पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुष्टत्वाद् अब मां शास्यन्तीति सशङ्कत्वादस्वस्थ इव लक्ष्यते । स्थानात्स्थानान्तरं गच्छेत् एकैकं चोपसर्पति प्रत्यायनार्थम् । , नैकत्रावतिष्ठते । नाभा. २।१७२ का सत्यनिभृतोऽकस्मादमीक्ष्णं निःश्वसत्यपि । भूमिं लिखति पादाभ्यां बाहू वासो धुनोति च ॥ कासति चानिभृतोऽविनयेनोच्चैः निष्कारणं पुनः पुनः निश्वसिति । भूमिं पादाभ्यां विलिखति । बाहू वासश्च धुनोति चालयति स्फोटयतीत्यर्थः । नाभा. २।१७३ 'भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा । शोषमागच्छतञ्चोष्ठावूर्ध्व तिर्यक् च वीक्षते ॥ भिद्यते मुखवर्णोऽस्य, अन्यथा भवति मुखवर्णः । स्विद्यते च ललाटम् । ओष्ठौ च शुष्यतः । ऊर्ध्व तिर्यक् च निरीक्षते । नाभा. २।१७४ त्वरमाण इवाकस्मादपृष्टो बहु भाषते । (१) नालं. २।१७३ सत्यपि (सित्यपि) ; नास्मृ.४।१९४ कास (काम) हू (हु); अभा. ७० कास (काम) त्यपि (न्नपि ); ब्यमा. ३३२ ( =) (विलिखत्यवनीं पद्भ्यां बाहू वासश्च धूनयेत् ) उत्त.; अप. २।७५ निभृतोऽकस्मात् ( कस्माच्च भृशम् ) ( विलिख- त्यवनिं पद्भ्यां बहु वासश्च धूनयेत् ); व्यक.५७ (कासत्य- कस्माच्च भृशमतीव निश्वसत्यपि । विलिखत्यवनिं पद्भ्यां बाहू वासश्च धूनयेत् ||); स्मृच.८५ ( कासत्यकस्माच्च भृशमभीक्ष्णं निःश्वसित्यपि । विलिखत्यवन पद्भ्यां बाहू वासश्च धूनयेत् ॥); पमा. १०७ पूर्वार्ध अपवत्, उत्तरार्ध व्यकवत् ; चन्द्र. १४९ (करोत्यवभृतोऽकस्मादभीक्ष्णं निःश्वसत्यपि । विलिख- त्यवनिं पद्द्भ्यां मूर्धानं विधुनोति च ॥ ); व्यसौ. ५४ पमा- वत् ; व्यप्र. १२४ स्मृचवत्; व्यम. १८ पमावत्; विता. १८५ (क्रोशत्यकरमाच्च भृशमभीक्ष्णं निःश्वसत्यपि । विलिख त्यवनिं पद्भ्यां बाहुवासश्च धूनयेत् ); प्रका. ५५ स्मृचवत् ; समु.३३ स्मृचवत्; विष्य. १५ (हसत्यकस्मात् सुभृशं सुतीक्ष्णं निश्वसत्यपि) उत्तरार्धं स्मृचवत् . (२) नासं. २ | १७४; नास्व.४।१९५; अभा. ७० ; व्यमा. (=)३ ३२; अप.२।७५ श्चो (श्चौ); व्यक.५७; स्मृच.८५ अपवत् ; पमा. १०७; चन्द्र. १४९ तथा (यदि) च वी (निरी); व्यसौ. ५४; व्यप्र. १२४ च वी (निरी); ग्यम. १८; विता. १८५-१८६; प्रका. ५५ अपवद; समु. ३३ र्णोडस्य (र्णेन) श्री (श्री); विडय. १५. साक्षी (३) नासं. २११७५ कस्मादपृष्ठो बहु (पृष्ठो बहबद्धं च ) नृपः (भृशम्); नास्मु.४।१९६६ अभा. ७०. (त्वरमाणो वदेत्तत्र व्य. का. ४० 4 ३१३ कूटसाक्षी स विज्ञेयस्तं पापं विनयेन्नृपः || (१) अत्र ( 'यस्त्वात्मदोषे' त्यतो 'विनयेन्नृप' इति यावत् ) प्राड्विवाकस्य व्यवहारदर्शनमुपदिश्यते । साक्षिप्रश्नकाल उपस्थिते इङ्गिताकारादि परीक्षेत । न केवलमुक्तदोषदूषित एव न प्रश्नार्हः, एवंक्रियोऽपि न प्रष्टव्यः । कूटसाक्षी स इति विनयेच्च । दण्डं दण्डयन् न दोषः । अभा.७० व्यक.५७ (२) आविद्धमाकुलम् । (३) त्वरमाण इवाबद्धं बहु भाषतेऽपृष्टः । एतैर्लिङ्गैः कूटसाक्षी स विज्ञेयः । तं पापं विनयेद् भृशं, दण्ड- येदित्यर्थः । प्रत्यर्थी च स्वार्थमनृतं ब्रवीति । अज्ञानादपि संभवति । अयं तु परार्थत्वात् ज्ञात्वा च धर्मनिरपेक्षो- ऽकस्मान्महादोषमनृतं ब्रवीति । तस्माद् भृशमित्युक्तम् । नाभा. २।१७५ (४) अबद्धं असंबद्धम् । विनयेत् शिक्षयेद्यथा कौटसाश्याद्विभेति इत्यर्थः । न तु दण्डयेदित्यर्थः । प्राकृतिकवैकारिकविकारविवेकस्य दुःशकत्वात् । संभा- वनामात्रेण च दण्डनस्थान्याय्यत्वादिति युक्तम् । व्यप्र. १२४ पूर्व साक्षित्वमभ्युपगम्य पुनर्निन्हवे दोषः श्रीवयित्वा तथाऽन्येभ्यः साक्षित्वं यो विनिहते । स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः || तं पापं विनयेन्नृपः) एतावदेव; ग्यमा ३३२ (=) ( त्वरया बहु वाऽवद्धमपृष्टं बहु भाषते) नृपः (भृशम् ); अप. २/७५ कस्मात् (त्यर्थम्) नृपः (भृशम् ); व्यक. ५७ कस्मात् ( विद्धम् ) नृपः (भृशम् ) ; स्मृच.८५ अपवत्; पमा. १०७ अपवत् ; चन्द्र. १४९ अपवत् ; उयसौ. ५४ अपवत् ; व्यप्र. १२४ कस्माद ( बद्धम् ) नृपः ( भृशम् ) ; व्यम. १८ व्यप्रवद; त्रिता. १८६ कस्मात् (विद्धम्) ष्टो (टं) पू.; प्रका. ५५ अपवत् ; समु. ३३ अपवत् ; विग्य. १५ कस्मात् ( बद्धम्) ष्टो (ष्टं) नृपः ( भृशम्). (१) नासं. २११७६ वि (sपि); नास्मृ. ४ | १९७; अभा. ७०; व्यमा.३३ २(=) यित्वा ( येद्वा) विनि (sपि नि) भृश, तरं ( ऽध्यर्धशतं ) ; अप. २८२; व्यक. ५७; स्मृच.९१: दवि, ३४७ विनि (ऽतिनि); चन्द्र. १४९ भृश (sषिक); व्यसौ. ५४ तथा (यथा) वि (ऽपि); ब्यप्र.१३७ तथा (ततो); प्रका. ३.२०१ समु. ३७ विग्य. १५ तथा (मथा) वि (sपि) पू,