पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संयोगात् । (२) कीनाश: हालिकः । (३) विषजीवी विषस्य व्यवहारकाण्डम् अभा. ६८-६९ अप. २।७१ संग्रहणरक्षणादिव्यापारे नियुक्तः । स्मृच. ७८ (४) शैलूषो नटभिन्नरङ्गोपजीवी विवक्षितः | विष- जीवी विषवैद्यः । व्यचि.४३-४४ । (५) एतेऽधर्मप्रायाः साहसिकत्वात् । गरदो विषदः । अनिदो गृहाणां दाहकः । रूढ एवायं गृहदाह का दिपु । एतौ निःश्रीकत्वात् । कीनाशः कृपणः, परकर्मकर इत्यन्ये । शूद्रेव शूद्रा द्विजातिस्त्री व्यभिचारिणी, तत्पुत्रः । उपपातकाः उपपातकिनः । नाभा. २।१६० (६) शैलूपः स्त्रीणां नर्तयिता | कुशीलवस्तु रङ्गोप- जीवी नट इति भेदः। विषजीवी विषक्रयजीवीति मदन- रत्ने । उपपातितः उपपातकीति कल्पतरुः । मदनरत्ने तूपपातक इति पठितम् । उप समीपं पातकं यस्येति विगृह्य पातकयुक्त इति व्याख्यातं च । व्यप्र. ११८ क्लान्तसाहसिकश्रान्तनिर्धनान्त्यावसायिनः । • भिन्नवृत्तासमावृत्तजडतै लिकमूलिकाः ॥ (१) तत्र क्लान्तः खिन्नः । साहसिक : प्रसह्याऽयुक्त कारी । श्रान्तः निःसङ्गः । निर्धनो द्यूतादिव्यसनदोषाद् हृतसर्वस्वः । अन्त्यावसायी चण्डालः । भिन्नवृत्तो मिथ्या- दृष्टिः । असमावृत्तो ब्रह्मचारी प्राकू स्नानात् । जडो निरिन्द्रियः । तैलिकः चक्रादितैलिकचाक्रिकः । मूलिको मूलद्रव्यविक्रय जीवन इति । अभा. ६९ (२) निर्धूतो बहिष्कृतः । अन्त्यावसायी प्रतिलोमजः। (१) नासं. २११६१ कथा (काशा) र्धनान्त्या (धूंतान्ता) त्तास (त्यस) जड (झल्ल); नास्मृ. ४११८२; अभा.६९ निर्ध- नान्त्या (निर्धान्तान्त्या); अप. २१७१ धंना (धूंता) तास (त्ताः स) मूलि (पौपि); ब्यक.४६ धंना (धूंता); स्मृच.७८ (कान्त- साहसिकाशान्तनिर्धूतान्तावसायिनः । हीनवृत्तासमावृत्ता जडतै- लिकपीपिक:।।); पमा.९८ वृत्त (वृत्त्य); व्यचि. ४३ कश्रा (काश्रा) घंना (धूंता); चन्द्र. १४० सिक (सिका) र्धनान्त्या (धूंताग्न्या) मू (लौ); व्यसौ.४३ चन्द्रवत् ; व्यप्र. ११७ सिक(सिका)र्धना (धूंता); प्रका. ५० पूर्वाधं नासंवत्,त्तज (त्ता ज) तैलिकमूलिकाः (लैलकपौपिकाः); समु. २९ पूर्वार्धं नासंवत्, ( भिन्नवृत्तसमावृत्त जड़तेल परैपिका). भिन्नवृत्तो दुराचारः । पौपिकः पूपादिविक्रयी । अप. २।७१ (३) अश्रान्तः अयोग्यकारी । निर्धूतः प्रामराजकुल- श्रेण्यादिभिर्निःसारितः । भिन्नवृत्त: स्वधर्मानवस्थितः । मूलिकः, मूलं विप्रलम्भः, तत्कारी । व्यक.४६ । (४) असमावृत्तो नैष्ठिकब्रह्मचारी | तैलिकः तिल- घाती महायान्त्रिक इति यावत् । स्मृच. ७८ (५) अन्त्यावसायी क्रोधादिना संस्कृताग्निनिर्वा- पकः । भिन्नवृत्तः स्वकर्मत्यागी | असमावृत्तः अकृतसमा वर्तनः । तैलिकः तिलविक्रयी ।

  • व्यचि.४४

(६) 'स्तेनाः साहसिका' इति प्रसह्यकारिण इत्युक्ताः । इह त्वप्रत्ययकारी । अशान्तोऽयोग्यकारी । अयोग्य- कारित्वाद् यत् त्किञ्चनकारित्वाच्च । निर्धूतो ग्राम- राजकुलश्रेण्यादिभिर्निष्कासितः वर्जितः, प्रत्यक्षदृष्ट- दोषत्वात् । अन्तावसायिनः चण्डालादयः, अयोग्य- त्वात् साध्वाचारे | भिन्नवृत्तयः स्वधर्मेऽनवस्थिताः तेनैव स्वहस्तो दत्तोऽप्रामाण्ये | असमावृत्तः, पूर्व स्त्रीबाल इत्युक्तत्वादिदानीं ब्रह्मचारी गृह्यते नैष्ठिकः । झल्ल- श्चारणजातीयः । तैलिको महायन्त्रिकः । मूलिको मूलैर्विप्र- लम्भकः । गुरुकुलाधीनत्वादुपमर्दकत्वात् विप्रलम्भक- त्वाच्च नैष्ठिकादयः । नाभा. २।१६१ (७) क्लान्तोऽतिखिन्नः । अश्रान्तोऽनवरतकर्मकारीति मदनरत्ने । अशान्त इति पठित्वाऽयोग्यकर्मकारीति रत्नाकरे । निर्धूतो बान्धवैस्त्यक्त इति मदनरत्ने । ग्रामराजकुलश्रेण्यादिभिर्निःसारितः इति रत्नाकरे । लोकभयशून्य इति भवदेवः । मूलं विप्रलम्भस्तत्कारीति कल्पतरुः । 'मूलकर्म तु कार्मणम् ' इत्यमरकोशात्त- त्कारीति तु युक्तम् । अपरार्केण तु ‘ पौपिक ' इति पठित्वा पौपिक: पूपादिविक्रयीति व्याकृतम् । व्यप्र. ११८ र्भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः । अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः ॥

  • चन्द्र. व्यचिगतम् |

(१) नासं. २।१६२; नास्मृ. ४ | १८३; अभा. ६९; अप. २।७१; व्यक. ४६ भग (बक); स्मृच. ७८; पमा. ९८; व्यचि. ४३ वृत्तयः (विक्रयः); चन्द्र.१४०; व्यसौ.४४; व्यप्र. ११७-१९८; प्रका. ५०; समु. २९.