पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ इति मदनरत्नाकरः । वयं तु गुणवत्वस्यैव 'शतमण्यन्धानां न पश्यति 'एकेनापि बहूनां प्रतिबन्धाच्च' इत्यादिन्यायेन प्राधा न्यात् गुणवतः साम्ये वादिनिर्दिष्टानामेकस्याप्यन्यथा वादित्वे संख्याधिक्येऽपि गुणवत्तरत्वाभावे सर्वेष्वसा क्षित्वम् । 'द्वैधे बहूनां' इत्यत्रापि विनिगमकान्तरा भावे बहुत्वमेव विनिगमकमत एव संख्यानपेक्षमेव गुणवत्तमत्वमात्रं ग्राह्यवचने हेतुमाहेति ब्रूमः । (

  • व्यप्र. ११५

व्यवहारकाण्डम् तंद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः । तद्वन्धुसुहृदो भृत्या आप्तास्ते तु न साक्षिणः || मोतृष्वसृसुताश्चैव पितृष्वसृसुतास्तथा ॥ मातुलस्य सुताश्चैव सोदर्यसुतमातुलाः । एते सनाभयः प्रोक्ताः साक्ष्यं तेषु न योजयेत् || कुल्याः संबन्धिनश्चैव विवाह्यो भगिनीपतिः । पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा ॥

  • अत्र वाचस्पतिमतमप्युध्दतं प्रकाशकारेण तच्च व्यमागतम् !

(१) व्यमा.३२४; अप.२।७१; व्यक. ४७; स्मृच.७७; स्मृचि.४६ उत्त., बृहस्पतिः; चन्द्र. १४१; व्यसौ. ४५ : व्यप्र.११९; विता.१६० तत्सेवा (ये च तत्) ते तु न (चैव न); प्रका. ५०; समु. २८; विव्य. १३ सेवा (समा). (२) व्यमा.३२४ (मातृस्वसुः सुताश्चैव विवाह्यो भगिनी- पति:); अप. २।७१ पितृ... स्तथा (विवाह्यो भगिनीपतिः); व्यक.४७ ध्व (स्व); व्यप्र. ११९ मातृष्वस (मातृष्वसुः). (३) अप. २१७१ उत्त.; व्यक. ४७ र्य (य:) प्रोक्ताः (तूक्ता:); स्मृच.७८ मातुलस्य (मातृष्वसुः) र्य (य) प्रोक्ताः (तूक्ता:); पमा ९९ मातुलस्य (मातुःस्वसुः) प्रोक्ताः (तूक्ताः); व्यचि. ४३ मातुलस्य ( मातृष्वस ) प्रोक्ता: (तृक्ता: ) योजयेत् (विद्यते); स्मृचि.४६ माक्ष्यं तेषु तेषु साक्ष्यं); चन्द्र. १४१ मातुलस्य (मातृष्वस) र्य (र्या) प्रोक्ता: (तूक्ता:) शेषं स्मृचिवत् ; व्यसौ. ४५ मातुलस्य (मातृष्वस) प्रोक्ताः (तूक्ता:); व्यप्र. ११९; प्रका. ५० स्मृचवत् समु. २९ मातुलस्य (मातृष्वस) र्य (र्या) प्रोक्ताः (तूक्ताः); विव्य. १३ मातुलस्य ( मातु: स्वसुः) र्य (य:) साक्ष्यं... येत् (तेषु साक्ष्यं न विद्यते). (४) व्यमा. ३२४ उत्त.; अप. २।७१ धशुरो गुरवस्तथा (सोदर्यासुनमातुला:); व्यक. ४७; स्मृच. ७८; पमा. १०० उत्त.; नृप्र. १० उत्त.; व्यसौ. ४५ कुल्या: (अन्याः); ब्यप्र. ११९; प्रका. ५०; समु. २९; विष्य. १३ पू. ! नगरप्रामदेशेषु नियुक्ता ये पदेषु च । वल्लभाश्च न पृच्छेयुर्भक्तास्ते राजपूरुषाः ॥ (१) ये कुल्यादयो राजपुरुषान्ताः प्रकीर्तिताः ते साक्ष्यं कर्तुं न पृच्छेयुः । न साक्षिणः स्थुरित्यर्थः । ननु अयमसाक्षिकथन प्रपञ्चो व्यर्थः । लक्षणोक्त्यैवार्थाद्विलक्ष- गानामसाक्षित्व सिद्धेः | सत्यमेवं, तथापि यत्र सर्वश्रा विहितसाक्षिणामभावः तत्र मनुष्यमात्रस्य साक्षित्वं नयेत् । 'न ये केचिदनापदी' ति मनुवचनात्प्रासं, तत्र केपांचित्प्रतिषेधार्थ 'नार्थसंबन्धिनो नाता' इत्यादि- वचनरचना कृतेत्यर्थवानेवायं प्रपञ्चः । एवं च लक्षणा- न्वितमाक्षिणामलाभे प्रतिषेधराहित्य मात्रशालिनां साक्षित्वं विहितमित्यनुसंधेयम् । स्मृच.७८ (२) न पृच्छेयुः भवदीयो विवादः कीदृश इति तैर्न प्रष्टव्यम् । पमा १०० नं क्रुद्धैर्नापि संसृष्टैर्नासीनैर्न रुजान्वितैः । न निन्द्यैर्नापि संमूढैः साक्षिभिश्च विचारयेत् || विरुद्धा वर्गिणः स्युश्चेत् साक्ष्यं वर्गस्य न क्वचित् । यः साक्षी नैव निर्दिष्टो नाहूतो नैव दर्शितः । ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ॥ अर्थी यत्र विपन्नः स्यात्तत्र साक्षी मृतान्तरः । प्रत्यर्थी वा मृतो तत्र तत्राप्येवं प्रकल्पयेत् || र्न साक्ष्यं साक्षिभिर्वाच्यमपृष्ठैरथिना सदा । न साक्ष्यं तेषु विद्येत स्वयमात्मनि योजयेत् ॥ (१) अप. २ । ७१; व्यक. ४७क्ता ये (क्तार्थे) भक्ता (उक्ता); स्मृच. ७८; पमा.१००; नृप्र. १० तास्ते (क्का ये); चन्द्र. १४१ पदे (परे) भक्ता (उक्ता); व्यसौ. ४५ भक्ता ( उक्ता); प्रका. ५०; समु. २९. (२) व्यक.४७ न निन्द्यै ( नानिन्यै ) श्च विचारयेत् (स्तु विभाव्यते); व्यसौ.४५ (३) व्यक.४७ वर्गिणः(वर्जिताः) वर्गस्य (वृद्धस्य); ब्यसौ. ४५. ( ४ ) शुनी. ४/६८९ दर्शि (देशि:; ब्यमा ३२६ नैव ( नापि ) ; व्यक.४८ नैव दर्शितः (नापि चोदितः); ब्यचि.४१; व्यत. २१६ हृतो (भूतो); व्यसौ. ४६ व्यमावत् ; व्यप्र. ११५ दर्शि (देशि); सेतु. १२५ व्यप्रवत् . (५) व्यक.४८ ; व्यसौ.४६ वा (च) कल्पयेत् (कल्प्यते); बाल. २१६९ विपन्न: ( विषण्ण:). (६) व्यमा. ३२६.