पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी स एव तत्र साक्षी स्याद्विसंवादे द्वयोरपि ॥ निर्णीते व्यवहारे तु पुनर्स्यायो यदा भवेत् । अध्यक्षः सभ्यसहितः साक्षी स्यात्तत्र नान्यथा ॥ मुषितं घातितं यत्र सीमायाश्च समन्ततः । अकृतोऽपि भवेत्साक्षी ग्रामस्तत्र न संशयः ॥ (१) अर्थिना प्रहित इत्यर्थिपदं वादिद्वयपरम् । उभयोरपि स्वपक्षार्थित्वात् तेनान्यतरेण वचनग्रहणार्थ प्रहितत्वाद् दूतक इत्युच्यते । द्वयोः समानः न कस्या प्यरिमित्रभूतः, साधारण इत्यर्थः । व्यमा. ३२२ (२) तत्र प्रथमपट्के आद्यस्य लक्षणं जातीत्यादि क्रियादर्शी स्वयं लिखितं स्वसाध्ये लिखितसाक्षीत्यर्थः । द्वितीयस्य तु अर्थिनेत्यादि क्रियादर्शी वणिगादिलिखितो लेखित इत्यर्थः। तृतीयस्य तु आहूयेत्यादि क्रियादश तद्बोधितसंस्कारः स्मारित इत्यर्थः । चतुर्थस्य च विभा गेत्यादि क्रियादर्शी धनिकेत्यादिसनाभिः कुल्य इत्यर्थः । पञ्चमस्य तु क्रियमाणेत्यादि क्रियादर्शी अतिरस्कृताऽपुर स्कृतो यादृच्छिक इत्यर्थ: । षष्ठस्य तु उभाभ्यामित्यादि तत्तत्क्रियाव्यवहारान्तर्गतस्तत्क्रियादर्शी कार्यमध्यगत इत्यर्थः । अत्र विश्वस्तं विश्वासः स कृतः 'वा'कार: समुच्चये यद्यपि कार्यविनिवेदनात् श्रुतौ साक्ष्यसौ. तथापि कार्यमध्यगतत्वं पुरस्कृत्य द्रष्टवर्गे गणित इत्यवधेयम् । उत्तरपट्के तु प्रथमस्य लक्षणं अन्ये कात्यामनौ; स्मृच.८०; पमा १०३ वाक्यं (वापि) (वृत्तं) तथा (अपि); ब्यचि.३५-३६; व्यसौ. ४० विसंवादे ( विवादे तु); वीमि. २।७२; व्यप्र. १०८; समु.३ १. (१) व्यमा. ३२०, ३२२; अप. २१६९; व्यक. ४२ बृह- स्पतिकात्यायनौ; स्मृच. ८०; पमा. १०३; व्यचि.३६ ; नृप्र. १०; व्यसौ. ४०; वीमि. २।७२; व्यप्र. १०८; प्रका.५२ : समु. ३१; विष्य. १२ न्यायो ( वादो) अध्यक्षः (अदुष्ट:). (२) व्यमा. ३२२ माया (मयो); अप. २१६९ अकृतं (अर्थतो) ; व्यक. ४२ यत्र (यच्च) स्तत्र (स्थेन); स्मृच. ८० मुषितं घातितं (घातितं मुषितं); पमा १०३ मु (व्यु) घाति (छादि) याः (यां) अकृ (स कृ); व्यचि. ३६ मु (दू ) यत्र ( यत्तु) च (तु); नृप्र. १० ; व्यस. २१९ यत्र ( यच्च); व्यसौ. ४०; वीमि. २।७२ मु (दू ) यत्र (य) या : (यां); व्यप्र. १०८ मु ( दू) यत्र (यच्च ) च (तु ) ; प्रका. ५२ स्मृचवत् ; समु. ३१ स्मृचवत्. ३२५ त्यादिष्वभियुक्ताज्ञातः सन्नभियोक्त्र भिहिताभियुक्तवाक्य- श्रावी गूढसाक्षीत्यर्थ: । द्वितीयस्य तु अर्थात्यादि प्रेषितो निर्णयक्रमवादिवाक्यश्रावी दूतक इत्यर्थः । तृतीयस्य तु य इत्यादि श्लोकद्वयं, साक्षिवचनात्तदर्थ- निश्चयवान् उत्तरसाक्षीत्यर्थ: । चतुर्थस्य तु अर्थीत्यादि भाषोत्तरश्रावी अपरः साक्षीत्यर्थः । अस्य तु भाषा- द्यपह्नवे सति पूर्वभाषाद्यभिज्ञतया निर्णायकत्वम् । पञ्च मस्य तु निर्णतेत्यादि पूर्वजयज्ञः पञ्चमः साक्षीत्यर्थः । पष्ठस्य तु दूषित इत्यादि अभियोगहेतुभूतोपघातद्रष्टा । उपहन्तव्यसीमोत्मादादिश्रोता ग्रामादिस्थः पत्र: साक्षी- व्यचि.३६-३७ त्यर्थः । (३) लिखितलेखितयोः स्वपरलिखनमात्रभेदादेका- दशद्वादशसंख्ययोरविरोधः । सर्वे च यथासंभवं दृष्ट श्रुतरूपद्विविधसाक्षिभेदा ज्ञेयाः । क्रियाभेदैर्व्यवहार- प्रकारभेदैः । तस्य प्रत्यर्थिनः । ऋणादिकमित्यादि- शब्दात् यथासंभवं सर्वविवादपदनिदर्शनम् | कुड्यग्रहणं व्यवधायकोपलक्षणम् । विनिहुते इति भावे तः । निह्नवे संभावित इति शेषः । इत्युक्त इतीतिशब्दाभ्याहारः । दिशं देशान्तरम् । तं अन्यमित्यर्थः । उभाभ्यां अर्थिप्रत्यर्थिभ्याम् | यस्य विश्रस्तं यदीयो विश्वासः कृत इति संवन्धसामान्यविवक्षया पठी भावे तं चाभ्युपेत्य व्याख्येयम् । गृढचारी कार्यमध्यगतश्चेत्येक स्यैव संज्ञाद्वयमिति द्वादशत्वाऽविरोधः । दूतग्रहणं लेखक- स्वापि प्रदर्शनार्थम् । 'दूतक: खटिकाग्राही' इति बृहस्पतिवचनात् । ग्रामग्रहणमण्यकृतसाश्र्युपलक्षणम् । येन योऽर्थः प्रमितस्तत्र साक्षित्वेन प्रागनिरूपितोऽपि पश्चात्साक्षित्वेन विज्ञायोपन्यस्तः पृष्टश्च सभायां सायं दातुमर्हतीति फलितोऽर्थः । इतरथा वेतनादानादिषु लिखित संभवे साध्यभावप्रसङ्गः । व्यप्र. १०८-१०९ कियन्तः साक्षिणी ग्राह्याः नैव सप्त पञ्च वा स्युः चत्वारस्य एव वा । उभौ वा श्रोत्रियौ ग्राह्यो नैकं पृच्छेत्कदाचन ॥ (१) व्यमा.३१७ भौ वा (भौ च) ग्राह्यौ (ज्ञेयौ); व्यक. ४३; स्मृच.७६ ग्रायौ (ख्याती); पमा. ९५ पञ्च वा (च पत्र) ग्रासी (ख्याती); व्यचि. ३८ सप्त पञ्च (पञ्च सप्त) भौ वा (भौतु ) ; नृप्र. १० स्मृचवत् ; ग्यत. २१२ भो वा (भौतु);