पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी ३४१ ' ऊनाधिकं तु यत्र स्यात् तत्साक्ष्यं तत्र वर्जयेत् । ' प्रमाण विरोधादित्युक्तम् । श्रीकरेण त्वन्यथावादे भङ्गम- साक्षी तत्र न दड्यः स्यादब्रुवन् दण्डमर्हति || (१) ऊनाधिकाभिधानेऽपि व्यतिरेकेऽन्वयव्यतिरे कंयोरन्यतराभिधाने इव साक्ष्यस्य विवर्जन स्यात्तदापि तत्ववचने निर्णयात् तूष्णीं स्थितस्यैव वा कथकतया दण्डप्रसक्तौ न दण्ड्यः स्यादिति निषेधयति; यथा अज्ञान निर्देशेनासत्साक्षित्वात् तस्मादसङ्गतो भङ्गवादः । विश्वरूपस्य मते ऊनाधिकाभिधाने तदयुक्तमिति मुनि भिरभिहितत्वात् । अनुक्तेश्च प्रश्नात् प्रागिवात्रापि संशयस्याविशेषात् यथासंभवं क्रियान्तरेण दिव्यादिना निर्णयः कार्यः। पूर्वस्यासाधनत्वात्, तदुक्तं कात्यायनेन 'वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् । तत्साध्यं साधनं येन तत्साध्यं साध्यतेऽखिलम्' || अखिलसाध- नस्य साधनत्वादिति तदालोचनीयम् । नियुक्तेऽयर्थ संशयेऽनुक्ते वा न तावदुक्ते निरूपणापूर्वकप्रमाणा- भावेन गृहीतानां साक्षिणां संपूर्णाभिधानस्य प्रमाणाभावा विशेषात् कुतः संशयः ? न च न्यूनाभिधानेनाऽप्रमाणता, अप्रामाण्यसाधकत्वेन स्वहेतोः साध्यविरुद्धत्वात् । तथा हि प्रमादाशक्तिसंभ्रमास्तावन्नाशङ्कनीयाः, पूर्णाभिधानेऽपि तदविशेषात् अनिर्णयापत्तेः । न चाशयदोषः, स हि वादिनोरन्यतरप्रयोजनेन तत्र संपूर्णमेव वा वदेत्, अप हुवीत एव वा, पुनरर्द्धजरतीयं, द्वयोरपि प्रयो जनाऽसिद्धेः । तदसिद्धौ स्वप्रयोजनस्यापि धनलाभादेर- संभवः । तस्मात् स्वधर्मरक्षार्थं सत्यमेवाभिहितवान् इति कथमुक्तेऽर्थे संशयः । न च कृत्स्नाऽसाधकत्वेनाऽकृम्न- साधकत्वमपि तत्र वचनान्न संभवीति वाच्यं निर्दोप- पुरुषवचनानामन्यथात्वानुपपत्तेः । मुनिवचनं तु कृत्स्न- साधनस्याभिप्रेत्वसाधकत्वमाह, न पुनरेकदेशस्य साधन- मसाधनमेवेति नैकदेशान्तरसिद्धयर्थं क्रियान्तरमन्वेष- णीयम् । तत्र साक्षिनिर्देशकस्य साक्षिवचनेनैक देशे सत्यवादित्वावधारणात् तस्यैव दिव्यं देयम् । जितेन्द्रि- येणापि शतपुराणसिद्धये पृष्टो यदि नवतिं पुराणान् ब्रूते, तदा दशपुराणा न्यूनास्तेऽनुक्ता भवन्ति, न तूक्ताः (१) ब्यमा. ३३३ तत्साक्ष्यं तत्र (साक्ष्यं तत्र वि); अप. क्रमेण बृहस्पतिः; स्मृच. ९०; प्रका. ५९; समु. ३७; विष्य. १४ ऊ (न्यू) शेपं व्यमावत्. भिधाय यदि तु प्रतिज्ञातार्थात् न्यूनाधिकं वा साक्षिणो वदन्ति तदा तेपामसाक्षित्वमभिधाय " ऊनमप्यधिकं वाऽपि' इति पठितम् । तेनान्यथावादे पराजयमभिधाय यदा त्विति पक्षान्तरान भिधानावगतेः क्रियान्तरेण निर्ण- योऽभिमत इति प्रतीयते । अतः कथितेऽध्यकथितवदभि- धानं तद्धर्मक्रियान्तराधीन निरूपणप्राप्त्यर्थम् । साक्षिणो हि तूष्णीं स्थिताः । क्रियान्तरं निरपवादमेव । तेन साक्षिमिर्न्यूनाधिक निर्देशेऽपि न साक्षिनिर्देशकस्य पराजयः वाद्यन्तरस्यैव यावद्भङ्गो युक्तः । ऊना- मिधाने कियत्यंशे वादिनः सत्यतासिद्धत्वाऽसिद्ध- त्वाद्वाद्यन्तरस्य मिथ्यावादितासिद्धेः । अधिकाभिधाने प्रतिज्ञातस्यैव सत्यत्वाद्विजयो युक्तः । अधिकं तु न सिध्यति, तेनैवानुपन्यासात् ; न्यूनाभिधाने च तत्सिद्धये क्रियान्तरं कार्यम् । तच सिद्धेऽप्येकदेशगतमेव मयां दत्तमिति प्रतिज्ञाय दिव्यं कार्यमिति । एवं तु न क्रियाद्व- यापत्तेः क्रियान्तरकरणे फलतो विश्वरूपेण सहाऽविशेषः । ननु द्वयोरपि साक्षिस्थिरीकरणपूर्वक व्यवहारेषु प्रवृत्तेः कथं साक्षिविज्ञेयाऽन्यूनाधिकसाध्यनिर्देशो वादिनः ? उच्यते, नात्राशयदोपसंभावनेति तावत् सिद्धं, प्रेक्षा- वत्सु विपरीताभिधानानुपपत्तः । किन्तु साक्षिस्थिरीकरण- काले तद्वचनाऽन्यूनाधिकसंख्यापरिज्ञान मसम्यगवगम्य भ्रान्तेन तावत् संख्या निर्दिष्ट: साक्षी, स पुनरारोपित- यथाज्ञानमेव निर्दिष्टवानिति । साक्षिभिरेव वा अना रोपणकाले यथाकथंचिदमिहितं धर्मस्थानारोपितैः सभ्य- गुक्त इति न विरोधः । यत्र च साक्षिणो न ब्रुवते, प्रमाणान्तरेण च तेषामन्यतव्यतिरेकयोरन्यतरज्ञानमत्र- धार्यते, तत्र वादिनोरन्यतरस्य जयः पराजयो वा परी कैर्निर्दष्टव्यः प्रमाणस्याविशेषात् । व्यमा.३३३-३३५ स्मृच.९० , , (२) एतत् स्थिरकर्मविषयम् । 'देशं कालं धनं संख्यां रूपं जात्याकृती वयः । विसंवदेद्यत्र साक्ष्ये तद्नुक्तं विदुर्बुधाः || दुष्टसाक्षिदण्डः अष्टसत्यवचने प्रश्नम्याकथने तथा । २|७९ व्यमावत्, (१) अप. २१७९ धनं (दिनं) क्रमेण बृहस्पतिः; स्मृच.९०; प्रका. ५९; समु. ३७. (२) स्मृच.९१; पमा. ११६ प्रश्न ( पृष्ट ) २