पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी २७९ ! बालिश्यदण्डोऽन्यस्य त्वसाक्षितैव ।

  • मेधा.

(२) लोभादिति । लोभेनाऽनृताभिधाने सति पणानां वक्ष्यमाणानां सहस्रं दण्ड्यः । मोहेन प्रथमसाहसं वक्ष्य- माणम् । भयेन वक्ष्यमाणसाहसौ द्वौ | मैत्र्यात् प्रथमसाहसं चतुर्गुणम् । कामादिनि । कामेनाऽनृतं वदन् प्रथम- साहसं दशगुणं दण्ड्यः । क्रोधेन उत्तमसाहसं वक्ष्यमाणं त्रिगुणम् | अज्ञानेन द्वे शते पणे संपूर्ण । मौख्यंण शत- मेव चं । गोरा. कामाद् दशगुणं पूर्व क्रोधात्तु त्रिगुणं परम् । अज्ञानाद् द्वे शते पूर्णे बालिश्याच्छतमेव तु || (१) लोभायो वितथं वक्ति स सहस्रं दण्डनीय इत्येवं प्रयोजना कर्तव्या । तत्र यः परस्माद्धनमुपादाय विपरीतं वक्ति तस्य लोभो हेतुः । मोहाद् वैचित्यत्, यथार्थवादी यथादृष्टार्थवादी च केनचिच्चित्तसंक्षोभहेतुना प्रश्नकाले व्यार्मूढः सम्यक् प्रश्नार्थमनवधार्यास्मृतत्वाद्वा- ऽन्यथा ब्रूयात्स मोहादित्युच्यते । भयं त्रासः । यदि सत्य- वचनेनायं जीयेत, तत्रायं कदाचित् ज्ञातिधनादिबाधया मां व्यापादयेदित्याशङ्का । सहस्रमिति संख्येय विशेषावग- तिर्वाक्यान्तरात्पणानामिति । पूर्वं तु साहसं प्रथमं 'पणानां द्वे शते सार्धे' (मस्मृ.८।१३८) इत्यादौ । द्वौ मध्यमौ, साहसाविति विपरिणामः । पूर्व चतुर्गुणं सहस्रमेवेत्यर्थः । वृत्तानुरोधेन विचित्रया शब्दनृत्या स एवार्थः कथ्यते । । ५. मन्मथः कामः । यत्र स्त्रियो विवदन्ते तत्संबन्ध्यंन्य तमां कामयमानोऽनृतं वदति । अर्धतृतीयानि सहस्राणि दण्ड्यते । क्रोधात्त्रिगुणं परम् - प्रथमसाहसस्य प्रकृतत्वा- त्ततः परो मर्थ्यः । सर्वान्ते लोकविज्ञानादिति वा उत्तम एव परः । द्वेषः क्रोधः । अज्ञानादिति । यो विपरीत ¨ भ्रान्त्या प्रश्नकाले । द्वे शते दमः । प्रदर्शनमेव ब्रूयाद् विपरीतं नाभिधानम् (?)। बालिश्य बालभावः अप्राप्त व्यवहारता । ईपदपक्रान्तबालभावस्याप्राप्तबुद्धिस्थैर्यस्यायं व्यसौ. ५४; वीमि. २१८१ व्यचिवत्; व्यप्र. १३५ ण्ड्यस्तु (ण्ड्य: स्यात् ) त्रात् (यात्) शेषं स्मृचवत्; विता.१८७ ण्ड्यस्तु (ण्ड्यः स्यात्) ( भयाद् द्वे मध्यमो दण्डो मैत्र्यात्पूर्व- चतुर्गुण:); बाल. २१८१; प्रका. ६०-६१ उत्तरार्ध स्मृचवत् ; समु. ३८ प्रकावत् ; विग्य. ५६. (१) मस्मृ.८।१२१; मिता. २१८१; अप. २१८१ तु (च); व्यक.५७; गौमि. १३।२३ त्तु त्रि (त्तद्वि); स्मृच.९३; पमा. ११५ त्रि (द्वि); व्यचि.५४ तु (च); विचि.१०.१ पूर्व (प्रोक्तं) णें (वें); दवि.३४३ तु (च); स्मृचि. ४८ पूर्व... त्रि (दण्ड्यं क्रोधात् शत) तु (च); सवि. १४९ द्वे (द्वि); चन्द्र. १५० तु (च); व्यसौ. ५४ धातु (धाच्च); वीमि. २१८१ तु (च); ब्यप्र. १३५; विता. १८७; प्रका. ६१; समु. ३८; विग्य. ५६. १ विचिन्तयतो यथा. २ रूढः ३ दि + ( + (भयेन ). ४णानां + (तु). ५ न्ध्यान्यतरं. ६ वध्य: ७ तं+ (प्रथमं). ८ न्त्या + (ननु). ९ इयं + (बा). 1 1 C (३) एतच्च ( २१८१ याज्ञवल्क्यवचनं ) लोभादि- कारणविशेषापरिज्ञाने अनभ्यासे च द्रष्टव्यम् । लोभादि- कारणविशेषपरिज्ञाने अभ्यासे च मनुनोक्तं 'लोभादि' त्यादि । तत्र लोभोऽर्थलिप्सा | मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री स्नेहातिशयः । कामः स्त्रीव्यतिकराभिलाषः । क्रोधोऽमर्षः । अज्ञानमस्फुटज्ञानम् । बालिश्यं ज्ञानानु- यादः । सहस्रादिषु ताम्रिकाः पणा गृह्यन्ते । मिता. २१८१ (४) कार्षापणसंख्याताः । कश्चिन्मन्यते द्विविधं कूटसाक्षित्वं लोभादिनिमित्तकं तद्विपरीतं चेति । तत्र लोभादिनिमित्तके कूटसाक्षित्वे मानवो दण्डविधिः । इत- रत्र तु याज्ञवल्कीय इति । तदसत्, लोभादिनिमित्तकमेव अप. २।८१ कुटसाक्षित्वम् । (५) अज्ञानाद् व्यवहारकाल एव विपरीतज्ञानात् । बालिश्यमत्र प्राप्तमात्रयौवनत्वं बालस्य साक्ष्यनिपे- धात् । +व्यक.५८ , (६) अत्र लोभभयमैत्रनिमित्तानृते तुल्यदोषे वचो- भङ्गयोत्तमसाहस उक्तः । कामतोऽनृते तु ततो दोपचाहु- ल्यात् सार्धोत्तमसाहसद्वयमुक्तम् । क्रोधनिमित्ते पुनस्ततो- ऽपि दोषवाहुल्यादुत्तमसाहसत्रितयमुक्तम् । मोहे त्वल्प- दोषत्वात्प्रथमसाहसमुक्तम् । अज्ञाने तु ततोऽल्पदोषत्वा- कार्षापणशतद्वितयमुक्तम् । बालिश्ये पुनस्ततोऽप्यल्प- दोषत्वात्तदर्धमेवोक्तमिति मन्तव्यम् । इदं च दण्डवैचित्र्यं ब्राह्मणस्याऽपि कुटसाक्षिणो ज्ञेयम्, 'एतानाहुः कौटसाध्ये' इत्यविशेषस्मृतेः । स्मृच.९३ ÷ममु. (७) बालिश्यात् अनवधानात् ।

  • मवि., ब्यचि, भाच. मेषागतम् ।

x सवि. पदार्थो मितावत् । व्याख्यानं सुस्पष्टार्थप्रतिपतये । + सबै मेभागतम् । पदय ÷ शेषं मेधागतम् ।