पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ३२६ (१) नवादिषु पूर्वपूर्वालाभे परः परो ग्राह्यः विषम- शिष्टत्वात् । व्यमा. ३१७ (२) तत्र उभावित लिखितगूढमाक्षिविषयम् । स्मृच.७६ (३) श्रोत्रियाविति व्यवरसाक्षिगुणापेक्षया उत्कृष्ट गुणावित्यर्थः । व्यचि.३८ (४) तच्च उभयसंमतव्यतिरिक्तविषयम् | नव - पञ्च सप्त- त्रयाणां विषमसंख्यात्वेऽपि संख्यामाम्यप्रतिपादनं प्राबल्यार्थमित्युक्तत्वाददोषः । मत्रि. १३८ 'लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः | यदृच्छास्मारिताः कुल्यास्तथा चोत्तरसाक्षिणः ॥ (१) लिखितौ द्वावपि साक्षिणौ, गूढागूढ़ौ च चत्वारोऽपि, लेखितयादृच्छिक स्मारित कुल्योत्तरमाक्षिणस्तु प्रत्येकं व्यवरा एव । तदाह बृहस्पतिः - लिखिताविति । लिखितादिषु सर्वत्र बहुवचनात् त्रयोऽवश्यं ग्राह्याः । चतुःपञ्चेति तत्प्राप्तौ न तु त एव ग्राह्या इत्येतदर्थम् । व्यमा. ३२१ (२) लेखिताद्यास्त्र्यवराः । एतच्च भूपादीनां प्रती- तार्थस्मृतिहेतुत्कर्षवत्तया, लिखितगूढयोः संनिकृष्टतया, लेग्वितादीनां ततोऽतिनिकृष्टतया ज्ञेयमिति रत्नाकरः । चन्द्र. १३५ ... दूतक: खटिकाग्राही कार्यमध्यगतस्तथा । एक एव प्रमाणं स्यान्नृपोऽध्यक्षस्तथैव च || सवि. १३८ ग्राह्यौं (शान्तौ); चन्द्र. १३५ पत्र वा (चपञ्च) ग्राह्यौ (ख्याताँ); व्यसौ.४०; वीमि.२|७२ व वा (व च); व्यप्र. ११२ ग्राखौ (ख्याती ); व्यम. १५; विता. १९५५ सप्त . स्युः ( सप्ताथवा पञ्च) ग्राह्यौ ( ख्याती); सेतु. ११८ (=) सप्त ... स्युः (सप्ताथवा पञ्च ) वा (तु); प्रका. ४९ स्मृचवत् ; समु. २८ स्मृचवत्; विव्य. ११ भौ वा (भौतु) ग्राह्यौ (ज्ञेयो ) (१) व्यमा ३२१ यदृच्छा ( यादृच्छा :); व्यक.४३ : स्मृच. ७६ ताः कुल्या: (ता कुल्या); पमा १०३; नृप्र. १०: चन्द्र. १३५; व्यसौ. ४१; व्यप्र. ११२ च्छा (च्छाः); व्यम. १५; विता. १५५ व्यमावत; बाल. २१६८ ताः (तः) उत्त; प्रका. ४९; समु. ३१. (२) व्यमा. ३१९; व्यक. ४३; स्मृच.७६,९४ कः ख (को घ); पमा ९६ दूतकः ख (धूतकः श) : १०३; नृप्र. १०; चन्द्र. १३५ दूतकः (भृतक:); व्यसौ. ४१; व्यप्र. ११२; (१) खटिकाग्राही भाषोत्तरलेखकः । व्यमा. ३१९ (२) घटिकाग्राही गणकः । अध्यक्षः प्राड्विवाकः । स्मृच.७६ (३) एक एवेत्येवकारो वाद्यपेक्षाया ' नैकं पृच्छेत्क दाचन' इत्यनेनोक्ताया अनावश्यकत्वार्थो न नियमाथां- ऽदृष्टार्थत्वप्रसङ्गात् । 'त्र्यवराः साक्षिणो ज्ञेया' इति योगीश्वरीयमप्येतदभिप्रायकमेव । व्यप्र. ११२ (४) व्यवरा इति नियमस्तु निर्गुणपरो यादृच्छिका दौ च । विता. १५५ कीदृशाः साक्षित्वमर्हन्ति । कीदृशाश्च नाईन्ति | प्रष्टव्याः साक्षिणो ये तु वर्ज्याश्चैव नराधमाः । तानहं कथयिष्यामि साम्प्रतं शास्त्रचोदितान् || एतच्च साध्यसाध्यभिधानं मनुनारदादिभिरुक्तानां साक्षिणामसाक्षिणां च प्रदर्शनार्थम् । अत एव शास्त्र- चोदितानित्युक्तम् । स्मृच.८५ श्रौतस्मार्तक्रियायुक्ता लोभद्वेषविवर्जिताः । कुलीना: साक्षिणोऽनिन्द्यास्तपोदानदयान्विताः ॥ संन्तोऽपि न प्रमाणं स्मृते धनिनि साक्षिणः | पुत्रे तु श्राविता ये स्युः स्वयमा सन्नमृत्युना । ते साक्षिणो भवन्त्येव यथान्ये साक्षिणो मताः ॥ मौतुः पिता पितृव्यञ्च भार्याया भ्रातृमातुलौ । भ्राता सखा च जामाता सर्ववादेष्वसाक्षिणः ॥ अर्थिनोरन्यतरस्य एतादृशसंबन्धिनो न साक्षिणः संबन्धिनि स्नेहादन्यत्र वैरसंभवादिति ध्येयम् । व्यप्र. ११९ परस्त्रीपानसक्ताञ्च कितवा : पूर्वदूषिताः । व्यम. १५; विता. १५५ तकः ( तश्च); प्रका.४९ स्मृचवत्; समु. ३१ स्मृचवत्; विव्य. ११ (शेयः स खटिकाग्राही उमयोत्तरलेखक:). (१) व्यमा. ३१८ तु (च); स्मृच.८४; प्रका. ५४; समु.३३. (२) व्यमा. ३१८; स्मृच.८४; प्रका. ५४; समु. ३३. (३) समु. ३२. (४) व्यमा. ३२५ खा च (खा वा ); व्यक.४७ मातुः (माता); स्मृच.८५; स्मृचि. ४६; व्यसौ. ४५; व्यप्र. ११९ ; व्यम. १६ मातुलौ (मातरौ); विता. १६० व्यकवत्; प्रका. ५४; समु. ३३. (५) व्यक. ४७ पूर्व (सर्व); स्मृच. ८५; स्मृचि. ४६ पूर्व- दूषिता: (सर्वदूषकाः) उन्मत्तार्ताः (तथोन्मत्ताः); व्यसौं. ४५