पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् २९२ इस्माच्छन्दात् वचनादित्यर्थः । xसुबो. (६) युगपदुपस्थितानां साक्षिणां द्वैधे बलाबलमुक्त- मिदानीं क्रमे गोपस्थितौ तदाह – 'उक्तेऽपी'ति । वीमि (७) उक्तापरार्कनिराकरणाय उच्यते, अस्तु वच- नात् कात्यायनी यादेवमपि । योगीश्वरवचस्तु 'ततोऽर्थी लेखयेत्' इति तद्वचस्येव सर्वस्यार्थस्य संग्रहसंभवाद- गतार्थविज्ञानयोगिव्याख्ययैव संगच्छते । साधनपदेन साधनक्षममेवोच्यते । प्रतित्रादिना तस्मिन्नाभासीकृते साधनत्वमेव तस्याप्यमतमिति तेनैव तदर्थलाभात् । अत एवाह स एव – 'तत्सिद्धौ सिद्धिमाप्नोति विप रीतमतोऽन्यथा ' इति । +व्यप्र.१३४-१३५ (८) एवं चापरीक्षितसाक्षिवाक्यविषयमिदम् । व्यउ.५० कौटसाक्ष्यदण्डः । कूटकृद्द्ब्राह्मणदण्डः । पृथक् पृथक् दण्डनीयाः कूटकृत्साक्षिणस्तथा । विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ (१) एवं च कौटसाध्ये साक्षिणां व्यवहारकोंर्वा कूटव्यबहारकर्तृत्वे स्पष्टीकृते निर्विकलं राज्ञा – पृथक् पृथक् दण्डनीया इत्यादि । कूटव्यवहारकर्ता कूटकृद् दण्डयः । एकेकशश्च पृथक् पृथक् साक्षी विवादद्विगुणं द्रव्यं दाप्यः । ब्राह्मणस्त्वददद् दण्डे समग्रधन एव च राष्ट्राद् विवास्यः । तथा च स्वायम्भुवम् -- 'न जातु ब्राह्मगं हन्यात् सर्वपापेष्यवस्थितम् । राष्ट्रावेनं बहिष्कु यत् समग्रधनमतम्' इति । वधप्रसङ्गे दण्डाप्रदाने वा समग्रधन एवं राष्ट्रा बहिष्कार्यः । न तु शारीरो निग्रहो- ऽन्यथा वा ब्राह्मणस्प कार्य इत्यर्थः । विश्व.२।८३ पृथ- (२) कूटसाक्षिणो दर्शितास्तेषां दण्डमाह x बाल. २१८० सुबोवत् । + सर्वं ब्याख्यानं भितावत् । । अपराकंपरामर्शश्चाधिकः ।

  • व्यप्रव्याख्यानं 'लोभारसहस्रं' (८1१२०) इति मनुश्लोक

( १.२८०) द्रष्टव्यम् । (१) यास्मृ. २१८१; अपु. २५५११३-१४; विश्व. २१८३ दाद्धि (दद्वि) दण्डं (द्रव्यं) स्मृत: (भवेत्); मिता; अप.; व्यक. ५८: स्मृव. ९२; व्यावे. ५५ कृत्साक्षिण: ( साक्ष्यकृतः); दत्रि.३४४ स्मृतः (तथा); सवि. १४८,४९१ दाद्वि (दद्वि); चन्द्र. १५०; व्यसो. ५५ सविवत् वीमि.; बाल. २/२५; व्यप्र. १३५; विता. १८६-१८७; प्रका. ६०; समु. ३८. गिति । यो धनदानादिना कुटान् साक्षिणः करोतीति स कूटकृत् । साक्षिणश्च ये तथा कूटास्ते विवादाद्विवाद पराजयासराजये यो दण्डस्तत्र तत्रोक्तः तं दण्डं द्विगुणं पृथक् पृथक् एकैकशो दण्डनीयाः । ब्राह्मणस्तु विवास्यो राष्ट्रान्निर्वास्यो न दण्डनीयः । एतच्च लोभादिकारण विशेषापरिज्ञाने अनभ्यासे च द्रष्टव्यम् । लोभादिकारण विशेषपरिज्ञाने अभ्यासे च मनुनोक्तम्---लोभादित्यादि । xमिता. (३) उत्कोचादिना साक्षिणः कुटान् करोति यो वा कूटं लिखितं करोति स कूटकृत् । एतच्च दण्डविधानं क्रुटकृत्प्रभृतीनां स्वल्पापराधेऽनभ्यासे च वेदितव्यम् । +अप. (४) कूटं साध्यं कुर्वन्ति इति कूटकृतः । मिथ्या- वादिन इति यावत् । ते राज्ञा पृथक् पृथक् दण्डनीयाः । विवादपराजय निबन्धनदमाद् द्विगुणं दममित्यर्थः । विवास्यो ब्राह्मण इत्यविशेषेणोक्तेऽपि यत्र क्षत्रियादी नामल्यधनेन द्विगुणो दमः संपद्यते तत्र ब्राह्मणस्य नग्नी- करणरूपविवासनं दण्डः । यत्र त्वनल्पधनेन क्षत्रियादीनां तत्र गृहभङ्गरूपविवासनं ब्राह्मणस्य | यत्र पुनरतिबद्दुः घने क्षत्रियादीनां तत्र स्वराष्ट्रवहिष्काररूपविवासनं ब्राह्मणस्येति मन्तव्यम् । दण्डतारतम्यस्य दोषतारतम्या- नुविधायित्वात् । अत एव मनुनाऽनृतबीज निबन्धनदोष- तारतम्यानुसारेण दण्डवैचित्र्यमुक्तम् 'लोभान्मोहाद्भ- यादि'त्यादिभिः ( मस्मृ.८।११८-२२) । स्मृच. ९३ (५) एतत्तु लोभादिबहुकारणनिश्चये । व्यचि. ५५ (६) कूटकृतः कपटेन व्यवहरन्तोऽसत्याभिधायिन इति यावत् । ईदृशा ये साक्षिणस्ते पृथक् पृथक् प्रत्येकं विवादपदाद्विगुणं दण्डं दण्डनीया राशे दाप्याः । क्वचित्तु कूटसाक्ष्यकृत इति पाठः । इदं च लोभादिबहुकारण- निश्चयेन । तथा शब्देन वृथा पराजिताय विवादपदं धन- मनिगददण्डरूपं प्रागुक्तं दाप्या इति समुच्चीयते । #वीमि (७) यद्यपि कूटकृतश्च ते साक्षिणश्चति कूटकृतश्च साक्षिणश्चेति वा व्याख्यानं संभवति तथापि तथेत्यस्या- x शेषं मितान्याख्यानं 'कौटसाक्ष्यं तु ' ( ८/१२३) इति मनुलोके (१.२८०) द्रष्टव्यम्। सवि. भावार्थी मितावत् । + शेप 'लोभात्सहस्रं ( ८ | १२०) इति मनुश्लोके (१.२७९)

  • शेषं मितागतम् ।

द्रष्टव्यम् ।