पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी कोऽपि द्वेष्यतां शत्रुतामाप्तस्तदीयविवादे तच्छेण्यादि- निविष्टाः सर्व एव न साक्षिणः । तत्र हेतुर्वेष्टशरः सर्व एव त इति । तच्छ्रेण्यन्तर्गतैकद्वेष्यानुरोधकृतवैरनिर्यात नार्थमन्यथावादित्वसंभवात् । व्यप्र. ११९ विषयविशेषे उक्तासाक्षित्वप्रतिप्रसवः असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः । कार्यगौरवमासाद्य भवेयुस्तेऽपि साक्षिणः * ॥ (१) एवं च सति वचनाप्रामाण्यकारणीभूतानां दोषाणां सद्भाव एव हेयाः । तदभावे तु निश्चिते बाला- दयोऽप्युपादेया इति बालादीनां साक्षित्वविधायकेन वचनेनाविरोधः । अप. २/७२ (२) कार्यगौरवं कार्यस्य प्रशस्तज्ञातृराहित्यम् । तदेतत्सर्व साहसाग्र स्थिरकर्मविषयम् । तत्र प्रशस्तानां दुर्लभवात् । +स्मृच.७९ (३) इदं च असत्यवादित्वनिश्चयाभावे साक्ष्यन्त रस्य तद्गुणविशिष्टस्यासंभवे बोध्यम् । Xव्यप्र. १२० साह सेषु च सर्वेषु स्तेयसंग्रहणेषु च । पारुष्ययोश्चाप्युभयोर्न परीक्षेत साक्षिणः ॥ (१) एषु तु विवादपदेषु परोक्षे च न कर्तव्याः ।

  • अत्रत्यं अभाव्याख्यानं गलितं, लेखकप्रमादात् ।

+ नाभा स्मृचवद्भावः । x विता. व्यप्रगतम् । (१) नासं २११६७; नास्मृ. ४ | १८८; अभा. ६९; विश्व २।७४ ये निर्दिष्टा (ऽपि येऽत्रोक्ता); व्यमा. ३२८ नैक (नैष्कृ); अप. २।७२ ( =) साथ (श्रित्य); व्यक. ४९; स्मृच. ७९ व्यमा वत् ; पमा १०० पू. १०१ व्यमावत् ; व्यचि.४५ उत्त., कात्यायनः; स्मृचि.४६ व्यमावत् ; व्यसौ. ४७ ये निर्दिष्ट | (इत्र ये प्रोक्ता) कृ (कृ); व्यप्र. १२० ; व्यम. १७ व्यमावत् ; विता.१६६ ने (वे); बाल. २१७२; प्रका. ५१; समु. २९-३०; विष्य. १३ व्यमावत्. (२) नासं. २११६८ न... साक्षिण: (असाक्षी नोपपद्यते); नाम. ४।१८९; शुनी. ४।६८२-६८३ पारु... . यो: (वाग्दण्ड- योश्च पारुब्ये); अभा.६९; विश्व. २१७४ च (तु) णेषु च (णादिषु) पारुष्ययोश्चाप्युभयो: (वाग्दण्डयोश्च पारुष्ये); व्यमा. ३२७ उत्तरार्ध विश्ववत्, मनुनारदौ; व्यक. ४८-४९ च (तत्) शेषं ग्यमावत्, मनुनारदौ; स्मृसा. १०३ पारुष्ययोश्चा- प्युभयोः (पारुष्ये वाग्दण्डयोश्च); व्यसौ. ४७ विश्ववत् ; व्यप्र. १२० व्यमावत् मनुनारदौ. उद्देशमात्रादेव द्रष्टव्या इति । अभा.६९ (२) साहसेषु सर्वेषु मारणशस्त्र प्रहारादिषु चौर्यसंग्र- हणादिषु च सर्वप्रकारेषु, वाग्दण्डपारुष्ययोश्च न कश्चिन्न साक्षी सहसा प्रवृत्ते येन दृष्टम् । नात्र बुद्धिपूर्वाः साक्षिण उपादातुं शक्या: । नाभा. २।१६८ (३) अस्मिंघके प्रकटदोपान भिषङ्गे क्वाचि- त्कविसंवादादिदोपपुरस्कारेण साहसादिसाक्षिता न कक्षी- करणीयैत्यत्र तात्पर्यम् । अत एव विज्ञानयोगिनोक्तम्- 'दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि न साक्षिणो भवन्ति सत्याभावादिति हेतोरनपगमात्' इति । अपरार्कोऽपि - 'सर्वः साक्षी न तु गुणवानेवेत्यर्थः । दोष- वांस्तत्रापि परिहरणीय एव । वक्तृदोषाणां वचनाप्रामाण्य हेतुत्वात्' इत्याह । तस्यापि सर्वदोषाभावे न तात्प र्यम् । प्रतिप्रसवानुपपत्तेः । यत्तु केनचिदुक्तं साक्षिगुण- दोपप्रतिप्रसवा यथाश्रुता एव ग्राह्या अन्यथा तत्र तत्र तत्तद्विशेषणोपादान मनर्थकमुपलक्षगं वा प्रसज्येतेति । तद्वालिश्यम् । न्यायमूलकत्वात्तेषां तदविरोधेनेव नेय- लात् । अत एव न्यूनाधिक विशेषणोपादानमविरुद्धम् । अदृष्टार्थत्वे तद्विरोधो दुप्परिहर: स्यात् । व्यप्र. १२१ 'स्तेयेऽपि साहसे चैव पारुध्ये संगमे स्त्रियाः । शमादीनां प्रयोगे च न दोषः साक्षिषु स्मृतः ॥ उक्त विषयविशेषे बालादीनां तु नैव साक्षित्वम् तेषामपि न बालः स्यान्न स्त्री नैको न कूटकृत् । न बान्धवो न चारातिब्रूयुस्ते साक्ष्यमन्यथा || (१) मभा. १३ | ११ sपि (च) पारुण्ये... या: (संसर्ग च स्त्रियास्तथा ) शमा (गरा) व्याघ्रः ; गौमि. १३१९ मभावत्, व्याघ्र :; पमा १०१; प्रका. ५१ पि (च) शमा (गरा) मनुः; समु. ३० sपि (च) शमा ( गरा). (२) नासं. २ | १६९ (न तत्रापि च बाल: स्यात् नैको न स्त्री न कूटकृत् ); नास्मृ. ४ | १९०; अभा.६९; विश्व.२।७४ तेषा (एषा) न स्त्री नैको (नैको न स्त्री) श्रृयु (कुर्यु); अप. २।७१ (=) न स्त्री नैको (नैको न स्त्री); व्यक. ४९ अपवत् ; स्मृच. ७९ अपवत् ; पमा. १०० अपवत्; स्मुसा.१०३ साक्ष्य (कार्य); व्यचि.४५ अपवत्; स्मृचि. ४६ अपवत्, पू.; यत. २१२ कूट (दुष्ट) साक्ष्य (कार्य) शेपं अपवत् ; चन्द्र. १४१ साक्ष्य (कार्य ) शेपं अपवत् ; व्यसौ.४७ अपवत् ; बाल २।७२ अपवत्; सेतु. ११७ व्यतवद्; प्रका.५१ अपवत्; समु. ३० अपनत्