पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ व्यवहारकाण्डम् दानफलमपि सत्यफलेऽन्तर्भूतम् । प्रकृष्टं च तपः सत्यमेव । 'सत्यमेव प्रकृष्टो धर्मो लोकानामि त्यागमः । तस्मात् साक्ष्ये वदेत्सत्यमिति । नाभा. २।१९२ सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृतम् । इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥ सत्यफलं देवाः संक्षेपेण दुःखाननुपक्तनित्यसुख त्वात् । अनृतफलं मनुष्याः दुःखभूयस्त्वात् । इहैव शरीरे तस्य देवत्वं यस्य सत्ये स्थिता मतिः । भावनि देवत्वे भूतवन्निर्देशः । हस्तप्राप्मं देवत्वं तस्य न दूरे । 'प्रविष्टं धान्यमि'ति यथा । नाभा. २ । १९३ सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि । उक्त्वानृतं महाघोरं नरकं प्रतिपत्स्यसे || सत्यं ब्रूहि स्वर्गसाधनत्वात् । ततश्च सत्येने हैव शरीरे तस्य देवत्वं यस्य सत्ये स्थिता मतिः । अनृतं त्यक्त्वा, नरकसाधनत्वात् । ततश्च सत्येन स्वर्गमेष्यसि । अतो- ऽपि त्वमनृतं नरकसाधनमुक्त्वा घोरं नरकं प्रतिपत्स्यसे । नाभा. २।१९४ नैरकेषु च ते शश्वजिह्वामुत्कृत्य दारुणाः । असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः ॥ अमृतवचनान्निरयं गतस्य तव निरयेषु नित्यं जिह्वां छित्त्वा दारुणाः बलवन्तो यमकिङ्कराः यमस्याज्ञाकरा: स्मृचिवत् ; व्यसौ. ५० नास्मृवत् ; प्रका. ५५ स्मृचवत् ; समु. ३४ वे (हि). (१) नासं. २११९३ स्मृतम् (स्मृताः); नास्मृ. ४।२१५: अभा.७१; ब्यक.५२ स्थिता मतिः (स्थितं मनः); स्मृच. ८६; पमा १०८; व्यचि.४९ स्थिता (स्थिरा); स्मृचि.४८ व्यकवत् ; नृप्र. १० हैव (ह स्यात् ) उत्त.; व्यसौ. ५० स्मृतम् (स्मृताः) स्थिता मतिः (स्थिरं मनः); समु. ३४. (२) नासं. २११९४ प्रतिपत्स्यसे ( संप्रपत्स्यते); नास्म. ४ | २१६; अभा. ७१ से (ते ); व्यक. ५५; उ. २।२९।७ (=) उक्त्वानृतं (अनृतेन); ब्यचि. ५२ पत्स्यसे ( पथसे); स्मृचि. ४८ व्यचिवत् ; व्यसौ. ५२ बल ( बता ). (३) नासं.२।१९५ नरके (निरथे); नास्मृ.४।२१७; अभा. ७१ ते शश्वत् (तेभ्यस्ते ); व्यक. ५५ णा: ( णै:) शात (घात) बलि (वशि); स्मृच.८७ नासंवत् ; व्यचि. ५१ शात (घात); स्मृचि.४८ षु च (तत्र); ब्यसौ.५२ व्यकवत् ; प्रका. ५६ नासंवत् ; समु. ३४ नासंवत्. छित्वा भित्त्वा शातयिष्यन्ति । तस्मान्मा वादीरनृतमिति । नाभा. २।१९५ शूले मत्स्यानिवाक्षिप्य क्रोशन्तमपरायणम् । अवाक्शिरसमुत्क्षिप्य क्षेप्स्यन्त्यमौ हृदेषु च ॥ मत्स्यानिव शूले प्रोत्य कोशन्तं रोरुद्यमानमगतिं पुनः शूलादुद्धृत्याग्निप्रदेशे क्षेप्स्यन्ति ततश्च हृदेषु | नाभा. २।१९६ लोहयन्त्रादिपीडाभिः क्षुत्पिपासासु विह्वलः । प्रक्षिप्यते तथा घोरे नरके संप्रतापने ॥ अवीचिनरके कल्पं वसेयुः कूटसाक्षिणः । परवित्तहरा ये च राजानश्चाऽप्यधार्मिकाः || अनुभूय च तास्तीत्राश्चिरं नरकवेदनाः । इह यास्यसि पापासु गृध्रकाकादियोनिषु ॥ अनुभूय तत्र नरकेषु चिरं दुःखा दुरनुभवा नरक- वेदना: शूलामिह्दासिपत्रवन कुभ्भीपाकतप्तवालुककूट- शल्मल्याद्याः, पुनरिहायास्यसि उत्पत्स्यसे अभव्यासु पापासु गृध्रवायसकृम्यादियोनिषु । नाभा.२।१९७ ज्ञात्वैताननृते दोषान् ज्ञात्वा सत्ये च सद्गुणान् । सत्यं वदोद्धरात्मानं नात्मानं पातय स्वयम् ॥ (१) नासं. २११९६ नौं (ग्नि); ना. ४ | २१८ (शुलै- त्स्यन्ति चाक्रम्य क्रोशन्तमपरायणम् । अवस्थितं समुत्कृत्य क्षेप्स्यन्ति तां हुताशने); अभा. ७१ (शूलो भत्स्यति चाक्रम्य क्रोशन्तमपरायणम् । अवांछितं समुत्कृत्य क्षिप्स्यन्त्युग्रहदेषु च ।। ) ; व्यक. ५५ (शतैर्भेत्स्यन्ति चाक्रम्य क्रोशन्तमपरा- यणम्); स्मृच.८७; व्यचि. ५२ पूर्वार्ध नास्मृवत्, क्षेप्स्य (क्षिप्य); स्मृचि.४८ पूर्वार्ध नास्मृवत्, सौ(झि); व्यसौ. ५२ पूर्वार्ध नास्मृवत्; प्रका. ५६; समु. ३४. (२) स्मृच.८७; प्रका.५६ सासु (सादि); समु. ३४. (३) अप. २/७५ पू.; स्मृच. ८७ अवीचि (आवीचौ); व्यप्र. ५६ स्मृचवत् ; समु. ३५ स्मृचवत् . (४) नासं. २११९७ तास्तीत्रा: (दुःखास्ताः) इह... पापासु (इहायास्यस्यभव्यासु) ; नास्ट ४ | २१९ ; अभा. ७१; व्यक.५५ तास्तीव्रा: (दुःखास्ता:) सि पापासु (स्यभव्याश्च); स्मृच.८७ तास्तीब्राः (दुःखार्ताः) ना: ( नाम् ) स्यसि पापासु (स्यन्त्य- भव्यासु); व्याचे.५२ च... विरं (सुदुःखांस्तान् चरन् ) सि पापासु (स्यभव्याश्च); प्रका. ५६ ५७ स्मृचवत् समु. ३५ स्मृचवत् . (५) नासं. २।१९८ नात्मा... स्वयम् (मात्मानं पीप- तश्चिरम्); नास्मु, ४।२२०; अभ्रा. ७१ पातय स्वयम् ( पात-