पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी उन्मत्तार्त्ताः साहसिका नास्तिकाश्च न साक्षिणः ॥ उपस्थिताः परीक्ष्याः स्युः स्वरवर्णेङ्गितादिभिः ॥ (१) तत्र ये निर्विकारास्ते वस्तुतः साक्षिणो भवन्ति । ये पुनःसविकारास्ते कूटसाक्षिण इत्यवगन्तव्यम् । स्मृच.८५ (२) स्वरवर्णेङ्गितानि मनुयोगीश्वरोक्तानि हीननिरू- पणे विवृतानि । व्यप्र. १२४ सोक्षिणोऽर्थिसमुद्दिष्टान् सत्सु दोषेषु दूषयेत् । अदुष्टान् दूषयन्वादी तत्समं दण्डमर्हति ॥ (१) तत्समो दुष्टसाक्षिदण्डसमः । अप. २।७२ (२) यैर्द्वण्यत्वादिहेतुभिरसाक्षित्वमुक्तं ते साक्षिदोपाः । ते यद्यर्थिनिर्दिष्टसाक्षिषु गूढाः सन्ति तदा प्रत्यर्थिना प्रख्यापनीया इत्यर्थः । यदि पुनः प्रकठाः सन्ति तदा सभ्यैरेव वक्तव्याः | स्मृच.८३ (३) विवादास्पदीभूतधनसममित्यर्थः । स्मृसा. १०३ (४) तत्समं विवादविषयसममिति बहवः । तदर्था- ऽविषयविवादेष्वव्यापकमिति । तत्समं कुठसाश्चिदण्डसम मिति व्याख्येयम् । +व्यप्र. १२१ Xव्यम. १७ (२) संसदि प्रतिवादिना साक्षिदूषणे कृते साक्षिणः प्रष्टव्याः । युष्मास्वभिहितो दोषः सत्यं न वा । ते च यदि दूषणमभ्युपगच्छन्ति तदा न साक्षिणः । अथ न अङ्गीकुर्वन्ति तदा दूषणवादिना दूषणक्रिया भाव्या । अथ संभावयितुं न शक्नोति तदा दूषणवादी सारानु- सारेण दण्ड्यः । यदि भावयति तदा तेन साक्षिणः सर्व एव दुष्टा भवन्ति तदा अर्थिनः पराजयः । विपर्ययस्य निश्चितत्वात् । अथ साक्षिणां दोपैः सम्यानां साध्यार्थ- संदेहस्तदा वादविशेषः साधनान्तरेण प्रवर्तयितव्यः । यदि साधनान्तरं पूर्व निर्दिष्टं तदा वादसमाप्तिः । (५) वाद्यत्र प्रत्यर्थी । 6 ●साक्षिसाक्ष्यशोधनक्रमः साँक्षिसंदूषणे कार्य पूर्व साक्षिविशोधनम् ।

  • व्यत. स्मॄसावत् । + शेषतात्पर्यं] स्मृचवत् ।

x शेषं स्मृसावत् । ' पूर्वमावेदितं न चेत् ' इति वचनात् । न चतत् प्रस्तुतव्यवहाराद व्यवहारान्तरम् । तस्मिन्नेव व्यवहारे पमा १०५ प्रमाणसाधनदूषणव्यवहारादिति । लेख्य साक्षिशुद्धावव कार्यसिद्धि: पिताः (पकाः); व्यप्र.११९ क्ताश्च (क्तश्च ) पूर्व (सर्व) पिता: लेख्यं वा साक्षिणो वाऽपि विवादे यस्य दूषिताः | (षका:); प्रका. ५४; समु. ३३. तस्य कार्य न सिध्येत्तु यावत्तन्न विशोधयेत् || (१) तल्लेख्यं साक्षिणश्च प्रमाणमिति यावत् । ऋव्यक. ५० (२) यस्य साक्षिणाँ लेख्यं वा यदुद्भावितं परेश दुपितं स यावत्तन्न विशोधयेत् तदोपरहितं न कुर्यात्ताव- तत्र प्रमाणाभासत्वसंभावनया तेन प्रमाणेन तस्य तत्कार्य न सिध्येदिति द्वितीयवचनार्थः । इदं च सभा- क्षोभादिना माक्षिगां स्वदोपपरिहाराक्षमतायां द्रव्यम् ।

  • व्यचि., व्यत., सतुं. व्यकवत् ।

(१) अप. २।७५ सिंधत्तु (शोभ्यं तु ) ; व्यक. ५० सिध्यत्तु (सिध्यत); स्मृच.८४; व्यचि. ४६ सिध्येतु यावत्तत् (सिभ्येत यावत्त); व्यत. २१९ व्यकवत् व्यसौ. ४८ तस्य... तु (न तस्य कार्य सिध्येत); व्यप्र. १२३ व्यकवत् ; व्यम. १७; सेतु. ११२ व्यकवत् ; प्रका. ५४; समु. ३२. ३२७ शुद्धेषु साक्षिषु ततः पश्चात्कार्य विशोधयेत् || (१) ततः शुद्धसाक्षिभ्य इत्यर्थ: । अनेन पूर्वव्यव हारमध्य एवं प्रमाणदोषविवाद निर्णयः कार्यः । न पुन- व्यवहारान्तरनिर्णयवत् पूर्वव्यवहारसमाप्त्यनन्तरकाल इत्युक्तम् । न च व्यवहारमध्ये व्यवहारान्तरनिर्णयस्या- नुचितत्वादयुक्तमुक्तमिति वाच्यम् । प्रमाणदोषविवाद- निर्णयस्य पूर्वव्यवहारशेपत्वेन तत्रैव कार्यत्वात् । पृथक् फलाभध्वेन व्यवहारान्तरत्वाभावाच्च । स्मृच.८४ (१) अप. २।७५; व्यक. ५६; स्मृच.८५; पमा. १०७; व्यचि. ५३; चन्द्र. १४९; व्यसौ. ५३; व्यप्र. १ २४; प्रका. ५४; समु. ३३. (२) व्यमा.३२७ उत्त.; अप. २१७५ () णार्थि (णो हि) द्दिष्टान् (द्दिष्टाः) दो (अदो); व्यक. ४९; स्मृच.८३; पमा. १०५थि (थ) सत्सु (यस्तु) षेषु (पेण ) दुष्टान् (दुष्टं); स्मृसा. १०३; व्यचि.४५ दुष्टान् (दुष्टं); दवि.३४१; व्यत. २१६ दूषये ( दोषये) दुष्टान् (दुष्टं); सवि. १४३; चन्द्र.१४२ थिं (थं) अदु (अदु); व्यसौ.४७-४८; व्यप्र. १२१ इथिं (हि) सत्सु (सत्स्व); व्यम. १७ थिं (थें); सेतु. १२४ () व्यचिवत् ; प्रका.५३ दूपये (दोषये); समु. ३२. (३) अप. २/७५; स्मृच. ८४ वे (र्व); पमा. १९५ पूर्वार्धे (साक्षिणो दूषणं हार्य पूर्वसाक्षिपरीक्षणम्); प्रका. ५४ स्मृचवत् ; समु. ३२ स्मृचवद.