पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यबहारकाण्डम् अर्थिना च क्रियाभेदैस्तस्य कृत्वा ऋणादिकम् । प्रत्यक्षं लिख्यते यस्तु लेखितः स उदाहृतः || कुंड्यव्यवहितो यस्तु श्राव्यते ऋणिभाषितम् । विनिहते यथाभूतं गूढसाक्षी स कीर्तितः ॥ आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके । स्मार्यते च मुहुर्यश्च स्मारित: सोऽभिधीयते ॥ विभागदाने विपणे ज्ञातिर्यत्रोपयुज्यते । द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥ १०२ दि (भि) (निवासं च समुद्दिष्टं स साक्षी लिखितः स्मृतः); व्यचि. ३५ व्यकवत् ; नृप्र. ९; व्यसौ. ४० व्यकवत् ; वीमि. २|७२ पूर्वार्धे (स्वजातिलिखिता येन येन स्वं पितृनाम च); व्यप्र. १०८ व्यकवत् ; विता. १५८ व्यकवत् ; प्रका. ५१: समु. ३१; विव्य. १२ व्यकवत्. (१) व्यमा. ३२१ पूर्वार्धे (संधिक्रियां क्रियाभदैस्तस्य कृत्वा ऋणादिके) लिख्य (लेख्य ) यस्तु (यश्च); अप. २१६९ अर्थिना च (संविक्रियां) तस्य (कार्य) लिख्यते यस्तु (लेख्यते यच्च); व्यक.४१-४२ नाच ( क्रियां) लिख्यते यस्तु (लेख्यने यश्च); पमा.१० २ अर्थिना च (संधिक्रियां) दिकम् (दिके) यस्तु (यस्य); व्यचि.३५; नृप्र. ०. नाच (क्रियां) स्तु (श्च); व्यसौ. ४० ना च (नश्च); वीमि. २१७२; व्यप्र.१०८; विता. १५८ अर्थना च (अर्थक्रिया) लिख्यते यस्तु (लेख्यते यश्च); प्रका. ५१ अर्थिना च (संधिक्रियां) लिख्यते यस्तु (लेखितो यश्च); समु.३१ लिख्यते यस्तु (लेख्यते यश्च) शेपं प्रकावत् . (२) अप. २१६९ णि (ण) हुते (हुतो) ढ (ढ:) कीर्तितः (उच्यते); व्यक. ४२ ढ (ढ:); स्मृच.८० यथा (तथा) कीर्तितः (उच्यते); पमा १०२ व्यकवत्; व्यचि. ३५ णि (ण) ढ (ढः); नृप्र. ९; व्यसौ. ४० यस्तु (यश्च ) कीर्तित : (उच्यते); वीमि. २७२ स्तु (श्च) णि (ण); व्यप्र. १०८; प्रका. ५१ यथाभूतं (नथाहूतो) कीर्तितः (उच्यते); समु. ३१ भाषि ( भावि ) ढ (ढ:) शेषं स्मृचवत्. (३) व्यमा. ३२१ सोऽभिधीयते ( स उदाहृतः); अप. २१६९ व्यमावत् ; व्यक. ४२ ण (णे); स्मृच. ८० क्रिया (क्रया) शेष व्यमावत् ; पमा. १०२ यश्च (तच्च); व्यचि. ३५ च (इथ); नृप्र. ९; व्यसौ. ४०; वीमि. २/७२ च (ऽर्थ); व्यप्र. १०८ च (यो) यश्च (चैव); प्रका.५१ स्मृचवत् ; समु. ३१ व्यमावत् . (४) व्यमा. ३२२ युज्यते (दिश्यते); अप. २ ६९ यत्रो (यश्चो) ; व्यक. ४२ कुल्य: स ( स कुल्य:) शेषं व्यमावत् ; स्मृच.८१; पमा.