पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ३४२ साक्षिण: संनिरोद्धव्या गर्खा दण्ड्याश्च धर्मतः ॥ वाक्पारुष्ये छले वादे दाप्याः स्युस्त्रिशतं दमम् । ऋणादिवादेषु धनं ते स्युर्दाप्या ऋणं तथा ॥ धनं दण्डधनम् | त इति सर्वनाम्ना प्रश्नस्योत्तरम कथयन्त एव प्रत्यवमृश्यन्ते । तेषामत्यर्थ प्रकृतत्वात् । कूटसाक्षिलिङ्गम् संप्ताहात्तु प्रतीयेत यत्र साक्ष्यनृतं वदेत् । रोगोऽग्निर्ज्ञातिमरणं द्विसप्ताहस्त्रिसप्त वा ।। घंट्चत्वारिंशके वाऽपि द्रव्यजात्यादिभेदतः || पितामहः साक्षिण: साक्ष्यं च परीक्ष्यम् स्मृच. ९२ अप. २१७७ सांक्षी साक्ष्यं न चेद्ब्रयात्समं दण्डं वहेहुणम् । नियमेनैव संशोध्या: सर्व एव हि साक्षिणः । अतोऽल्पेषु विवादेषु त्रिशतं दण्डमर्हति ।। (१) त्रिभिः शतं कार्पापणानाम् । (२) अतोऽन्येषु ऋणादितोऽन्ये वित्यर्थः । स्मृच. ९२ उक्त्वाऽन्यथा ब्रुवाणाञ्च दण्ड्याः स्युर्वाक्छला- न्विताः ॥ विप्रलिप्सादयो दोषा विज्ञेयाश्चर्मचक्षुषा । प्रतिवाक्यमपेक्ष्यं स्यात्प्रामाण्यं धर्मनिश्चितम् ।। आदिशब्देन प्रमादालस्यद्वेषादयो गृह्यन्ते । प्रति- वाक्यं प्रामाण्यमपेक्ष्यम् । न तु प्रतिपुरुषं, अवस्थाभेदेन विप्रलिप्सादीनां संभावयितुं शक्यत्वात् । सवि. १३७ 'संनिधौ चण्डिकायाश्च वादिद्वयसमन्वितौ ॥ (१) यदा तु साक्ष्यमुक्त्वा पुनरन्यथा वदन्ति, तदा अनुबन्धाद्यपेक्षया दण्ड्याः । यथाह कात्यायनः--- उक्त्वेति ।

  • मिता. २१८२

। जातिद्रव्य- सुत्रो. २१८२ (२) मिता. टीका - तदाऽनुबन्धापेक्षयेति गुणद्रव्यगुणाद्यपेक्षयेत्यर्थः । स्मृच.९३ " येन कार्यस्य लोभेन निर्दिष्टा: कूटसाक्षिणः | गृहीत्वा तस्य सर्वस्वं कुर्यान्निर्विषयं ततः || (१) निर्वियं स्वदेशान्निर्वासनम् । (२) सर्वस्वमिति गुरुलघ्वपराधानुसारेण दण्डतार- तम्योपलक्षणम् । निर्विषयं विवादविषयीभूतार्थशून्यम् । ततः कूटसाक्ष्यकरणात् । व्यप्र. १२३ (३) वादस्थद्रव्यहीनं देशहीनं वा कुर्यादित्यर्थः । विता. १८०

  • स्मृच, व्यप्र. मितावत् ।

णः सं ( णश्च ) प्रजापति:; प्रका. ६०; समु. ३७ प्रश्न (पृष्ट). (१) स्मृच. ९२; प्रका. ६०; समु. ३७. (२) अप. २१७७ समं (सम) दण्ड (दम); व्यक. ५८ समं (सम); स्मृच. ९२; पमा. ११५ समं दण्डं ( स सदण्डं); इवि.३४९ मं (म) ल्ले (न्ये); व्यसौ ५५ समं (सम ) ऋणम् (भृशम् ); प्रका. ६० ; समु. ३७-३८ समं (सम) व्यास: (३) मिता. २१८२; व्यक. ५७; स्मृच . ९२ श्च (श्चेत् ); व्यसौ. ५४; व्यप्र. १३८; विता. १७९ क्त्वा (क्ता):१८८; प्रका. ६०; समु. ३८. (४) अप. २१७२ : २१८१ नारदः; व्यक. ५०; स्मृच. ९३ ; दवि. ३४२; व्यसौ. ४९; व्यप्र. १२३; व्यम. १८; बिता. १८०; प्रका. ६१; समु. ३८. अनृतोक्तिफलम् "महान्ततप्तसंदंशजिह्वात्रोटनमूच्छितम् । किंकरा: पातयिष्यन्ति महारौरवरौरवे || उशना साइसादौ असाक्ष्यापवादः दाँसोऽन्धो बधिरः कुष्ठी स्त्रीबालस्थविरादयः । एतेऽप्यनभिसंबन्धाः साहसे साक्षिणो मताः ॥ (१) अनभिसंबन्धाः मित्रारिभावरहिता इत्यर्थः । अप. २।७२ (२) साहसे साहसादिषु इत्यर्थ: । अभिसंबन्धाश्चेत् साहसादिष्वपि ते वर्जनीया एव । स्मृच.७९ (३) स्तेयसंग्रहणादिकार्याणां निह्नवेनैव क्रियमाण- त्वात् दैवगत्यैव परं साक्षिणो भवन्तीति मत्वा नैते परीक्षणीयाः । अनभिसंबन्धाः प्रकृतापराधजयाद्य संबन्धाः । व्यचि.४५ (१) सवि. १४९. (२) सवि. १४९. (३) सवि. १३७. (४) प्रका. ५५; समु. ३६ मन्वितौ (मीपतः). (५) स्मृच.८७; प्रका. ५६; समु. ३४. (६) व्यमा.३२८ स्त्रीवाल ( बाल: स्त्री); अप. २।७२ वन्धा: ( बद्धा: ) ; व्यक. ४९ कुष्ठी (कुब्ज :); स्मृच. ७९; स्मृता १०३; व्यचि. ४५; व्यत. २१३; व्यसौ ४७ व्यमा वत्; व्यप्र. १२०; व्यम. १७ अपवत्; सेतु. ११९ न्धाः (न्धात); प्रका. ५१; समु. २९.