पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् स्वभावोक्तं वचस्तेषां प्राह्यं यद्दोषवर्जितम् । उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥ (१) यत्र तु प्रतिज्ञातार्थस्य विस्मरणादिना भावा भावौ साक्षिणो न प्रतिपादयन्ति, तत्र प्रमाणान्तरेण निर्णयः कार्यः, न च राजा साक्षिणः पुनः पुनः प्रष्टव्याः । स्वभावोक्तमेव वचनं ग्राह्यम् । मिता. २।७९ (२) मिता. टीका -- यहोषेति । यतो दोपवर्जित मित्यर्थः । बाल. २|७९ ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । उने वाभ्यधिके वाऽर्थे प्रोक्ते साध्यं न सिध्यति ॥ (१) ननु 'ऋणादिपु ' इति वदता कात्यायनेमाने कार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते सायं सर्वमेव न सिध्यतीत्युक्तम् । तथा सत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखितसर्वार्थसाधनतयोपन्यस्तैः साक्षिभिरेक देशाभि धानेऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिध्यतीति तस्यार्थः । तत्रापि निश्चितं न सिध्यतीति वचनात्पूर्व वत्संशय एवेति प्रमाणान्तरस्यावमरोऽस्त्येव, छलं निर स्येति नियमात् । श्रमिता. २।२० (२) यावत्प्रतिज्ञातार्थसाधनार्थमुद्दिष्टसाक्षिवाक्य मूनाधिकं चेत् संदेहापादकमेव | न पुनः प्रतिज्ञातार्थक देशे प्रमाणमित्यर्थः । प्रतिज्ञातार्थेक देशसाधनार्थमुद्दिष्ट माक्षिवाक्यमपि ततो न्यूनाधिकं चेत् एवमेवाप्रमाण- मित्येतस्मादेव वचनादवगन्तव्यम् साध्यं न सिध्य तीति सामान्येनाभिधानात् । + स्मृच. ९० -

  • व्यप्र., विता. मितागतम् ।

+ व्यनि. स्मृचगतम् । (१) शुनी. ४/६९३ ग्रा... तम् (गृह्णीयान्न बलात्कचित्) णो राशा(णा साक्ष्ये) व्य!: (व्यं); मिता. २।७९ ( = ) ; अप. २।७५; व्यक. ५६ न प्रष्टव्याः (प्रष्टव्या न ) मनुः; स्मृच. ९०; व्यचि. ५३; नृप्र.१० क्ते तु(क्तेषु); चन्द्र. १४५ यद्दोषव (दोषविव); व्यसौ.५३ व्याः (व्यं); वीमि. २१७८ नृप्रवत् ; व्यउ.५० यत् (तत्) याज्ञवल्क्यः; विता. १६९ नारदः; प्रका.५९; समु.३६-३७. ( २ ) मिता. २१२० वाभ्य ( वाप्य ) ; अप. २।७९ मितावत् क्रमेण बृहस्पतिः; स्मृच. ९०; व्यनि. मितावत् ; व्यप्र. १०० ( = ) ; विता. १०७ मितावत् ; प्रका. ५९; समु. ३७. - (३) मिता. टीका - स्थिरप्रायेष्विति । लिङ्गदर्शन- मात्रेणादृढहेतुना स्त्रीसंग्रहणादिरूपस्य साध्यस्य सिद्धि- र्भवतीति तादृशानामस्थिरत्वम् । ऋणादानादिरूपस्य तु साध्यस्य दृढसाधनेनैव सिद्धेः स्थिरप्रायत्वमित्यर्थः । लिखितसर्वार्थसाधनेति । अयमभिप्रायः -- 'सुवर्ण रजतं वस्त्राणि चानेन गृहीतं ' इत्यभियोगे न मया गृहीत मिति निह्नवे कृते तत्रोक्तसकलवस्तुग्रहणे साधनत्वेन कथितैः साक्षिभिः सुवर्णाद्यन्यतमस्य ग्रहणे वा सुवर्ण रजतं वस्त्राणि धान्यं च गृहीतमिति पूर्वनिर्दिष्टवस्तुभ्यो ऽधिकवस्तुग्रहणे वा निर्दिष्टे सकलमपि साध्यं न सिध्य- तीत्येतत्परं कात्यायनवचनम् | Xसुबो. २।२० साध्यार्थाशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकीर्तितम् ।। (१) साहसादौ तु सकलसाध्यमाधनतयोद्दिष्ठैः साक्षि भिरेक देशेऽपि साधिते कृत्स्नमाध्यसिद्धिर्भवत्येव । ताव- तैव साहसादेः सिद्धत्वात् । मिता. २।२० (२) अनेन व्यवस्थितविकल्पमाह कात्यायन: । व्यमा. ३१२ (३) स्त्रीसङ्गादिविपये साध्यस्यार्थस्यैकदेशेऽपि तस्यैव साध्यस्यार्थस्यैकदेशान्तरेणाविनाभूते साक्षिभिर्गदिते सकलं माध्यं गदितं भवेदिति । यथा युवत्या परस्त्रिया भगिन्यादिव्यतिरिक्तया सबैकस्मिन् शयने स्वयं युवा सकलां रात्रि रहसि निरालोके प्रदेशे शयितवानिति साक्षिभिर्गदिते तत्संभोगो विनैव साक्षिवचनं सिध्यति । (४) इति कात्यायनवचनं ऋण निक्षेपाद्यपह्नवेऽपि योज्यम् । + अप. २।२० तद्विषयप्रदर्शकं तेन ऋव्यत. २१८ X बाल . ( २१२०) सुबोगतम् । + सुबो., बाल. (२।२०) अपगतम् । सेतु व्यतवत् । (१) मिता. २ | २० ; व्यमा. ३११९पि (नि) पू. : ३१२ पि (नि); अप.२।२० कीर्ति(कल्पि): २।७९ ध्यार्थीशे (ध्यैकांशे) कीर्ति (कल्पि) क्रमेण बृहस्पतिः; स्मृच. ९० कीर्ति (कल्पि) ; व्यचि. ६०; व्यनि.; व्यत. २१८ ऽपि (नि) कीर्ति (कल्पि); वीमि. २ २०; व्यप्र. १०२; विता. १०९ ( =) sपि (नि); सेतु. १११ ब्यत- वत् ; प्रका. ५९ स्मृचवत्: समु. ३७ स्मृचवत्.