पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ वसन्ति दुःखिताः, तथा दुर्विवक्ता अनृतस्य वक्ता साक्ष्ये सर्वा रात्रीर्वसति । तथा मा भूदिति सत्यं वदे- नाभा. २।१८२ साक्षी साक्ष्यसमुदेशे गोकर्णशिथिलं चरन् । सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥ (१) गोकर्णशिथिलं चरन् गोकर्णशिथिलं व्यव- हरन् दृढमब्रुवन्नित्यर्थः । व्यक. ५२ दिति । (२) साक्षी साक्ष्यसमुद्देशे साक्षिप्रने गोकर्णशिथिलं गोकर्ण इव शिथिलं, यथा गोः कर्णो न स्तब्धो नापि पतति तथा साक्ष्यन्यतरन्न प्रवीति, जानन् क्षिपति कालं, सहस्रं वारुणान् पाशान् सहसेः वारुणैः पाशैरात्मानं बनातीत्यर्थः । नाभा. २११८३ (२) पञ्च पूर्वापरान् हन्ति साक्षी पशुवादेऽनृतं वदन् । पशवोऽजाविखरोष्ट्रादयः । दश गवानृते । शत- मश्वानृते | सहस्रं पुरुषानृते । जातानजातांश्च सर्वान् हिरण्यार्थेऽनृतं वदन् । सर्व संबद्धमसंबद्धं च भूम्य- नृते हन्ति । तस्माद् भूम्यनृतं मा वादीः । महादोष- त्वाद् भूम्यनृतस्य विशेषेण प्रतिषेधः । अनृतनिन्दापरं वा अनृतवचनस्य साक्ष्ये । न चाकृताभ्यागमकृत- प्रणाशौ । तस्य तावत् कस्मादुभयं भवति ? अकर्तृत्वा- यवतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन् । दिति चेत्, कर्तुर्भवतीति कुतः १ शास्त्रादिति चेत्, तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ।। तस्य वर्षशते पूर्णे पाश एकः प्रमुच्यते । एवं स बन्धनात् तस्मान्मुच्यते नियताः समाः ॥ वर्षशते पूर्ण एकः पाशो मुच्यते । एवं स बन्ध- नात् तस्मात् वर्षशते वर्षशत एकैक इति नियताः समाः संवत्सरानतिक्रम्य मुच्यते । नाभा. २।१८४ विषय विशेषेणानृतोक्तिशेषतारतम्यम् पशुगोऽश्वपुरुषाणां हिरण्यं भूर्यथाक्रमम् ॥ तुल्यमीदृशं तत्, यत्सर्वेषां दुःखमुत्पादयतीति । न स्वकृतं तेषां हीयते, तदपि क्रमेण भुज्यते । तत्क्षये चैवम् । अथवा तदपि विनश्यति । एवं महादोषमनृत- व्यवहारकाण्डम् (१) नासं. २११८३; नास्मृ. ४/२०४ साक्ष्यसमुदशे (साक्ष्ये समुद्दिशन् ) चरन् ( वच:) आत्मनि प्रतिमुञ्चति ( भुङ्क्ते स बन्धनाद् ध्रुवम्); अभा.७७ क्ष्य (क्ष्यं) चरन् (वच:) आत्मनि प्रतिमुञ्चति ( स भुङ्क्ते बन्धनाद् ध्रुवम् ); व्यक. ५२ क्ष्य (क्ष्ये); व्यचि. ४९; चन्द्र. १४७ साक्ष्यसमुद्देशे (साक्ष्ये समुद्दिष्टो) लं (ल:); व्यसौ. ५०. (२) नासं. २११८४; नास्मृ. ४/२०५ २०६ उत्त- राधे (तदा पाशाद्विनिर्मुक्तः स्त्री संभवति मानवः । एवं संब न्धनात्तस्मान्मुच्यते नियताच्च सः ॥ ) ; अभा. ७० एक: (एव) शेषं नास्मृवत् ; व्यक.५२ स ब ( संब) नियताः समाः (नियतं क्रमात् ); व्यचि. ४९ नियता: समा: (नियतं क्रमात् ); चन्द्र. १४७ व्यचिवत् ; व्यसौ. ५० नाभा. २।१८५ बान्धवान् पूर्वापरान् यावतो यस्मिन् विवादवस्तु- न्यनृतं वदन् हन्ति साक्षी, तावतः संख्यथा तस्मिन् विवादवस्तुनि शृणु सौम्य क्रमेण | अन्नानृते जन्म हन्ति द्वे वा सस्यानृते तथा । त्रीणि यानानृते हन्ति चतुर्थ वाहनानृते । पेच पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते | हैन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वदः || (१) पञ्च बान्धवान् - माता, पिता, भार्या, अपत्यं, आत्मा चेति पञ्च इति पारिजातः । व्यचि. ५१ मनुनारदौ; व्यचि ५१ ग्यमावत्; व्यसौ. ५२ व्यमावत् ; व्यप्र. १२८ वतः (वन्तः). (१) Vulg. नास्मृ.४।२०७ इत्यस्यानन्तरमयं श्लोकः । (२) नासं. २११८६; नास्मृ. ४ । २०८; अभा. ७१; व्यमा. ३३०; व्यक. ५४ मनुनारदी; व्यचि. ५१; व्यसौ. ५२; व्यप्र. १२८; विता. १७१-१७२ मश्वा (श्चान्या); सेतु. १२२. (३) नासं. २११८७; नास्मृ. ४ | २०९ बदः (वदी:); अभा. ७१ नजा (नुजा) नृते (नृतं); ब्यमा. ३३० र्व (र्व); व्यक. ५४ मनुनारदौ; ग्यचि. ५१ वदः (वदी:); व्यसौ. ५२ वं (वं ) वदः (वदे:); ब्यप्र. १२८ व्यचिवत; विता. १७२ वं (र्व) नृते (नृतं ) बदः (वदी:); सेतु. १२२ मा ... बदः (सायं (३) नास्मृ. ४ । २०६; अभा.७०. (४) नालं. २११८५; नास्ट, ४ | २०७ यस्मिन् (तस्मिन्) संख्यया तस्मिन् (संप्रवक्ष्यमि); अभा. ७० वान् य ( वास्त) शेषं नास्मृवत् ; उपमा. ३ ३ ० क्ष्ये (क्ष्य); ब्यक. ५४ वतो (वन्तो) : साक्षी मृषा वदन् ).