पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी ३०७ सहभोजनो वेति यावत् । अरिषु चरतीत्यरिचरः । शत्रु- संबन्धीति यावत् | सनाभयस्तु कात्यायनेन दर्शिताः । 'मातृष्वसुः सुताश्चैव सोदर्यामुतमातुलाः । एते सनाभय- स्तूक्ताः साक्ष्यं तेषु न योजयेत्' इति ॥ स्मृच.७८ अप. २।७१ कुशीलवः नर्तकः । (३) कुशीलव: रङ्गोपजीवी । व्यक. ४६ (४) सामुद्रवणिक् वहित्रयायी । स्मृच. ७८ (५) एकः श्रोत्रियः, द्वयोः श्रोत्रिययोः विहित त्वात् । सोऽपि अननुमतः । ध्यचि. ४३ (६) महापथिको दीर्घाध्वनिकः । सोऽपि कार्यगौर वान्न धर्ममपेक्षते अस्वतन्त्रश्चेति । सामुद्रवणिकू, सामुद्र- श्वासौ वणिक् चेति सामुद्रवणिक् । अम्मु मूत्रपुरीपायु सर्गात् सामुद्रश्च वणिक् चेति वा । प्रव्रजितः श्रोत्रि- यादिसाहचर्यात् परिव्राजकः । इह श्रमणकादि: प्रब्रजितः । आतुरो व्याधितः । तयोर्धर्मापेतत्वाद् अन्य- चित्तत्वादसामर्थ्यात् प्रमादप्रसङ्गाच्च । लुब्धः एकश्च । लुब्धोऽर्थार्थमकार्य न परिहरेत् । एकोऽपि प्रमादात्तत्त्वं नावधारयेत् । श्रोत्रियः, पूर्वत्र 'श्रोत्रिया' इति बहुवचन निर्देशात् त एव मिश्राः प्रतिषिद्धाः । प्रव्रजितानामय मपि विशेषः इह मिश्रोऽपि प्रतिषिभ्यते । आचारहीनः स्वधर्मपरिभ्रष्टः किमकार्य न कुर्यात् । क्लीय उपह्तपुंस्त्वः पूर्वकृतदोपात् । कुशीलवो रङ्गोपजीविविशेषः अनृत- नाभा. २।१५८ प्रधानत्वात् । नास्तिकत्रात्य दाराग्नित्यागिनोऽयाज्ययाजकाः । एकस्थाली सहायारिचरज्ञातिसनाभयः ॥ (१) तत्र नास्तिको मिथ्यादृष्टि: । व्रात्योऽकृत संस्कारः । दारानित्यागिनः धर्मभार्यावतानाग्नित्यागिन: । अयाज्ययाजकाः निन्दितयाजकाः । एकस्थाली सह- भोजनः । सहायारी मित्रशत्रु । चरो राजनियुक्तः । ज्ञाति: बन्धुः । सनाभिः सोदर्य इति । अभा.६८ (२) एकस्थाली एकपाकभोजी । अरिधरः शस्त्र- धारी । व्यक.४६ (३) एकस्थालीत्यस्य द्वेधा विग्रहः । एका पाकसाधन- स्थाली यस्य पुरुषस्य विप्रतिपन्नयोरन्यतरेण पुरुषेण सह् यस्य वा एकं भोजनस्थालं स एकस्थाली । एकपाक: (१) नासं. २११५९ ली (लि); नास्मृ. ४ | १८०; अभा. ६८; अप.२।७१ ली (नि) रि (नि) चर (चार); व्यक.४५; स्मृच.७७; पमा.९७ यारी (वासी ); व्यचि. ४२; चन्द्र. १४० ( = ) दाराग्नि (कुष्ठयाग्नि) चर (तर); व्यसौ. ४३ द्वारा (कुहका); व्यप्र. ११७; प्रका. ५०; समु. २८. (४) व्रात्यः उपनयनसमयेऽकृतोपनयनः, एकस्थाली वादिना सबैकपाकभोजी, अरितरः परमवैरी, ज्ञातिः सनाभ्यतिरिक्तसपिण्ड: । चन्द्र. १४० (५) एतेऽपि धर्मनिरपेक्षत्वान्न प्रमाणम् । सनाभयो मात्रा योनिसंबद्धाः । नाभा. २११५९ (६) एकस्थालीसहायः एकपाकभोजी | सहायः अन्यतरसाहाय्यकारीति मित्रचण्डेश्वरौ । मदनरत्ना- करस्तु एकस्थाली सहाय इति विशेषणद्वयं पृथककृत्य स्थाली स्थास्यधिकरणक: पाको लक्ष्यते स एको यस्ये- येकस्थालीति व्याचख्यौ । समासान्तविधेरनित्यत्वादेक- स्थालीपत्र 'नतश्च' (व्यासू. ५१४/१५३) इति न कप् | अर्धपिप्पलीत्यादिवन्न ह्रस्व इति च समादधे | अस्चिरः भूतपूर्व: शत्रुः । 'भूतपूर्व चरट्' (व्यासू. ५|३|५३) । ज्ञातयः सगोत्राः । । व्यप्र. ११८ प्राग्दृष्टदोपशैलूषविपजीव्याहितुण्डिकाः । गरदाग्निदकीनाशशूद्रापुत्रौपपातिकाः ।। (१) तत्र प्राग्हटो दोषो यस्य स प्राग्दृष्टदोषः । प्राग्- जन्माशुभदोपकर्मपरिणामप्राप्तरोगचिह्नः, तत्कर्मा वा तदाऽत्रासीत् हत्यास्तेनादिद्दप्रदोषोऽपीति | शैलूषो नटः । विपजीवी विपक्रेता (विक्रेता ?) वा । आहि तुण्डिक: सर्पादिदन्दशूकग्राही । गरदो द्वेषसंबन्धाद्विपस्य दाता | अग्निदो गृहादिदाहकः । कीनाशः क्षुद्रः कदय वा | श्याः पुत्रः शद्रीपुत्रः । औपपातिकः उपपातक

  • पमा., व्यचि. स्मृचगतम् ।

(१) नासं. २०१६० त्रौ (त्रो) नि (न); नास्मृ. ४११८१ व्या (व्य); अभा.६८ द्रापत्री द्वापुत्रो); अप. २।७१ ण्डि (ण्ड) पुत्रौ (पत्यौ); व्यक. ४५-४६ मि ग्यु) त्रा (त्रो); स्मृच.७८ पुत्रौं (पत्यु) ति (त); पमा. ९७ प्राग् (वाग्) लूप (लूपा) व्या (व्य) (गरदछम्यग्निदाता शूद्रापत्युपपातिका:); व्यचि. ४३ ण्डि (ण्ड) त्रौ (त्रो) तिकाः (तिताः); चन्द्र. १४० त्रौं (त्रो ) तिका: ( दिताः ); ब्यसौ. ४३ वी (त्रो) तिकाः (तिताः); व्यप्र.११७ व्या (व्य) श्री (त्रो) तिका: (तिता:); प्रका. ५० स्मृचवत्; समु. २८-२९ स्मृचवत्