१०२ विभागदाने विपणे (विभागे दान आधाने) युज्यते (दिश्यते); व्यचि ३५ व्यमावत् ; नृप्र. १० व्यकवत् ; व्यसौ. ४० व्यमावत् ; वीमि. २|७२ व्यमावत् ; प्रका. ५२; समु. ३१. व्यप्र. १०८ व्यकवत् ; अर्थिप्रत्यर्थिवचनं शृणुयात्प्रेषितस्तु यः । उभयोः संमतः साधुर्दूतकः स उदाहृतः ॥ क्रियमाणे तु कर्तव्ये यः कश्चित्स्वयमागतः । अत्र साक्षी त्वमस्माकमुक्तो यादृच्छिको मतः ॥ यंत्र साक्षी दिशं गच्छन् मुमूर्षुर्वा यथाश्रुतम् । अन्यं संश्रावयेत्तं तु विद्यादुत्तरसाक्षिणम् || उभाभ्यां यस्य विश्वस्तं कार्य वा विनिवेदितम् । गूढचारी स विज्ञेयः कार्यमध्यगतस्तथा ॥ अर्थिप्रत्यर्थिनोर्वाक्यं यच्छ्रुतं भूभृता स्वयम् । ( १ ) व्यमा. ३१९ शृणुयात् (भाषते ) यो: संमत: (यानु- मत:) : ३२२; अप. २६९; व्यक. ४२; स्मृच.८०; पमा. १०२ नं (ने); व्यचि.३५; नृप्र. १० तु (च); व्यसौ.४०; वीमि. २१७२; व्यप्र.१०८; प्रका. ५२; समु. ३१; विव्य. ११ पूर्वार्धे (उभयानुमतः साक्षी दूतकः स उदाहृतः). (२) व्यमा. ३२१ क्षी त्वम (क्षित्वम) मतः (sपि सः); मरमाकमुक्तो यादृच्छिकस्तु सः); स्मृच.८० अत्र (तत्र) शेषं अप. २।६९ को मतः (कस्तुस:); व्यक. ४२ (अस्ति साक्षित्व- व्यकवत् ; पमा. १०३; व्यचि. ३५ तु (च) क्षी त्वम (क्षित्वम) को मतः ( कस्तु सः ) ; नृप्र. १० अपवत् ; व्यसौ. ४० क्षी त्वम (क्षित्वम) को मतः (कश्च सः); वीमि. २१७२ तु (च) क्तो (क्ते) को मतः (कस्तु सः); व्यप्र. १०८ व्यचिवत्; प्रका. ५१ क्षी (क्षि) को मतः (कस्तु सः); समु. ३१ प्रकावत् ; विव्य. १२ मतः (स्मृतः). (३) व्यमा. ३२१; अप. २१६९ च्छन् (च्छेत् ) श्रुतम् ( क्रमम् ) ; व्यक. ४२ च्छन् (च्छेत् ) यथाश्रुतम् (श्रुतं वचः); स्मृच.८०; पमा. १०३ श्रुतम् (स्मृतम् ); व्यचि.३५ यत्र साक्षी (य: साक्षी तु); नृप्र. १० अपवत्; व्यसौ. ४० यत्र ( यस्तु); वीमि. २१७२ यत्र साक्षी ( यः साक्षी तु) श्रुतम् (क्रमम् ); व्यप्र. १०८ यत्र (यस्तु) च्छन् (च्छेत्); प्रका. ५२; समु. ३१; विव्य. १२. (४) व्यमा. ३२०, ३२२ वा वि (वाइपि); अप. २।६९ वा वि (चापि) चारी (धारी); व्यक.४२ वा वि (वापि) बृहस्पति- कात्यायनौ;

स्मृच.८० यस्य (यत्र ) शेपं अपवत् ; पमा १०३

गूढचारी (कूटसाक्षी ); व्यचि. ३५; नृप्र. १० वा वि (वाऽपि ) गूढ (कूट); सौ. ४० बृहस्पतिकात्यायनी; वीमि. २७२; व्यप्र. १०८ व्यकवत् ; प्रका. ५२ चारी (साक्षी) शेषं स्मृचवत् ; समु. ३१ स्मृचवत्; विष्य. ११ उत्त. (५) व्यमा. ३२० श्रुतं (ब्रूतं) भूभृता (प्रभुतात्) (तत्र०) बृहस्पतिकात्यायनौ : ३२२; अप. २६९; व्य. ४२ वृहस्पति-