं) असा (नसा); बाल. २१७३; सेतु.१२४ नारदः) प्रका. ५४ स्मृचवत् । समु.३२ कात्यायनः व्य. का. ४४ + अत्रत्यं अप. व्याख्यानं (पु. २९१) इत्यत्र द्रष्टव्यम् । (१) व्यमा. ३२७ साध्ये (साक्ष्ये) पणे (पणं) प्यभ्यं (न्यत्र); अप. २१८०; व्यक. ५०; स्मृच. ८३; व्यचि.४६ स्तु (श्व) नारदः; दवि. ३४१ बृहस्पतिकात्यायनौ; व्यत. २१६ स्तु (श्च) नारदः; सवि. १४४ (); व्यसौ. ४८३ व्यप्र.१२१; बाल.२|७३; सेतु. १२४ मध्यन्य (मन्यस्य ) नारदः; प्रका. ५४; समु. ३३. स्मृच. ८४; प्रका. ५४; समु. ३३ तावत् (तत्). (३) स्मृच.८४; प्रका. ५४; समु. ३३ उत्तरार्धे (प्रस्तु- तार्थोपयोगेन व्यवहारान्तरं न च ). (४) मिता. २|७३ प्रत्यर्थी (दूपणं) णः (ण) विनाः (विते); अप. २१७२ धर्म (धमांत् ); व्यक. ५० साध (भाव) ; स्मृच. ८४; पमा. १०६ साथ (भाव) दमं ( धनं) बर्ज्या: (सर्वे) कात्यायनः; सवि. १४४ विताः (विनः) कात्यायन:

४९० साध (भाव) प्रत्यर्थी ( दूषणं ) ण: (ण) विता: (विते)

मनुः; व्यसौ. ४८; व्यप्र. १२३ मितावत् ; व्यउ.४९ साध (भाव) प्रत्यर्थी (दुपणं) णः ( णां ) भाविता: ( भावयेत् ) व्यम. १७ साथ (भाव); त्रिता. १७९ मितावत्, कात्या- यनः; बाल.२।७२ साथ (भाव) णः (णां ) कृताः (कृतः); प्रका. ५४; समु. ३३ व्यमबत्.