पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी उक्तसंख्याकाः साक्षिणो भवन्ति । एवं क्षत्रियादिष्वपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एवं कुर्युः । यथाह -- मनुः – 'स्त्रीणां साक्ष्यं स्त्रियः कुर्युरिति । सजाति- • सवर्णाऽसंभवे सर्वे मूर्धावसिक्तादयो ब्राह्मणादयश्च सर्वषु मूर्धावसिक्कादिषु ब्राह्मणादिषु च यथासंभवं साक्षिणां भवन्ति । ऋमिता. (३) यथाजाति संकीर्णजात्यभिप्रायेण । असंकी र्णायां यथावर्णमित्युपात्तत्वात् । मुख्याः सवर्णाः, असं. भवे अन्यवर्णाः, तेन संख्यागुणसाम्येऽपि यस्य वादिनः सवर्णाः साक्षिणस्तस्यैव ग्राह्या इत्युक्तम् । +व्यमा. ३१७ (४) तपः कृच्छादि स्वधर्मवर्तित्वं वा, तद्वन्तः । ते च यथाजाति वादिप्रतिवादिजात्यन तिक्रमेण कार्याः । तजातीया एव कार्या इत्यर्थः । एतच्च वादिप्रति- वादिनो: सजातित्वे ज्ञेयम् । नानाजातित्वे तु यथावर्ण ब्राह्मणादिवर्णक्रमेणेत्यर्थः । सर्व वा ब्राह्मणादयो वर्णाः सर्येषु नानावर्णेषु व्यवहर्तृषु साक्षित्वेन ग्राह्याः। Xअप. (५) जातिग्रहणं श्रेण्या देरप्युपलक्षणार्थम | स्मृच.७७ (६) यथाजाति, ते च यथाजाति भवन्ति । यथा ते स्त्रीणां स्त्रियः अन्त्य जानामन्त्यजाः । = स्मृसा. ९९ (७) मजातीयेपु साक्षिषु सत्सु विजातीया अपि माक्षिणः 'व्यवसः माक्षिणो ज्ञेया' इति वचनात | · स्त्रीणां माध्यं स्त्रियः कुर्यु:' (मस्मृ. ८/७०) इति चन्द्र. १३३ १३४ (८) त्रयोऽधमः कल्पो येषां ते व्यवराः | ÷वीमि. (९) यथा जाति यथायुक्त्या ब्राह्मणादीनां ब्राह्मणा एव साक्षिण इत्यर्थसिद्धेः यथावर्णमिति व्यर्थमेव । जातिपदं वर्णत्वव्यायब्राह्मणत्वादि जाति भिन्नमृधवसिक्त त्वादिजातिपुर मिति विज्ञानेश्वरः । सर्वे वेत्यपवादः । वचनाच | व्यउ.४७ असाक्षिणः स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः । रगावतारिपाखण्डिकूटकृविकलेन्द्रियाः ॥ , सवि., व्यप्र., विता. मितागतम् | + व्यचि. व्यमावत स्मृसावच्च | X शेषं मितागतम् । वाक्यार्थी मितावत् । व्यत., सेतु. स्मृसावत् । + शेषं मितागतम् । (१) यास्मृ. २७०; अपु. २५५३; विश्व. २७२ बाल- २८३ पंतिताप्तार्थसंबन्धिसहायरिपु तस्कराः । साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिणः ।। (१) उक्तन्यायविरोधे तु -- स्त्रीचालेत्यादि । येषां तु दृष्टमद्दष्टं वा यथाभूतार्थदर्शने दृष्टार्थाभिधायित्वे च कारणं न स्यात्, विपर्यये वा स्यात्, ते न साक्षिण इत्यर्थः । सर्व चाभोज्यप्रकरणोक्ता अग्निहीना दयः साक्ष्यानां द्रष्टव्याः । तदुपलक्षणार्थेवात्र स्त्री । यथो क्तम् 'अवीरायाश्च योषित' इति । सैव चाप्यत्राप्यभिप्रेता । सवीरायास्तु तदधिष्ठितायाः साक्ष्यं क्वचिदस्त्येव । यथोक्तं स्वयंभुवा — 'स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' इति । रङ्गावतारी मलः । स्पष्टमन्यत् । अभोज्यानानां तु साक्ष्यानधिकारं न्यायसिद्धमेवाभिप्रेत्य नारदेनोक्तम्- 'नार्थसंबन्धिनो नाप्ता न महाया न वैरिणः । न दृष्टदोपाः कर्तव्या न व्याध्यात न दूषिताः || इत्युक्त्वा ततः 'दासनैकृतिक- श्रान्तवृद्धस्त्रीवाल धिक्कृताः' इति । एवं सर्वेऽभोज्यान्ना अनुक्रान्ताः | प्रमाणान्तरमूलं चामाक्षित्वं प्रपञ्चितम् । यथा : बालोऽज्ञानादभन्या स्त्री पापाभ्यासाच्च कूट. कृत् । विब्रूयुर्बान्धवाः स्नेहाद् वैरनिर्यातनादरि: ' इति ॥ वचनादपि कन्चित् | यथाह ---' श्रोत्रियाद्या वचनतः स्तेनाद्या दोपदर्शनात् इति । सर्वथाउनया दिशा न्यायागमाभ्यां माध्यममाध्यं च प्रपञ्चनीयम | विव. २।७२-७३ (२) तानेतानसाक्षिणो दर्शयति स्त्रीबालेति । स्त्री प्रसिद्धा | बालोऽप्राप्तव्यवहारः । वृद्धोऽशीतिकावरः । वृद्धग्रहणं वचन निषिद्धानामन्येपामपि श्रोत्रियादीनामुप लक्षणार्थम् । कितवोऽक्षदेवी | मत्तः पानादिना । वृद्ध ( वृद्धवाल); मिता.: अप. पाग्य (पाषा); उग्रक.४७ नारि (तार) ण्डि (एडी) न्द्रियाः (न्द्रिय:); स्मृसा. १२०; स्मृचि. ४६; चन्द्र. १३९; व्यसौ. ४५; वीमि.; व्यप्र. ११४ ; व्यम. १६; विता. १६.१; राकौ. ४०२; सेतु. ११९; प्रका. ५०; समु. २९. -- (१) यास्मृ. २१७१; अपु. २५५१४ पू; विश्व.२।७३ ताद्यास्व (तश्चेत्य); मिता.; अप. विश्ववत् ; व्यक. ४७ घूंता द्यास्त्व (दपिश्चित्य); स्मृसा. १०२ विश्ववन्; स्मृचि.४६; चन्द्र.१३९; ब्यसौ.४५; वीमि.; व्यप्र. ११४; व्यम. १६; विता. १६२ ताप्तार्थ (तश्चार्थ) यास्त्व (रते ); राकौ.४० विश्ववत् ; सेतु. ११९; प्रका. ५०; समु. २९ यास्त्व (था अ).