पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी साक्षिणः कुत्र परीक्ष्याः कुत्र न 'ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु । साहसात्ययिके चैव परीक्षा कुत्रचित्स्मृता ॥ (१) एतच्च साक्षिपरीक्षणं ऋणादिषु न साहसादिषु तदाह कात्यायन:- - ऋणादिष्विति । Xव्यमा. ३२७ (२) तत् यत्र साहसादौ पराजये वधादिगुरुतरदण्ड- प्राप्तिसंभावना, तत्र परीक्षाविधानार्थं ऋणादिसाह चर्यादज्ञत्वादिदोषपरीक्षायाः सार्वत्रिकत्वेन कुत्रचिद्वि- धानासंभवाच्च । स्मृच. ७९ (३) परीक्षाभिधानं स्पष्टासत्यवादिदोपविषयम् । अत एव 'कुत्रचित्' इत्युक्तम् । व्यप्र. १२१ व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च । स्तेयपारुष्ययोश्चैव न परीक्षेत साक्षिणः ॥ (१) व्याघातेषु भङ्गेषु इत्यर्थः । अप. २१७२ (२) एतद् गृहस्थत्वादिगुणगणविषयपरीक्षाया निषे- धकं न पुनरजत्वादिदोषविषयपरीक्षाया अपि, पूवात वचनविरोधात् । स्मच.७९ अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच्च यद्भवेत् । एतेष्वेवाभियोग चेन्न परीक्षेत साक्षिणः ॥ साक्ष्यादिप्रमाणपरीक्षा नातथ्येन प्रमाणं तु दोषेणैव तु दूपयेत् । x व्यचि. व्यमावत् । (१) ग्यमा. ३२७ (साहसात्यधिक चैव परीक्षा न क्वचिन्मता); व्यक. ४९; स्मृच. ७९; व्यचि.४४ उत्तराधे (साइसात्यधिके चापि न परीक्षा क्वचिन्मता); व्यत. २१४ के चैव (के नैव); व्यसौ.४७; व्यप्र.१२१ (=) चैव (चापि); सेतु. १२० यिके चै (यके नै); प्रका. ५१; समु. ३०. (२) व्यमा. ३२८ तेषु ( ते च ); अप. २७२; व्यक.४९ या: (यां); स्मॄच.७९; व्यचि. ४४ तेषु (ते च ) याः (यां); स्मृचि. ४६ व्यचिवत् ; व्यसौ. ४७ क्षे (इये); प्रका. ५१; समु. ३०. (३) व्यमा ३२८ यद्भवेत् (यो भवेत् ) (एतेष्वेवाभियोगे च परीक्षा नास्ति साक्षिणाम् ); अप. २।७२; व्यक.४९; व्यचि. ४५ यद्भवेत् ( यो भवेत् ) ( एतेष्वेवाभियोगे तु परीक्षा नात्र साक्षिणाम् ); व्यसौ ४२ त्रौ च (त्रौ वा) यद्भ (यो भ) क्षेत (क्षाऽत्र). (४) अप. २।७२ दण्ड्य: (दण्ड :) चापि (चाभि); व्यक. ४९; स्मृ. ६३, ८३; पमा. १०६ ना (न) भियोगे (भोगे मिथ्याभियोगे दण्ड्यः स्यात्साध्यार्थाच्चापि हीयते ।। दोषेणैव तु दूषयेत् । न तु गुणाभावेन । तस्य | वचनप्रामाण्यविघातकारित्याभावादित्यभिप्रायः । अत एव आपदि गुणरहितस्यापि निषिद्धेतरस्य ऋणादौ साक्षित्वमुक्तम् । अतो न गुणाभावोद्भावनमात्रेण ऋणादौ निर्दिष्टसाक्षिणामसाक्षित्वापत्तिः । किन्तु दास- त्वादिनिषिद्धनिमित्तोद्भावनेनेत्यवगन्तव्यम् । साहसादौ न तेनापि । किन्त्वज्ञत्वासत्यशीलत्वादिदोषोद्भावनेनैवे- त्यनुसंधेयम् ।

  • स्मृच.८३

प्रेमाणस्य हि ये दोषा वक्तव्यास्ते विवादिना । गूढास्तु प्रकटा: सभ्यैः काले शास्त्र प्रदर्शनात् || (१) प्रमाणस्य प्रमाणबुद्धया प्रयुक्तस्य गूढा दोषा विवादिना वक्तव्याः, प्रकटास्तु सभ्यैरित्यन्वयः । अप.२।७२ (२) विवादिना अविदितत्वेनानुद्भावितदोषाः शास्त्रप्रदर्शनेन प्रकटीकृत्य सभ्यतव्या इत्यर्थः । +व्यक.४९ (३) प्रमाणस्य प्रमाणतया कार्तितस्य । काले प्रमाणपरीक्षाकाल इत्यर्थः । स्मृच.६२ काले निर्णयकाले इत्यर्थः । स्मृच.८३ (४) ये गूढाः प्रत्यर्थिना न ज्ञाताम्ते, काले साक्षि ये वादात्पूर्वकाले, कार्या इति शेषः । शास्त्रप्रदर्शनात् दुष्टानां शास्त्रे साक्षित्वेनानुपादेयत्वदर्शनात् । छलं निरस्येति च छलनिरासस्यावश्यकत्वादिति तात्पर्यार्थः । व्यप्र. १२२

  • सवि. स्मृचवत् । + व्यचि. व्यकवत् ।

तु): १३२ नातथ्येन (तथ्येन हि ) यत् (णम) : १३२ पू., बृहस्पतिः; व्यचि.४६ पि(द); दवि. ३४१ णं तु (न) (द्वा); सवि. १४४ नातथ्ये (नावद्ये); व्यसौ.४८ चापि (द्वापि); व्यप्र १२२ व्यसवित्; प्रका. ५०, ५४; समु. ३२ योगे (योगी). (१) शुनी. ४/६६३ प्रभा... हिं (साधनानां च) ले (ल); अप. २।७२; व्यक.४९ दास्तु (दात्तु) पादत्रयमेव; स्मृच. ६२,८३; पमा.१३२ दिना ( दिन:) ढास्तु ( ढाः स्युः) ले (ल); व्यचि.४६ काले (कार्य); व्यसौ. ४८; व्यप्र. १२२; व्यम. १७ क्रमेण व्यासः; विता. १७९ विवा (हि वा); प्रका. ४१,५३; समु. ३२.