पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी २९७ साक्षी । तथा योऽार्थप्रत्यर्थिभ्यां त्वमत्र साक्षी म्मरिष्यसी- त्यभिहितः स स्मारितसाक्षी । तथा यत्समक्षमर्थिप्रत्य- र्थिभ्यां व्यवहारः कृतः, सोऽपि कृत एव, • तत्समक्षं तस्या- र्थस्य कृतत्वात् स यहच्छाभिज्ञः साक्षी तथा योऽर्थिना गूढतया प्रत्यर्थिवचनं श्रापितः स गूढसाक्षी । एकादशप्रकाराः साक्षिणो भवन्ति ऐकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः | कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते || (१) अत्रैकादशविधाः साक्षिणो दृष्टाः। तेषां च पञ्च साक्षिणः कृता भवन्ति । ते च प्रत्येकमुच्यन्ते । अभा.६४ | (२) साक्षित्वेन निरूपितः कृतः । अनिरूपितोऽकृतः । मिता. २९६८ : (३) लिखितस्यैव स्वयं परेण लेखनात् बृहस्पति । वचनात् द्वादश साक्षिण उक्ताः । व्यचि. ३७ | (४) साक्षित्वेनाऽर्थिप्रत्यर्थिभ्यां निरूपितः कृतः । व्यप्र. १०६ पञ्च कृतसाक्षिणः ' लिखित: स्मारितश्चैव यहच्छाभिज्ञ एव च । गूढचोत्तरसाक्षी च साक्षी पञ्चविधः कृतः ॥ (१) लिखितः पत्रारूढः । स्मारितः कर्णकथितः । यदृच्छाभिज्ञोऽनुपरोधेनागतः । गूढः कुड्यान्तरितश्रोता । उत्तरसाक्षी साक्षिजल्पितश्रोता । एवं पञ्चविधः साक्षी कृतो भवति । अभा.६४ (२) तत्र यः साक्षित्वेन पत्रे लिखितः स लिखित (१) नासं. २ | १२६ शास्त्रे ( स तु) तेषां (नत्र); नास्मृ. ४११४९ (स्त्र); अभा.६४ नास्मृवत् ; मिता. २१६८ धस्तेषां (धो ज्ञेयः); उग्रमा ३२० नास्मृवत्; अप.२१६९; व्यक.४१ पड्विधो (त्रिविधा); गौमि. १३/१; स्मृच.८१ पृ.) स्मृसा.९९ स्तेषां (स्त्वेषां); व्यचि. ३ ७; स्मृचि. ४५ पड्वि- थोऽकृत उच्यते (अकृतः पड्विधो मतः) ; नृप्र. ९ मितावत् ; व्यसौ. ३९; व्यप्र. १०६; व्यउ. ४७ (कृतः पञ्चविधो शेयो- ऽकृतः षड्विध उच्यते); विता. १५६ मितावत् ; राकौ . ४ ० १ मितावत् ; सेतु. ११६ उच्यते (इत्यपि ) शेपं मितावत् ; प्रका. ५२ नास्मृवत् ; समु. ३१ तेषां (प्रोक्त:); विव्य. १२. (२) नासं. २।१२७ लिखि (लेखि) कृत: (स्मृतः); नास्मृ. ४|१५०; अभा.६४ कृत: (स्मृतः); मिता. २१६८ अभावतः | व्यमा. ३२० अभावत्; अप. २१६९; व्यक. ४१; मभा. | १३|१ अभावत् ; गौमि. १३११; स्मृच.८०; स्मृसा. ९९ अभावत् ; व्यचि. ३७ अभावत्; स्मृचि.४५ अभावत; नृप्र. ९; सवि. १४२ अभावत् ; चन्द्र. १३५; व्यसौ. ३९ अभावत्; व्यम. १०७; व्यउ.४७; विता.१५७; राकौ.४० १; सेतु. ११६ अभावत; प्रका.५१ साक्षी (कृत :) कृतः (स्मृतः); समु. ३०; विग्य. १२ अभावत् . ब्य. का. ३८ स्मृता. ९९-१०० (३) साक्षी च कृतेषु पञ्चसु अकृतेषु षट्भु पूर्वपूर्वः श्रेयान् , स्मृतिहेतुप्राचुर्यात् । यः स्वहस्ताक्षरैयाक्षरैर्वा साक्षित्वेन लिख्यते पत्रे स लिखितः । यद अर्थप्रत्य- र्थिभ्यां व्यवहारः कृतो न लिखितो न वा स्मारितः स यहच्छाभिज्ञः ।

  • चन्द्र. १३९ - १३६

(४) अलेखितो दृष्टवांस्त्वमिति स्मारितः । अनप ह्नवार्थं यस्य सकाशे पूर्वमेव संभापित, स उत्तरसाक्षी । +नामा.२|१२७ पड् अकृतसाक्षिणः पंडेते पुनरुद्दिष्टाः साक्षिणस्त्वकृताः स्वयम् । ग्रामश्च प्राडूविवाकश्च राजा च व्यवहारिणाम् ॥ कार्यध्वभ्यन्तरो यः स्यादर्थिना हितश्च यः ।

  • शेपं स्मृसागतम् । + शेषं पूर्वव्याख्यानगतम् ।

(१) नासं. २११२८ पूर्वार्ध (अकृतः पड्विधो नित्यं रिभिः परिकीर्तितः); नास्मृ. ४/१५१ : ४११४९ इत्यस्यानन्तरं ‘अकृतः पड्विधस्तेषां सरिभिः परिकीर्तितः । त्रयः पुनरनिर्दिष्टाः सण: समुदाहृताः' इति लोकः; अभा. ६४; निता. २१६८ उत्त. ; व्यमा. ३२० पूर्वार्ध (अन्ये पुनरनिर्दिष्टाः साक्षिणश्च उदाहृताः ) नारदकात्यायनौ ; अप. २०६९ पूर्वार्धे (अकृत: षड्- विधस्तेषां सुरिभिः परिकीर्तितः | त्रयः पुनरनिर्दिष्टाः साक्षिणः समुदाहृताः ॥ ) ; व्यक.४१ पूर्वार्ध (अन्ये पुनरनिर्दिष्टाः साक्षिण: समुदाहृता:) नारदकात्यायनौ; गौमि. १३१ पूर्वार्धे (अन्ये पुनरनुद्दिष्टाः साक्षिण: समुदाहाः); स्मृच.८० पूर्वार्धे (अकृतः पडविधः साक्षी सूरिभिः परिकीर्तितः); स्मृला. १०० पूर्वार्ध (सद्भिः पुनरनिर्दिष्टा: साक्षिण: पदाहृता:); व्यचि. ३७ व्यकवत् स्मृचि. ४५ उत्त.; नृप्र. ९ गौभिवत् ; सवि. १४१ उत्त.; चन्द्र.१३६ पूर्वार्ध स्मृसावत; व्यसौ.३९ पूर्वार्धं व्यकवत्, नारदकात्यायनी; व्यप्र. १०७ उत्त; व्यड ४७ उत्त.; विता. १५७ उत्त.; राकौ. ४०१ उत्त.; प्रका. ५१ स्मृचवत्; समु. ३० स्मृचवत्. (२) नासं. २११२९ भ्यन्तरों (धिकृतो) ल्याः (लं); नास्मृ ४|१५२; अभा. ६४; मिता. २१६८ भ्यन्तरो (त्रिको) भवेयुः