पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी । (४) स्थविरो ग्लानेन्द्रियग्रामः । आदिशब्दात् कित- 'ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः तैलकृञ्चित्रकृत्पङ्गुः कुहको राजपूरुषः ॥ नॅग्नोऽन्ध: प्रत्यवसितो वैडालव्रतहैतुकाः । कैवर्तवकवृत्तार्थलौका यतिकसौगताः ।। ' मौहूर्तिक: शाकुनिको धर्मात्स्वात्प्रच्युतस्तथा । मनुष्यपशुमांसास्थिमधुक्षीराम्बुसर्पिषाम् ।। " विक्रेता ब्राह्मणश्चैव द्विजो वाधुषिकश्च यः । पित्रा विवमानश्च कुलिक सूचकस्तथा ॥ श्रुतिस्मृत्युदितं कर्म त्यजन्नन्यत्करोति यः । बहुना किमिहोक्तेन साक्ष्यं तेषु न विद्यते ॥ हारीतः साक्षित्वयोग्यतायाः कालमर्यादा सुदीर्घेणापि कालेन लिखितः सिद्धिमानुयात् । आत्मनैव लिखेजानन्नज्ञस्त्वन्येन लेखयेत् || आष्टमाद्वत्सरात्सिद्धिः स्मारितस्येह साक्षिणः । आपञ्चमात्तथा सिद्धिर्यच्छोपगतस्य च || यत्नस्तेनैव ( हारीतेन उक्तं 'आश्रमात इत्यादि, तत्पूर्वपक्षत्वेनाभिहितांमत्यवगन्तव्यम् । यतो अनन्तरमाह स एव 'अथवा काल नियम' इत्यादि । स्मृच.८० आ तृतीयात्तथा वर्षात् सिद्धिगृढस्य साक्षिणः । आ वत्सरात्तु सिद्धिं च वदन्त्युत्तरसाक्षिणः ॥ अथवा कालनियमो न दृष्टः साक्षिणं प्रति । स्मृत्यपेक्षं हिं साक्षित्वमाहुः शास्त्रविदोजनाः || यस्य नोहपता बुद्धिः स्मृतिः श्रोत्रे तु साक्षिणः । सुदीर्घेणापि कालेन स साक्षी साक्ष्यमर्हति || वादयः । व्यत. २१३ (५) अनभिसंबन्धाः विवादगोचरीभूतार्थासंबन्धिनः । अपक्षपातिन इति मदनरत्ने । साहसे सर्वे भवन्ति । व्यप्र. १२० अनृतोक्तिफलम् लोहगृध्रमुखोत्खातलोचनाद्रकृतानना' । पतिष्यन्त्यन्धतामिस्रे नरके पापमोहिताः ॥ प्रजापतिः साक्षिप्रकारा: साँक्षी द्विभेदो विज्ञेयः कृत एकोऽपरोऽकृतः । लेख्यारूढः कृतो ज्ञेय उत्तरोऽकृत उच्यते || लेख्यारूढ इति प्रायिकम् । व्यमा. ३२० असाक्षिणः E दोसनैकृतिका श्राद्धनास्तिकग्रामयाजकाः ।। महापथिकसामुद्रवणिग्विषदवन्हिदाः । • युग्मैकचारा दूताच हीनाङ्गा भगवृत्तयः ॥ हीनाश्च व्रात्यदाराग्नित्यागिनोऽयाज्ययाजकाः । एकस्थाली सहायारिज्ञातिसंबन्धिबान्धवाः || "विपजीवी भिषग्जीवी परप्रेष्यो नियोजितः । आध्यधीन निसृष्टार्थशूद्रापुत्रोपपातकाः ||

  • भिन्नवृत्तासमावृत्तमहायन्त्रप्रवर्तकाः ।

भूताविष्ट नृपद्विष्टवर्षनक्षत्रसूचकाः ॥ क्लान्तः श्रान्तोऽघशंसी च श्यावदन्कुनखस्तथा । आत्मविक्रेतृमित्रधुक्शठशौण्डिकपौपिकाः ।। (१) मभा. १३।१०. (२) स्मृच.८७; प्रका. ५६; समु. ३४. (३) ग्यमा.३२० द्विभेदो वि (हि द्विविधों) य उत्तरो (यो मुक्तको); अप. २/६९ य उत्तरो (यो मुक्तको ); स्मृच. ८० ; व्यचि. ३७ द्विभेदो वि (तु द्विविधो); प्रका. ५१; समु. ३० ; विव्य. १२ (साक्षी च द्विविधः प्रोक्तः कृत एकोऽकृतो- ऽपरः) शेषं अपवत् . (४) प्रका. ५०; समु. २९. (५) प्रका. ५० चारा (चार) नागा (नाग); समु. २९. (६) प्रका. ५० नाश्च (नश्च); समु. २९. (७) प्रका.५० आध्य (आस्य) पुत्रोपपातकाः (य साततायिन:); समु. २९. (८) प्रका. ५० वृत्ता (वृत्त); समु.२९ यन्त्र (यज्ञ) पू.. (९) प्रका. ५० श्रान्तो (शान्तों); समु. २९ पौपि (पौलि). (१) प्रका. ५० तेल (तिल); समु. २९ पृ. (२) प्रका. ५० नोऽन्ध: (नादिः) सितो (जिना ) है ( है ); समु. २५ . ( ३ ) प्रका. ५०६ समु. २९ मधु (दधि ). (४) प्रका. ५०, समु. २५. ५ ) प्रका. ५०; समु. २९. (६) स्मृच.८०; प्रका. ५२; नमु. ३०. (७) स्मृच.८ ०; प्रका. ५२ स्यैह (स्यैव ) ; समु. ३०. 1 प्रका. ५२; समु.३० रातु (रान्च ) ( ८ ) स्मृच. ८० व (तु). ३४३ (९) स्मृच.८०; प्रका. ५२; समु. ३०. (१०) स्मृच. ८०; प्रका. ५२ स साक्षी साक्ष्य (साक्षी साक्षित्व); समु. ३०.