पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी (१) नन्वेवमपि संकटे साध्यव्यवहारे यदि न कंश्चित् माक्ष्यं ब्रूयात् । सत्यम्, तेनैव चाह - अब्रुवन्निति । यद्यपि अरोगस्त्रिपक्षेणापि साक्ष्यं न ब्रूयात् ततो राज्ञा सदशबन्धकमृणं प्रमध्य दाप्यः । सह दशबन्धकेन सदशबन्धकम् | दशांशाभ्यधिक मित्यर्थः । ऋणग्रहणं सर्व- विवादोपलक्षणार्थम् । विश्व.२।७५ (२) यदा तु श्राविता: साक्षिणः कथञ्चिन्न ब्रूयु स्तदा किं कर्तव्यमित्यत आह अब्रुवन्निति । यः साक्ष्यमङ्गीकृत्य श्रावितः सन् कथश्चिन्न वदति स राजा सर्वे समृद्धिकमृणं धनिने दाप्यः । सदाबन्धकं दशमांशसहितम्, दशमांशश्च राज्ञो भवति । 'राज्ञा- ऽधमर्गिको दाप्यः साधिताशकं शतम्' इत्युक्तत्वात् । एतच्च पट्चत्वारिंशकेऽहनि प्राप्ते वेदितव्यम् । ततो ऽर्वाग् वदन्न दाप्यः । इदं च व्याध्यापप्लवरहितस्य । ऋमिता. (३) अब्रुवता साक्षिणा अधमर्णदेयं दातव्यमित्ये तावदत्र वाक्ये विधीयते । + अप. , (४) अत्राधमन न किञ्चिद्दातव्यं तद्देयमेवा ब्रुवन् साक्षी दाप्य इति पूर्ववचनस्य तात्पर्यार्थत्वात् । न चावता साक्षिणा स्वेन दत्तमधमर्णतो ग्राह्यम् । स्वा पराधेन दत्तत्वात् । स्मृच.९२ (५) बध्यते राज्ञे देयत्वेन व्यवस्थाप्यते इति बन्धो दशांशरूपो जेतृदेयो दशबन्धस्तत्सहितमृणम् । +वीमि. ने ददाति हि यः साक्ष्यं जानन्नपि नराधमः । स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि || (१) जानन्नपि इति पदं नियोगस्याविवक्षां दर्शयति । तथा च स्वयम्भूः -- 'यत्रानिबद्धो वीक्षेत शृणुयाद्

  • विता. म्रितागतम् | + शेषं मितागतम् ।

विता. १७७दश (दृश); प्रका. ६० विश्ववत् ; समु. ३८ विश्ववत्. (१) यास्मृ. २ । ७७; अपु. २५५/६ - ७; विश्व. २।७६ ददाति ( ब्रवीति); मिता; ग्यमा. ३३२; अप.; स्मृच. ९१; पमा. ११४ कात्यायनः; नृप्र. १०; व्यत. २१५; सवि. १४८ : चन्द्र. १४२ (जानन्नपि हि यः साक्ष्यं न ददाति नराधमः ) पी... ण्डेन (पापं दण्डं प्राप्नोति); वीभि.; व्यम. १२९ ति हिं (तीह); व्यड. ५०; विता. १७८३ राकौ. ४०२; सेतु. १२२; प्रका. ६०; समु. ३७; विन्य. १४ क्षिणां (क्षिण:). ३८ वापि कश्चन | पृष्टस्तत्रापि तद् ब्रूयात् यथादृष्टं यथा- श्रुतम्' इति । यतश्चानमिधाने प्रत्यवायः, ततो जानता तत्कालनियुक्तेनापि वक्तव्यमित्यर्थः । विश्व.२।७६ (२) यस्तु जानन्नपि साक्ष्यमेव नाङ्गीकरोति दौरा- त्म्यात् तं प्रयाह न ददातीति । य: पुनर्नराधमां विप्रतिपन्नमर्थ विशेषतो जानन्नपि साध्यं न ददाति नाङ्गीकरोति, स कूटसाक्षिणां तुल्यः पापैः कृत्वा दण्डेन च । कूटसाक्षिणां दण्डं च वक्ष्यति । मिता. (३) ऋणादिव्यतिरिक्तविषये पुनरन्यथा दण्डमाह- नेति । सत्यासत्यतां व्यवहारे जाननपि यो नराधमो- ऽतिक्रान्तविधिनिषेधः साक्ष्यं विवादनिवर्तकं सत्यवचनं न ददाति न प्रयुङ्क्ते । सत्यवचनप्रयोगः स्वस्थ परस्य चोपकारक इति दानतुल्यस्तस्माददातिना व्यपदिश्यते । स मृपावादिसाक्षिणां पापैर्ब्रह्महत्यासाम्याग्रुपलक्षितैर्वक्ष्य- माणेन च दण्डेन तुल्यो वेदितव्यः । अप. । (४) चकारेण लोकनिन्द्यत्वसमुच्चयः । एवकारेण पूर्व श्लोकोक्कतरदण्डसमुच्चयं व्यवच्छिनत्ति | तेन दश- बन्धकमृणं दाप्यः | बहुधनत्वे तु वक्ष्यमाण एव तस्य दण्ड इति । दण्डान्तरं तु विषयान्तरे व्यवस्थापयिष्यते । +वीमि. साक्षिद्वैध बहुत्वगुणाधिक्यादि निणायकम् 'द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः X ॥ + शेषं मितागतम् । X अत्रत्यं व्यमान्याख्यानं 'साक्षिणां लिखितानान्तु' इत्यादि- कात्यायनश्लोके द्रष्टव्यम् । व्यचि. व्यमागतम् । (१) यास्मृ. २१७८; अपु. २५५/१०-११माः (रा:); शुनी. ४।६९० तथा (वच:) उत्तरार्धे (तत्राथिकगुणानां च गृह्णीयाद्वचनं सदा); विश्व.२१८० द्वैधे... वचनं (साधेि प्रभूतानां) ये ... त्तमाः (यद् गुणवत्तरम् ); मिता.; व्यमा. ३२५ समे (साम्ये) तु (च) तमाः (सराः); अप.; व्यक. ६० प्तमा: (त्तराः); स्मृच. ८२,९१ व्यकवत्; व्यचि.४० व्यकवत; स्मृखि. ४७ मनुः; नुप्र. १०; म्यत. २१५ (-) व्यकबत् ; व्यसौ. ५७ व्यकवत् ; वीमि. व्यकषत्; व्यप्र. ११४ तथा (बच:) (गुणिद्वैधं तु यत्र स्यात् ग्राह्या ये गुणवत्तमाः); ब्यड. ५०; व्यम. १९; विता. १२३ व्यकबत् : १७६ । सेतु. १२३ व्यकवत् ; प्रका. ५३,६० व्यकवत् ; समु.३७,