पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी गोबीजकाञ्चनैर्वैश्यं, पातकैः सर्वैः शूद्रं पञ्चमहापातका दिभिः । नाभा. २।१७८ ( ५ ) सत्यं वदेति विप्रं सत्यमिदमित्यपि धनरूपं शपथं कारयेत् । इदं तु मध्यविधब्राह्मणपरम् । 'स येनै केन सत्यकर्म तदेव ब्राह्मणसंसदि यादब्राह्मणानामि ति गौतमवचनात् । एकेनेति गुणवत्परम् | तेन वाहनायुधै रित्यादिबहुवचनसंगतिः । वाहनमश्वादिकम् । आयुधं खड्गादि । तत्स्पर्शरूपं शपथं कारयेत् । गोबी जस् कृषिमूलभूतस्य काञ्चनस्य स्पर्शेन वैश्यं शापयेत् । शूद्रमिति सुकृतमित्यादौ विचारकेग श्राविते 'सर्वाणि पातकानि मृषावादे मम स्युरिति वादयेदित्यर्थः । तुशब्देन त्रैवर्णिकशपथानां व्यवच्छेदः । अनृतोक्तिफलम् नेमो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुगृहं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ नम्रग्रहणं प्रव्रजितार्थम् । मुण्डग्रहणं केशसंस्कारा- सामर्थ्यार्थ एतावतोऽध्ययमसमर्थ इति । कपालग्रहणं अचह्लादानार्थम् | क्रुद्धग्रहणं अन्यत्रालाभार्थम् । शत्रु- ग्रहणं परिभवार्थमनदानार्थं च | एनेपावस्थानृतवादिनः साक्ष्य इति । नाभा. २११८० , नागरैः प्रतिरुद्वः सन् बहिर्द्वारे बुभुक्षितः । अमित्रान् भूयशः पश्येत् यः साक्ष्यमनृतं वदेत् ॥ नगरे प्रतिरुद्धः बद्धः, दारा यस्य बहिः स बहि- र्दारः, बुभुक्षितोऽमित्रान् भूयसो बहुतरान् पश्येत् । स्वजनो बहिः, येचासन्नास्ते वरिणः न ददति बुभुक्षि- तस्य, तथाभूतस्त्र कुतः प्रतिक्रिया | एतामवस्थामनु- भवेद् यः साक्ष्यमनृतं वदेत् । नाभा. २।१८१ नमो अभा.७० कपालेन परद्वारे बुभुक्षितः । मुण्ड: अमित्रान्भूयशः पश्येद्यः साक्ष्यमनृतं वदेत् || यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः । यां च भाराभितप्तागो दुविवक्ता सतां वसेत् ॥ (१) अधिविन्ना प्रत्यग्रसपत्नीका । व्यचि. ४९ वीमि. २।७३ पुराणैर्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । अनृतस्यापवादैश्च भृशमुत्त्रासयेदिमान् ॥ (१) प्रश्ने विध्युपन्यासार्थं श्लोकः । (२) आर्षे: सस्तुतिकसत्यवादविधिवचनैः साक्षिणां प्रोत्साहनम् । अनृतप्रतिषेधवचनैर्दुरिताऽपूर्व फलसंहितै- रत्यर्थ भीषणमपि कुर्यादित्यर्थः । स्मृच.८७ (३) पुराणैः पूर्वोक्तैर्धर्मवचनैः, सत्यस्य माहात्म्यं सत्यमाहात्म्यं तस्य कीर्तनैः । कीर्त्यत एभिरिति कीर्त- नानि । सत्यमाहात्म्यं यैः कीर्त्यते तैर्धर्मवचनैः, अतृत स्यापवादैः अपोद्यते निन्द्यते यैः तेर्भृशमुत्त्रास्य उद्वेगं जनयित्वा पृच्छेत् । नाभा.२।१७९ ३१५ (१) नासं. २११७९ उत्त्रासयेदिमान् (उत्त्रास्य साक्षिणः); ना. ४ | २००; ती ४/६९४-६९५ पु (पौ) ध... सत्य (सत्यवचनधर्म) पवादै (विशेष) इमान् ( शनैः ); अभा. ७० स्या (श्चा) त्रा (द्वा); मिता. २।७५ इमान् (इति) ; व्यमा. ३२९ पु (पौ) कीर्त (दर्श) दे (द) उत्त्रासयेदिमान् (उदासये- दपि); अप. २१७५ सत्य (सभ्य ) इमान् (अपि); व्यक्र. ५२ पु (पाँ) कीर्त (दर्श) उत्त्रासयेदिमान् ( उल्लासयेदपि ); स्मृत्र. ८७ पु (पौ) इमान् (अपि); ब्यवि.४८ पु (प) कीर्त (दर्श ) इमान् (अपि); स्मृवि.४७ सत्य... तनैः ( सत्य सत्यप्रद- शनैः) इमान् (अपि); ब्यसो. ५० व्यविवत् ; व्यप्र. १२६ पु (पौ); व्यउ. ४९ उत्त्रा (संत्रा); विता. १६९; राकौ. ४०३; बाल.२|७३ पु (पौ) इमान् ( इमम् ) ; प्रका. ५७ स्मृचवत्; समु. ३५ स्मृचवत्. (२) यां रात्रिमधिविना, अधि ऊढा अन्या यस्याः साध्यूढा स्त्री पूर्वोढा, यथा दुःखिता। यां च द्यूतपराजितः, न भुक्तं न दत्तमेवमेव विनाशितं तेन | यां चातिभार- तताङ्गः, तामित्र लुनमा द्रष्टव्या यथा ते तां रात्रिं (१) ना.सं. २०१८० अन्ध: ( क्रुद्ध :); ना ४/२०१; अभा. ७० सितः (सयो:); ब्यमा ३३० गृहं (कुलं); व्यक. ५४ नासंवत् मनुनारदौ; चन्द्र. १४८ मुण्ड: कपालन (मुण्डकपाली च) गृहं ( कुलं ) यः साम ( यदि साक्ष्य); सौ.५१ अन्धः (क्रुद्धः) यः साक्ष्यम (यदि साक्ष्य). (२) नापं. २११८१ नागरै: (नगरे) द्वारे ( दारो) शः (स); व्यता. ३३० अभि (अमू ; व्यक. ५२ नागरैः प्र ( नगरप्र ) सन् (4) अमित्रःन् भूपशः (अग्नि द तं स्वयं); ब्यावे. ४८-४९ नागरैः प्रतिरुद्ध: ( नग्नस्थ: प्रतिबद्धः) भूय (बहु); ५० नागर: (नम्नस्तु ) द्वारे (द्वारि). व्य (३) नास्मृ. ४२०२; अभा. ७०. (४) नालं. २०१८२ च भाराभि (चातिभार) स (स्म); नास्मृ. ४ | २०३; अभा. ७०; व्यक. ५२; व्यचि. ४९; उयसौ. ५० च भाराभि (चातिभार) विव (विभ).