पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ । प्राड्विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ॥ यद्वयोरनयोर्वेत्थ कार्येऽस्मिन् चेष्टितं मिथः | सर्व सत्येन युष्माकं ह्यत्र साक्षिता ॥ तद्ब्रूत कालपाशावृतमीवं मुद्गराहतिविव्हलम् । क्रुद्धः कण्टकिनीं भूमिं तं नयेद्यमकिङ्करः || कालपाशावृतग्रीवं कृष्णायसपाशबद्धग्रीवम् । स्मृच.८६ असिपत्रवनाघातशल्मल्यालिङ्गनातुरः । पूयशोणितसंपूर्णा नदीं यास्यति दारुणाम् ।। अवीचिनरके कल्पं वसेयुः कूटसाक्षिणः ।। साक्ष्यविषयः अशक्य आगमो यत्र विदेशप्रतिवादिनाम् । त्रैविद्यप्रहितं तत्र लेख्यं साक्ष्यं प्रवादयेत् || साक्षी वादिनां व्यवहारिणाम् । विदेशे विरुद्धदेश आग- मनमागमोऽशक्यो यत्र तत्र त्रैविद्यैः सभ्यैः प्रहितं. लेख्य मेव साक्षिणो वादयेत् । लेख्यार्थमवधार्य सभ्यप्रहित पुरुषसंनिधौ साक्षिणो ब्रूयुरित्यर्थः । अप. २।६९ अनुद्विग्नेन चित्तेन दृष्टं सम्यग्विदा तु यत् । प्रत्यक्षं तत्स्मृतं कार्य साक्ष्यं साक्षी तु तद्वदेत् || (१) मिता. २|७३ कोऽनु ( को नि); नृप्र. १० सान्त्वयन् ( सत्वरम् ) ; व्यप्र. १२५ सर्वा ( प्राप्ता); व्यउ. ४९ मितावत् ; व्यम. १८; विता. १६८ मितावत् ; राकौ . ४०३ सर्वा ( प्राप्ता) ऽनु (नि). (२) व्यप्र. १२५; व्यमं. १८. (६) अप.२।६९,देश (देशं) लेख्यं (लेख्य); व्यक. ४२ | अय आ (क्यस्त्वा) तं (तः); व्यचि. ५३ वाद (दाप); व्यसौ. | ४० दि (सि) लेख्यं ( लेख्य ); वीमि. २१७८ अशक्य (अप्राप्य ) | वाइ (दाप); प्रका.५२ अश (आशं) शप्र ( शेप्र ) दिनाम् | (दिन:) वाद (दाप); समु. ३१ शप्र (शेप्र) दिनाम् ( दिन: ) वाद (दाप). (७) ब्यक. ५५-५६ विदा तु यत् (तदा तु तत्) साक्ष्यं साक्षी (साक्षी सायं); व्यचि. ५३ विदा (यदा); व्यत. २२० दृष्टं (दुष्टं); ब्यसौ. ५३ विदा (यथा); वीमि. २|७८ व्यचि वत्; सेतु. १२३ द्विग्ने (द्वेगे ). म. का. ४३ 2 समवायसाक्षित्वं पृथक्साक्षित्वं च स॑मवेतैस्तु यद्दृष्टं वक्तव्यं तत्तथैव च । विभिन्नैस्तु कृतं कार्यं तद्वक्तव्यं पृथक्पृथक् || २ नैककार्य च कार्य च वक्तव्यं तत्पृथक्पृथक् ॥ ' भिन्नकाले तु यत्कार्य विज्ञातं तत्र साक्षिभिः | एकैकं वादयेत्तत्र भिन्नकाले तु तद्भृगुः ॥ (१) मिलितैरवगते मिलिता एव प्रष्टव्याः । एकैक शस्तु तत्र कार्यावगमे पृथक् पृथगित्यविरोधः । व्यमा. ३२९ (२) नैककार्यमिति, अनेक कार्यमित्यर्थः । व्यक.५६ देशकालादिनियमयुक्तः साक्ष्योक्तिविधिः, साक्ष्यविषयश्च पृष्ठैरनियुक्तैर्वा समं सत्यं प्रयत्नतः । वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानमागतैः ॥ अनियुक्तः तेनानुपन्यस्तैः । व्यक.५६ संभान्तस्यैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः । सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु तु || (३) स्मृच. ८६; प्रका. ५६; समु. ३४. (४) स्मृच.८६; प्रका. ५६; समु. ३५ यास्यति (पास्यति). : (समेत्य वै) पू . (५) व्यक. ५९ कल्पं ( कल्पे ) ; दीक. ३९ कल्पं (वर्ष); व्यचि. ५६ व्यकवत् ; व्यत. २१५ दीकबत् ; सेतु. १२२.

  • व्यचि. व्यमावत् ।

( १ ) व्यमा. ३२९ नैस्तु कृतं (न्ने चैव यत् ) तद्वक्तव्यं ( वक्तव्यं तत्); अप. २/७५ व च (व तु) (विभिन्न कार्य यद्वक्तव्यं तत् पृथक्पृथक् ); व्यक. ५६ वव ( व हि) नैस्तु कृतं कार्य (नेनैव कार्य तु) ; व्यचि. ४७ : ५३ वच (व हि) नैस्तु कृतं कार्यं (न्नेनैक कार्यं तु); व्यत. २२० रतु (श्च) नैस्तु कृतं कार्य (न्नेनैव कार्ये तु); व्यसौ. ५३ (विभिन्ने चैव यत्कार्य वक्तव्यं तत् पृथक् पृथक् ); वीमि. २।७८ व्यचि. ५३ वत् सेतु. १२३ तैस्तु (तैश्च) शेषं व्यकवत; विव्य. १४ तथैव च (२) व्यक. ५६. (३) व्यमा. ३२९ भिन्न (भिन्ने) भिन्नकाले तु तत् (भिन्नकालं तु तत् ) ; अप. २।७५ काले तु तत् (कालं तु तत् ); व्यक.५६; व्यचि. ४७ अपवत् : ५३ काले तु यत् (कालेषु यत् ); व्यसौ. ५३ भिन्न भिन्ने); वीमि. २१७८; संतु. १२३. (४) व्यक.५६; व्यचि.५३; व्यत. २२०; चन्द्र. १४४ ढेर (टेर्ना); व्यसौ. ५२; सेतु. १२३ सम (सत्यं); प्रका. ५८ रनि (रभि ); समु. ३६ प्रकावत् (५) अप. २१७५ ह्यन्यत्र ( इन्यत्र स्यात् ) ; व्यक. ५५ सभान्तस्थैः (सभां गतैः) (सर्वसाक्ष्येषु यद्धर्माऽन्यस्तस्मात्स्थाव- रेषु च); स्मृच.८९; पमा ११२ तु (च) क्ष्ये (क्षि) अन्यत्र (नित्यः स्यात् ); व्यचि. ५३ सन्यत्र ( ऽन्यत्र स्यात् ) तु (च); नृप्र. १० स्तु (श्च) सन्यत्र ( नित्य: स्यात् ) तु ( हि); सवि..