पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० स्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरितोष- स्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात् सप्ताहावधिक दैविकराजिक व्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्र च दोषावधारणे विवादास्पदीभूतमृणं दाप्याः | सारानुसारेण दण्डनीयाश्च । अथ दोषाऽनवधारणं तदा प्रत्यर्थिना तात्रता संतोष्टव्यम् । यथाह मनु:- 'यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । रोगोऽग्निर्ज्ञाति मरण मृणं दाप्यो दमं च सः' इति ॥ एतच 'यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्' इत्यस्यापरितुष्यत्प्र त्यर्थिविषये अपवादो द्रष्टव्यः । 6 केचिद् ‘ उक्तेऽपि साक्षिभिः साक्ष्ये ' इत्येतद्वचन मर्थिना निर्दिष्टेषु साक्षिष्वर्थ्यनुकुलमभिहितवत्सु यदि प्रत्यथ गुणवत्तमान् द्विगुणान् वाऽन्यान् साक्षिणः पूर्वोक्त विपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा इति व्याचक्षते । तदसत् । प्रत्यर्थिनः क्रियानुपपत्तेः । तथा हि, अर्थी नाम साध्यस्यार्थस्य निर्देष्टा, तत्प्रतिपक्ष स्तदभाववादी प्रत्यर्थी; तत्राभावस्य भावसिद्धिसापेक्ष सिद्धिवाद्भावस्य चाभावनिरपेक्ष सिद्धित्वाद्भावस्यैव सांध्यत्वं युक्तम् | अभावस्य स्वरूपेण साक्ष्यादिप्रमेयत्वा- भावात् । अतश्चार्थिन एव किया युक्ता । अपि चोत्तरा नुसारेण सर्वत्रैव क्रिया नियता स्मर्यते । 'प्राङ्न्याय कारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्व- वादी तु प्रतिपत्तौ न सा भवेत्' इति ॥ न चैकस्मिन् व्यवहारे द्वयोः क्रिया । 'न चैकस्मिन् विवादे तु क्रिया स्याद्वादिनोर्द्वयोः' । इति स्मरणात् । तस्मात् प्रतिवादिनः साक्षिणो गुणवत्तमा द्विगुणा वाऽन्यथा ब्रूयुरित्यनुपपन्नम् । द्वावपि भावप्रतिज्ञावादिनौ मदीयमिदं दायादप्राप्त मदीयमिदं दायादप्राप्तमिति प्रतिज्ञावादिनोः पूर्वापरकालविभागाऽनाक लितमेव वदतस्तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्याकाङ्क्षायां 'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुः तस्य साक्षिणः ॥ इति वचनेन यः पूर्वे निवेदयति तस्य साक्षिणो ग्राह्या इति स्थिते तस्या- पंवादमाह - 'उक्तेऽपि साक्षिभिः साक्ष्ये' इति । अतश्च पूर्वोत्तरयोर्वादिनोः समसंख्येषु समगुणेषु साक्षिषु सत्सु पूर्ववादिन एव साक्षिण | प्रष्टव्याः। यदा तु उत्तरवादिनः नु अथ मतम् व्यवहारकाण्डम् 1 + न साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रतिवादिनः साक्षिणः प्रष्टव्याः । एवं च नाभावस्य साध्यता, उभयो रपि भाववादित्वाच्चतुर्विधोत्तरविलक्षणत्वाच्च प्रकृतो- दाहरणे न क्रियाव्यवस्था । एकस्मिन् व्यवहारे यथैक- स्यार्थिनः क्रियाद्वयं परमते, तथा वादिप्रतिवादिनोः क्रियाद्वयेऽप्यविरोध इति तदप्याचार्यो नानुमन्यते । 'उक्तेऽपि साक्षिभिः साक्ष्ये' इत्यतः शब्दादर्थात्प्रकर णाद्वाऽर्थस्यानवगमादित्यलं प्रसङ्गेन । xमिता. (२) यदा तु साक्षिप्रश्नात् जयपराजयावधारणे वृत्ते पराजितो वादी पूर्वेभ्योऽधिकगुणैः समसंख्यैरेव समगुणैः पूर्वद्विगुणसंख्यैरन्यथा ज्ञापयति तदा पूर्वनिर्णय त्वनिर्णयो भवति । पूर्वसाक्षिणां कूटत्वावधारणात् । तदाह याज्ञवल्क्य:- उक्तेऽपीति । तथा कात्यायनः-- 'यत्र वै भावितं कार्य साक्षिभिः पूर्ववादिनाम् | प्रतिवादी तदा तत्र भावयेत् कार्यमन्यथा || अनु क्तास्तु कुलीनैर्वा कुटाः स्युः पूर्वसाक्षिणः' ॥ नन्वेत- दसम्बद्धं, नारदवचनात् यथा, 'निगते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वाऽपि पूर्वमा वेदितं न चेत् ॥ यथा पक्केषु धान्येषु निष्फलाः प्रावृषो गुणाः | निवृत्तव्यवहाराणां प्रमाणमफलं परम् ॥ ततो निर्णीते व्यवहारे कथं साध्यन्तरग्रहणं कथं च तत्प्रश्ने पूर्वेषां कुटत्वम् ? उच्यते, सति लिखिते बलवत्सु साक्षिषु तान् विहाय स्वयमेव दुर्बलसाक्ष्युपन्यासेन पराजितस्य बलवत्तरप्रमाणोपन्यासो न न्याय्यो विफलोऽसाविति निर्णातवचनस्यार्थः । तदेवाह कात्यायनोऽपि - 'क्रियां बलवतीमुक्त्या दुर्बलां योऽवलम्बते । स जयेऽवधूते सभ्यैः पुनस्तां नाप्नुयाक्रियाम् ॥ तस्य स्वबलेनैव पराजित- त्वात् । यत्र तु उपन्यस्तमेव बलवत् प्रमाणं परं च साक्षिरूपं दूरदेशस्थत्वेन च संप्रति तदधीननिरूपणा- सामध्येन दुर्बलसाक्षिभिर्निर्णयो जातः तदनन्तरं च देव- त्वेन बलवत्साक्षिसमागमे तैरेव निर्णयः कार्यः बलवत्प्र- माणस्य तेन पूर्वमुपन्यस्तत्वात्, न तेन बलवती मुक्ता तेन तत्रैव कूटत्वमित्यविरोधः । अत एव नारदः ' साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः । स्वचर्याव सितानां च नोक्तः पौनर्भवो विधिः ॥ स्वचर्यावसितस्य -1 x व्यचि. भावार्थो मितावत् ।