पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० सात्विम् । तेन च लिपिसमयज्ञेन आत्मनैव स्वनाम लेख्यम् । यथा कश्चिदेशे साक्षिणश्च स्वहस्तेन मत- मारोपयिष्यन्ति इति । लेखकेन विलिखिते आत्म- नैव लिखेद् ' अत्राहं साक्षी देवदत्तः' इति । न चेलि- पिशस्तदाऽन्येन लेखयेत् । तस्य कालान्तरे निरूपयत श्चिह्नाय भवतीति । एवं च लेखक्रविधिरुद्दिष्टः । अभा.६७ यत्र (२) अजानन्तं न लेखयेदत्रायमर्थः कारणसमये लेखिनुमजानन्तमात्मानं योऽन्येन लिपिज्ञेना- हमत्रामुकोऽमुकग्रामीयोऽमुकपुत्रः साक्षित्वे च लेख येत् सोऽपि चिरेणापि सिद्धिमानुयात् । (३) सुदीर्घेणेति संस्कारोद्बोधकलिखनसत्वादयं चिरेणापि सायं दातुं शक्नोतीत्यर्थः । सञ्जानन्निति लिपि- पटुसाक्षिणं तु स्वहस्तेनैव लेखयेत् ।

  • व्य चि.३७

व्यक. ४३ (४) सम्यग् जानन्नात्मनो लेख्यं कुर्यादिति शेषः । सिद्धिं निर्णायकतामाप्नुयादित्यर्थः । व्यप्र. १०९ साक्षिविशेषाणां भद्रत्वकालमर्यादा आष्टमात्मरात्सिद्धि: स्मारितस्येह साक्षिणः । आ पञ्चमात्तथा सिद्धिर्यदृच्छोपगतस्य च || ॐ तृतीयात्तथा वर्षात्सिर्गिस्य साक्षिणः | आ संवत्सरतः सिद्धिर्वदन्त्युत्तरसाक्षिणः || (१) इति म्यते । Xअभा.६७ व्यवहारकाण्डम्

  • व्यत. व्यचिवत् ।

X अत्र आदर्शपुस्तके संगतो ग्रन्थो दृश्यते लेखकप्रमादात् । (१) नासं. २११४७ च (तु ) ; नास्मृ. ४|१६८; अभा. ६७ सिद्धिर्य... च (सिद्धिं वदन्त्युत्तरसाक्षिणः); व्यमा ३२३ ; व्यक.४४ आष्ट (अष्ट ) च ( तु); पमा. १०४ व्यकवत् ; स्मृसा. १०१; स्मृचि.४५; सवि. १४३ आष्ट (अष्ट) द्धिः (द्धिं); चन्द्र.१३७; ब्यसौ.४१ च (तु); व्यप्र. १०९ च (तु). (२) नासं. २११४८ आ संवत्सरत: सिद्धि: ( आ वत्सरात् तथा सिद्धिं); नास्मृ.४।१६९; व्यमा ३२३ नासंवत् ; व्यक. ४४ रतः सिद्धि: ( रात्सिद्धिं च); पमा.१०४ व्यकवत् ; स्मृता. १०१ आ संवत्सरतः (आ वत्सरात्तथा ) वदन्त्यु ( भवत्यु); स्मृचि. ४५ स्मृसावत् ; सवि. १४३ द्विर्ग (द्धिं गू) संव- त्सरतः सिद्धिः (च संवत्सरात्सिद्धिं ); व्यसो ४१ रतः (रात्तथा ) वदन्त्यु (भवत्यु); व्यप्र. १०९ रतः सिद्धि: (रात् सिद्धिं न ). (२) तदेतत्परमताभिप्रायेणोक्तम् । यतः स्वमतमुपरि स एवाह -- 'निर्णये कालनियमः' इत्यादिना । प्रमा. १०४ (३) इदं च अष्टवर्षपर्यन्तं स्मारितानां भद्रत्वप्रति- पादनार्थम् । न तु कालनियमा॒ार्थम् । यतस्तेनैवोक्तं अथवेत्यादिना ।

  • स्मृसा. १०१

(४) इति वचनं प्रायोवादः उत्कर्षाभिप्रायं च । +चन्द्र. १३७ (५) लिखितस्य स्मृतिहेत्वक्षरसंभवात् सार्वका- लिकत्वं युक्तं हेतोः । स्मारितस्याहूतस्य आह हितस्य त्वं साक्षीति, तथाभूतानां संवादस्मृतिहेत्वभावादाष्ट माद् वर्षात् सिद्धिः । आ पञ्चमात् सिद्धिर्यदृच्छोपगतस्य हितानुरूपोऽपि स्मृतिहेतुर्नास्तीति शिथिल- प्रयत्नत्वात् असमाहितचेतसा यदृच्छोपगतेन श्रुतमिति । गूढस्य आ तृतीयात् । आङभिविधौ द्रष्टव्यः । वृत्त- स्याप्रत्यक्षत्वात् परकीयवचनं न चिरं शक्यं स्मर्तुमिति । अनुभूतमनुस्मर्येतापि चिरम् । आ संवत्सरात् सिद्धिः । अनेनैव सर्वत्राङभिविधाविति गम्यते, अत्र मर्यादाया असंभवात् उत्तरसाक्षिणो गूढवदपि प्रयत्नाभावात् तत्स काशेऽभिहितमात्रत्वादल्पकाला स्मृतिरिति । आह नाभा. २११४७-१४८ अंथवा कालनियमो न दृष्टः साक्षिणं प्रति । स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रविदो जनाः || (१) औत्सर्गिकमेतद्रपमभिधाय तस्यापवादमाह अथवेति । व्यमा. ३२३ (२) तस्माद्यावद्यः स्मरति तावत्साक्षी, न कालाव धारणं न्याय्य मिति । नाभा. २।१४९ 9 नारदः यस्य नोपहता बुद्धिः स्मृतिः श्रोत्रं च साक्षिणः । सुदीर्घेणापि कालेन स साक्षी साक्ष्यमर्हति ॥

  • सवि. स्मृसागतम् + व्यप्र. चन्द्रगतम् ।

(१) नासं. २।१४९; नास्मृ. ४।१७०; अभा. ६७; व्यमा. ३२३ ; व्यक.४४ क्षिणं (क्षिण:); पमा. १०४ अथवा (निर्णये); स्मृसा. १०१ व्यकवत् ; स्मृचि. ४५ व्यकवत् ; सवि. १४३; अन्द्र. १३६ हि (तु); व्यसौ. ४१ व्यकवत् ; व्यप्र. १०९. (२) नासं. २११५० बुध्दि : (पुंसः) साक्षिण: (नित्यशः); नास्मृ. ४ १७१; सुनी. ४/६७९ साक्षिण: (नित्यशः) साक्षी साक्ष्य (वै साक्षित्व); अभा. ६ ७ बुद्धिः स्मृतिः (पुंसःमतिः);