पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी (१) आभ्यामपि काले नियमप्रतिषेधः साक्षित्वस्या नुस्मरणबलेन क्रियते । तदयुक्तम्, अविशेषेण क्रियतां मा कार्षीत् इति चैकविषयमुन्मत्तवदिति । अत्रोच्यते- अरचार्य मतदर्शनेन प्राकालनियमनं स्वमतेन वा, स्मरणोपपत्तिमता पुनरन्यथावचनमेव । मा भूदन्य शास्त्रदर्शनेन कालनियम आगममात्राद्विनैव वार्हतः स्वमतेन विकल्प इति । अनुस्मरणे श्रोत्रं बानुपहतं चेतश्च इति हेतुत्वेनोपादाय स्वतां प्रश्नार्थमन्यथावचनं लिखित साध्युत्कर्षार्थ नेति । अभा.६७ (२) यस्य नोपहता असंकीर्णा स्मृतिः श्रोत्रं च, चशब्दाचक्षुश्च, उपघातो रजस्तमोऽनुपङ्गित्वं दुःख प्रायत्वं वा । महताऽपि कालेन स सायमर्हति, असंकीर्ण स्मृनित्वात् । नाभा. २११५० पञ्चविधा असाक्षिण: अंसाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः । वचनाद्दोषतो भेदात्स्वयमुक्तिर्मृतान्तरः ॥ (१) यश्च साक्षी न भवति सोऽपि पञ्चप्रकारः व्यमा ३२३ स्मृतिः श्रोत्रं (स्मृतिशास्त्रे) साक्षिण: (नित्यशः) म साक्षी साक्ष्य ( स वै साक्षित्व); व्यक. ४४ स्मृतिः श्रोत्रं स साक्षिण: (स्मृतं शास्त्रं च नित्यशः); पमा १०४ साक्षिण: (नित्यश:); स्मृसा. १०१ ( यस्यानपत्ता पुंसः स्मृतिः श्रोत्रं नित्यशः); स्मृचि.४५ नासंवत् ; सवि. १४३ स्मृतिः श्रोत्रं च (स्मृतितन्त्रेपु); व्यसौ ४१-४२ स्मृतिः श्रोत्रं (स्मृति श्रोत्रे) शेषं व्यमावत् ; व्यप्र. ११० साक्षी साक्ष्य (वै साक्षित्व शेषं पद्मावत्. (१) नासं. २ | १३४ क्ति (क्ते ) र : ( रात् ); नास्मृ ४/१५७; अभा. ६५ स्त्रेषु (खेडस्मिन्); मिता. २६९ त्ति (क्ते); व्यमा ३२३ क्ष्यपि हि शास्त्रे (क्षी ग्यवहारे) मृतः (मुंदा); अप.२/७१; व्यक. ४५; गौमि. १३१४ नासंवत् ; स्मृच.८१ शास्त्रेषु दृष्टः (निर्दिष्ट: शास्त्रे) मृता (र्मता); स्मृसा १०१ (असाक्ष्यपि च निर्दिष्टः शास्त्रे पञ्चविधो जनः); व्यचि. ४०; स्मृचि. ४५; सवि. १३९ हि शास्त्रेषु दृष्टः (विनिर्दिष्टः शास्त्रे); चन्द्र. १३७ क्तिर्मु (क्ति: स्मृ) शेषं सविवत्, श्लोकाध व्यत्यासेन पठितौ; ब्यसौ.४३; वीमि. २१७२; व्यप्र. ११३; व्यउ.४७ शास्त्रे (साक्ष्ये) क्ति (क्त) र: (रम्); विता. १६०; प्रका. ५२ शास्त्रेषु दृष्ट: ( निर्दिष्ट: शास्त्रे ); समु. ३१ प्रकावत् ; विग्य. १२ क्ष्यपि हि शास्त्रे (क्षी व्यवहारे); बाँवि. १।१०।१६ उत्त. 1 ३०१ वचनदोषभेदस्वयमुक्तिमृतान्तरैः इति । ते प्रत्येक व्याख्यास्यन्ते । अभा. ६५ (२) उक्तलक्षणानां साक्षिणामसंभवे प्रतिषेधरहि- तानां अन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः । ते च पञ्चविधा नारदेन दार्शताः ।

  • मिता.२।७०

(३) असाक्षित्वहेतूनां पञ्चविधत्वात्तद्रशेनासाध्यपि पञ्चविधो बुधैर्निर्दिष्ट इति । स्मृच.८१ (४) असाक्षित्वेऽयुत्तरोत्तरं निन्यम् | चन्द्र. १३७ ' श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् । भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणाम् ॥ श्रोत्रियादीनां वेदाध्ययनाद्यासक्तत्वेन विवादपद- विम्मरणशीलतया न ते साक्षिणः कार्याः । अकृतास्तु ते जानन्तो भवन्त्येव साक्षिणः । तदुक्तम्- 'उभौ तु श्रोत्रियो ग्राह्याविति । वीमि. २।७२ स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत् । मृतान्तरोऽथिनि प्रेते मुमूर्षुश्राविताहते || (१) यत्र तु मुमूर्षुणा मुस्थेन वा पित्रा पुत्रादयः भाविता अस्मिन्नर्थेऽमी साक्षिण इति तत्र मृतान्तरोऽपि साक्षी । यथा नारद:- मृतान्तर इति । मिता. २७० (२) साक्षित्वेनानुपन्यस्तः स्वयमेवागत्येममर्थमहं

  • व्यप्र. मिनागतम् । X विता. मितागतम् |

(१) नासं. २११३५ णाम् (ण:) ; नास्मृ. ४ | १५७Vulg. यत्र साक्षिणाम् (साक्षिणां यतः); विश्व.२|७३ पू.; व्यमा. ३२४ : ३२५ उत्त; अप. २१७१ यत्र साक्षिणाम (साक्षिणां यतः); व्यक. ४५; गौमि. १३१४; स्मृसा. १०१ नासंवत्; १.४३; वीमि. २१७२; व्यप्र. ११३ द्या व्यचि. ४०; व्यसौ. ४ वचनत: (द्यास्तु वचनात्); विव्य. १२; बौवि. १ ९ १० १६. (२) नासं. २११३६ कि (क); ना.४/१५७vulg; मिता. २|७० उत्त.; व्यमा. ३२४,३२६ न्तरो (न्तरे); अप. २।७१ रनि (स्त्वनि) पुं (पुं:); व्यक. ४५ व्यमावत् ; गौमि. १३।४ र्पु (पुंः); स्मृच.८१ गाँमिवत् ; स्मृसा. १०१ वै (वे) पुं (पुं:); व्यचि. ४ १; सवि. १४१ तादृते (तो दृढः) उत्त.; चन्द्र.१३८-१३९ रो (रे ); उग्रसौ.४३ उक्तिरनि (वद- त्यनि) रो (रे); वीमि.२|७२ रनि (नं नि ) ; व्यप्र. ११३ उत्त.; व्यउ.४८ रो ( रे ) उत्त.; विता. १६१ उत्त.; प्रका, ५३ उत्त.; समु. ३२ रो ( रे ) उत्त.