पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् इत्यर्थः । तदा । तत्रेति । तस्मिन्दैवान्मृतेऽपि । तत्रार्थे वायुदोषात् । प्रमत्तः प्रमादशीलः । आर्तः व्यसनार्तः । मृतान्तरोऽपि एतेषु पसु साक्षी स्यादित्यर्थः । बाल.२९७० कितवो द्यूतकारः । ग्रामयाजक: ग्रामविक् । अभा. ६८ (२) एवं सर्वेऽभोज्यान्ना अनुक्रान्ताः । विश्व. २|७३ (३) अश्रद्धः श्रद्धारहितः । (४) चाक्रिकः कुलालः । व्यक. ४६ अप. २।७१ (५) नैकृतिक: पररन्ध्रान्वेषणशीलः । चाक्रिकः वैतालिकः । स्मृच.७८ (६) वृद्ध: ग्लानेन्द्रियः । बाल अजातविवेकः । कांशाः साक्षित्वं नाईन्ति नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टोपाः प्रष्टव्याः साक्षिणः प्रतिदूषिताः || (१) तत्र परीक्षा साक्षिप्रमाणच्छेद्या । न च वाक्पा रुष्यविषय एवं केवलमियं साक्षिणां साधुता विवक्षिता, किन्तु यत्र यत्र साक्षिप्रमाणावतारः, तत्राऽपि यथोच्य माना अर्थिसंबन्धिप्रभृतयः साक्षिणो न भवन्ति । तत्रार्थ- संबन्धी य: स्यात् द्वेष्टि, विवक्षितार्थसंसिद्धा चार्थसिद्धिः । आप्तस्त्विष्टः स्वकुल्यश्चोच्यते । तथा सहाया इति एकार्थ- संभूयकारिणः । वैरी शत्रुः | दृष्टदोषस्त्वन्यकार्येषु कूट- साक्षित्वादिनाऽपि ज्ञायते । अन्यशास्त्रमतेन वाग्दण्डादि सामीप्याच्च । यदा चाऽमी प्रतिवादिना प्रतिदूषिता भवन्ति प्रश्नकाले, तदा न प्रष्टव्याः । । अभा.६८ -1 (२) अभोज्यान्नानां तु साक्ष्यानधिकारं न्याय सिद्ध मेवाभिप्रेत्य नारदेनोक्तम् - नार्थसंबन्धिन इति । विश्व २|७३ (३) अर्थसंबन्धिनो दानग्रहणसंबन्धाः । ते भयाद् द्वेषाद् वाऽन्यथा ब्रूयुः । दृष्टदोषाः अकार्यकारिणः । तेऽपि निःश्रीकत्वान्न प्रष्टव्याः । नाभा. २।१५६ दास नैकृतिका श्राद्धवृद्धस्त्रीबालचाक्रिकाः । मत्तोन्मत्त प्रमत्तार्तकितवग्रामयाजकाः ॥ ( १ ) तत्र दासो गृहजातः । नैकृतिकः छलव्यव- हारी । अश्राद्धो न श्राद्धमर्हतीति । दुर्बलादिवृद्धः संव्यवहारायोग्यः, लुप्तस्मृत्यादिकरणत्वात् । उन्मत्तो (१) नासं. २।१५६ ; नास्मृ. ४|१७७; अभा. ६८; विश्व. २।७३ (न दृष्टदोषाः कर्तव्या न व्याभ्यार्ता न दूषिताः); ध्यमा. ३२४ नार्थ (नात्म) (अदृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः) मनुनारदौ; विव्य.१३ विश्ववत्. (२) नासं. २११५७ श्री (श्र); नास्म ४११७८; अभा. ६८; विश्व. २।७३ काश्राध्द (कश्रान्त) चाक्रिका: (धिक्कृता:) पू.; अप. २।७१ श्राद्ध (शुद्ध); व्यक. ४५ श्रा (श्र) चाक्रिका: (बञ्चकाः); स्मृच.७७; पमा ९७ काश्राद्ध (ककुद्ध); व्यचि. ^४२ श्रा (अ); ब्यसौ.४३ पमावत् ; ब्यप्र. ११७ श्रा (श्र); प्रका. ५०; समु. २८. ● व्यचि. ४३ (७) दासोऽस्वतन्त्रत्वात् स्वामिकार्ये च नित्यव्यापृत- त्वात् । निकृत्या चरतीति नैकृतिकः । श्रद्धा नाम परलोक- देवब्राह्मणधर्माधर्माः सन्तीत्येवंरूपः प्रत्ययः । स यस्य नास्ति सोऽश्रद्धः अश्रद्दधानः । सोऽपि संभिन्नबुद्धित्वाद् यत्किञ्चनकारी । वृद्धस्त्रीबालाः अशक्तत्वादज्ञानाच्च । चाक्रिकः अश्रोत्रियः कार्य प्रति प्रतिषिध्यते । चक्रेण जीवतीति चाक्रिकः उपमर्दनप्रधानत्वात् । मत्तोन्मत्त प्रमत्तार्ताः उक्तावधारणविचारासामर्थ्यात् । कितवो व्यसनित्वादविश्वास्यः । ग्रामयाजको ग्रामार्थ दृष्टादृष्ट- व्यापारकारी । सोऽपि वृत्तिच्छेदभयान्न धर्ममपेक्षते । नाभा. २।१५७ (८) चाक्रिकः तैलिकः । प्रमत्तः सदाऽनवहितः 1 व्यप्र. ११८ महापथिकसामुद्रवणिक्प्रव्रजितातुराः । व्यङ्गैकश्रोत्रियाचारहीनक्कीबकुशीलवाः ॥ (१) महापथिकः दीर्घाध्वगः । सामुद्रो वणिक् समुद्र- यात्रानिरतः । प्रत्रजितो भिक्षुः । आतुरो रोगी । व्यङ्गः अङ्गहीनः । एकः एक एव । श्रोत्रियः छान्दसः । आचारहीनः प्रच्युतः स्वधर्मात् । क्लीबः प्रण्ढः प्रजनना- ऽसमर्थः । कुशीलवश्चारण इति । अभा.६८ (२) सामुद्रवणिक समुद्रयायी । आतुरः मुमूर्षुः । युग्मौ द्वौ। एकः प्रसिद्धः । क्लीबः षण्ढः निरुत्साहो वा । (१) नासं. २११५८ भ्य (लुब्धै); नास्मृ.४|१७९; अभा. ६ ८; अप.२।७१ व्यङ्गै (युग्मै); व्यक. ४५; स्मृच. ७७ अप- वत्; पमा ९७ द्र (द्रि); व्यचि. ४२; चन्द्र. १४० व्य (व्यङ्ग्यै); सौ. ४३; ध्यप्र. ११७; प्रका. ५० अपबत्; समु. २८ अपवत्.