पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याभावा देहेंतोरत्रापि विद्यमानत्वात् । 'मनुष्य मारणं चौर्ये परदाराभिमर्शनम् । पारुष्यमुभयं चेति साहसं स्याश्चतुर्विधम् ॥ इति वचनाद्यद्यपि स्त्रीसंग्रहणचौर्यपा- रुष्याणां साहसत्वम्, तथापि तेषां स्वबलावष्टम्भेन जन- समक्षं क्रियमाणानां साहसत्वम् । रहसि क्रियमाणानां तु संग्रहणादिशब्दवाच्यत्वमिति तेषां साहसात्पृथगुपादा

  1. मिता.

. प्रामाण्य मिष्टम् । (६) धर्मविदिति सकलसाक्षिगुणोपलक्षणम् । नम् । (३) धर्मवित् श्रोत्रियः । तपस्विन इत्यादिगुणवता मेव त्र्यवरादीनां विधानात् उभौ तु श्रोत्रियाविति गुण वतोर्विदुषोर्धर्मविदोरननुमतियोग्ययोरुभयोर्विधानसंभवा तू, तद्विरुद्धं कथमेकस्य विधानं भवति ? तच्चानुमतिं विनाsपि योग्ययोर्द्वयोर्विधानम् । योग्यस्यानुमतौ सत्या- मेकस्यैवेत्यविरोघ्रो बोध्यः । किञ्च 'धर्मवित्' पदादेवा नुमतियोग्यस्य प्राप्तत्वादनुमतिपदमनर्थकं, उभयपदमप्य- विशेषकम्, अनुमतियोग्ययोरिव एकस्याप्यनुमतियोग्य स्यैव ग्रहणात् । अनुमतिपरत्वे तु मार्थकं, तथैवैकस्य माक्षित्वात् । व्यमा. ३१८ (४) चौर्यपारुष्यसाहसे इत्यत्र साहसशब्देन मनुष्य- मारणमेव विवक्षितं, न चौर्यादिकम् । तस्य स्वशब्देनै वोक्तत्वात् । माहसशब्दश्च न चौर्यादिमात्रवाचकः, किन्तु तद्विशेषस्य | यदाह नारद:- 'सहसा क्रियते कर्म यत्किञ्चिद्वलदर्पितैः । तत्साहसमिति प्रोक्तं सहो बलमि होच्यते’ ॥ तेन साहसरूपेष्वपि चौर्यादिषु सर्वस्य साक्षित्र विधानार्थं साहसत्रौर्यादीनां पृथग्रहणम् । सर्व: माक्षी न तु गुणवानेवेत्यर्थ: । दोपवांस्तत्रापि परिहरणीय एव वक्तृदोषाणां वचनाप्रामाण्य हेतुत्वात् ।

  • उभयपदार्थो विश्ववत् :

+ शेषं (पृ. ११२ ) मितागतम् । व्यम व्यप्रगतम् । Xअप. स्मृच.७९ (१) यास्मृ. २|७३; अपु. २५५/७-८; विश्व.२७७; (५) तदपि (सर्वः साक्षीति) गुणपरीक्षामात्रनिवृत्त्यर्थ मिता.; अप. पातककृतां (च पातकिनां); व्यक. ५१; व्यचि. मित्यवगन्तव्यम् । ४८ महा (उप); नृप्र. १०; चन्द्र. १४७ महा... तथा ( ये साहसादौ मिथ्यावादित्व निश्चयाभावमात्रात् साक्षिणां लोका ब्रह्मघातिनाम् ) उत्त; व्यसौ. ५०; मि. ये पातक (ये च पाप ); व्यप्र. १२७; व्यउ.४८-४९; विना १६८; प्रका. ५७; समु. ३५. स्मृच. ७३ +व्यचि. ३९ (७) परमधार्मिक एकोऽपि सांक्षी भवत्येव न तत्रा- पराननुमत्या निषेधः । अत्रोभयानुमतत्वाभिधानं परम- २८५

  • व्यउ., विता. मितागतम् ।

. X उभयपदार्थों विश्ववत् । + शेषं व्यमागतम् । धार्मिकत्व प्रतिपादनार्थम्, तेन योऽत्यन्तधार्मिकोऽलुब्ध त्वेन सर्वजन सिद्धः स एकोऽपि साक्षी भवत्येव । एवं विधस्यान्यतरविप्रतिपत्तेरप्रयोजकत्वादिति भावः । एता- वतोभयपदेन सभ्यप्राविवाकावुक्ताविति प्रतिभाति, अन्यथा उभयानुमतेरेव साक्षिवादने प्रयोजकत्वा- विशेषेण वैयर्थ्यात् । चन्द्र. १३४ , (८) अपिशब्देन ' उभौ तु श्रोत्रियौ ग्राह्यौ ' इति बृहस्पंतिवचनोक्तसमुच्चयः ।

  • त्रीमि,

(९) लिखितादीनामुभयानुमतत्वे ग्राह्यत्वमेकस्यापी- त्याह योगीश्वरः – उभयानुमत इति । +व्यप्र. ११२ स्त्रीसंग्रहणादिषु योगीश्वरः - सर्व इति । स्त्रीसंग्रहा दीनां सत्यपि साहसत्वे बलानवष्टम्भेन क्रियमाणानां तेषामसाहसत्वात् तत्संग्रहार्थं ततः पृथगुपादानम् । - व्यप्र. १२० (१०) मिता. टीका - प्रत्यासत्तेः 'स्त्रीयाले'त्यस्यैवो- पस्थितेराह - - तपस्वीति । इत्यस्येति । इत्यस्यापीत्यर्थः । कचित् तथैव पाठः । अपिना स्त्रीचालेत्यादिनिपिद्धसंग्रहः । अत एव व्याख्यानविरोधो नेति बोध्यम | बाल. साक्षिप्रश्नविधिः साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् । ये पातककृतां लोका महापातकिनां तथा ॥ अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् । स तान्सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत् || (२) यास्मृ. २।७४; अपु. २५५/८-९ स तान्सर्वान ( तान्स- र्वान् सम); विश्व. २१७८ स... नवा (तान् सर्वान समका); मिता; अप. विश्ववत् ; व्यक. ५१ विश्ववत्; सुबो. २१८३ उत्त.; व्यचि.४८ नां च (नान्तु) स... मोति ( तान् सर्वान्स समाप्नोति); नृप्र. १०; चन्द्र. १४७ यः (यदि ) शेषं विश्ववत् ; व्यसौ. ५० विश्ववत्; वीमि. नां च ( नान्तु) स... मोति