पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ३१२ (१) अतो बालादिवर्ज द्विप्रभृतिसाक्ष्यमविरुद्धम् । यद्वा नैक इति नायं संख्यानिषेधः पुरुषमात्रप्रतिषेध एवायम् | यथैवैका स्त्री निषिद्धा 'योषितं चावीरामिति, तथैव स्त्रीरहित एकः पुमाननर्ह इति व्याख्येयम् । अतश्च त्र्यवराणामेव संग्रहणादौ साक्ष्यमित्यवसेयम् । न्यायमूलत्वादेव चात्यर्थमनुमानकुशलतयाऽयमपि नार- दीयः प्रतिषेधोऽतिक्रामयितव्यः । विश्व. २।७४ (२) तेषां दासनैकृतिकादीनां मध्येऽपि व्यक्तीनृत- शालिनो बालादयो वर्ज्या इत्यर्थः । स्मृच. ७९ (३) न चात्र स्त्र्यादीनां विधेर्निषेधाच्च विरोधः तद्विधेः साक्ष्यन्तराभावविषयत्वात् । व्यचि. ४५ (४) एवं च यदि परमधार्मिकत्वेन बान्धवादीना- मपि सत्यवादित्वं निश्चीयते तदा तेऽपि साक्षिणो भवितु- मर्हन्तीति ।

  • व्यत. २१२

बालोऽज्ञानादसत्यात्त्री पापाभ्यासाच्च कूटकृत् । विब्रूयाद् बान्धवः स्नेहाद्वैरनिर्यातनादरिः ॥ (१) श्लोकावेतौ निगदव्याख्यातौ । दासनैकृतिका- दिषु प्रतिषेधोत्सर्गस्य गौरवाद्यपेक्षया विवक्षितार्थाविति । अभा.७० (२) प्रमाणान्तरमूलं च असाक्षित्वं प्रपञ्चितं यथा बाल इति । विश्व.२।७३ (३) असत्यात् असत्यशीलत्वात् इत्यर्थः । अनेना- ज्ञत्वासत्यशीलत्वाधर्मनिष्ठत्वात्यन्तोत्कटरागद्वेषशालित्वा- न्येव व्यक्तानृतहेतवो न पुनः बालत्वादय इति दर्शितम् । स्मृच.७९ (४) बालोऽज्ञानाद्, विब्रूयादिति प्रत्येकं संबध्यते । असत्यात् स्त्रीस्वभावचापलत्वात् । एकस्य हेतुनक्को दुरवधारणत्वाद् गम्यत इति । नाभा. २।१७०

  • सेतु. व्यतवत् ।

(१) नासं. २११७० श्च (त्तु); नास्मृ. ४|१९१; शुनी. ४।६८३-६८४; अभा.७० वैर ( वैरि); विश्व . २|७३ अस स्यात् (अमत्या) मात् (युः) वः (वा:); अप. २१७२ (=) यात् (युः) वः (वाः); व्यक. ४९ नासंवत् । स्मृच. ७९; पमा. १०० अपवत् ; व्यचि. ४५; स्मृचि. ४६ उत्त.; व्यत. २१६ कात्यायनः; व्यसौ.४७ विश्रयात् (ब्रूयात्स्व ); व्यप्र. · ११९; सेतु. १२४-१२५ कात्यायन:; प्रका. ५१; समु. ३०. : उभयानुमत एकोऽपि साक्षित्वमर्हति अंथवाऽनुमतो यः स्याद्वयोर्विवदमानयोः । भवत्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात्स संसदि ॥ (१) एकस्योभयानुमतस्य विशिष्टविषयसंसदि जनता- प्रत्यक्षं प्रष्टव्यमनुज्ञातम् । अभा.७० (२) स तु संसदि बहुजनसंनिधौ प्रष्टव्यः । तथैव सत्याभिधानसंभवात् ।

  • व्यमा. ३१८

(३) एवं च त्र्यवरा इति संख्यानियमो लिखित- गूढोभयानुमतव्यतिरिक्तसाक्षिविषय एवेत्यनुसंधेयम् । उभयानुमतसाक्षिविषये लिखितगूढसाक्षिविषये च न्यून- संख्यापक्षस्यापि विहितत्वात् । स्मृच.७६. (४) यस्तु बालादिरप्युभयानुमतो भवति स चौर्या दिषु साक्षी भवत्येवेति । तथा च नारदः उभयेति । स्मृसा. १०३ कौटायलिङ्गानि येस्त्वात्मदोपदुष्टत्वादस्वस्थ इव लक्ष्यते । स्थानात्स्थानान्तरं गच्छेदेकैकं चानुधावति || कुटकृत्साक्षी येन लक्ष्यते तल्लक्षणमुच्यते-आत्मदोष-

  • व्यत., सेतु. व्यमागतम् ।

(१) नासं. २ | १७१ भवत्ये ( स साक्ष्ये) स ( तु) ; नास्मृ. ४|१९२ अथवा (उभया) भवत्ये ( असाक्षि ); अभा. ७० ऽनुमतो ( संमतो) भवत्ये (असाध्ये); ब्यमा. ३१८ द्वयोर्विव ( वादिनोर्व) स्यात्स (स तु); स्मृच. ७६ नासंवत् ; पमा. ९६ अथवा (उभया ) शेषं नासंवत्; स्मृसा. १०३ अथवा (उभया ) भवत्येकोऽपि (असाक्ष्यपि हि) स (तु); व्यचि. ३९ अथवा (उभया) भवत्ये (भवेद्रे) स (तु); उयत. २१३ अथवा (उभया) त्ये (स्वे); चन्द्र. १४२ अथवा ( उभया) भवत्येकोऽपि (असाक्ष्यपि च) स (तु); ब्यप्र.११२ अथवा (उभया) भवत्ये (असाध्ये) स ( तु); सेतु. ११८ अथवा (उभया) (भवेदेकोप्यदुष्टश्चेत् प्रष्टव्य: स्यात् स संसदि); प्रका. ४९ स्मृचवत्; समु. २८ स्मृचवत्. (२) नासं. २११७२ चानु (ोप); ना.४|१९३ दुष्ट ( भिन्न ); अभा. ७० नास्मृवत्; अप. २१७५; व्यक.५७ यस्त्वात्म (पश्चाच्च); स्मृच. ८५; पमा. १०७ दस्वस्थ (न दक्ष ) ; चन्द्र. १४९ यस्त्वा (यश्चा) चानु (उप); व्यसौ. ५४ चानु (अनु); व्यप्र. १२४; व्यम. १८ चा (वा); विता. १८५ यस्त्वा (य: स्वां); प्रका.५५; समु. ३३; विग्य. १५ चानु (अभि).