पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० व्यवहारकाण्डम् (८) पूर्व चतुर्गुणं सहस्रद्वयम् । X मच, (९) पौरस्त्यनिबन्धेषु रत्नाकरादिषु बालभावस्य बालिश्यपदार्थत्वेन यौवनोन्मेषप्रतो मद इति व्याख्या- तम् । तदशब्दार्थत्वात् संदर्भविरोधाच्चोपेश्यम् । आहात्रापरार्कः– नेयं व्यवस्था युक्ता | लोभादिनिमित्त- कमेव हि कौटसाक्ष्यमुपन्यस्तं मनुना । न च संभवत्य- न्यत्तन्निमित्तम् | यथाह स: - 'लोभान्मोहाद्भया न्मैत्र्यात् कामात् क्रोधात् तथैव च । अज्ञानाद्वालभावाच्च साक्ष्यं वितथमुच्यते ॥ अज्ञानं किञ्चिज्ज्ञानम् । बालभावो अपरिणतत्वम् । तस्माद्योगीश्वरोक्तो दण्डः स्वल्पापराधे- ऽनभ्यासे च ज्ञेयः । गुर्वपराधे अभ्यासे च मनूक्त इति न्याय्या व्यवस्था इति । तत्रेदं वाच्यम् । लोभादौ सहस्रादिदण्डस्य मानवस्य विवादपराजयहेतुक द्विगुण- दण्डाद् याज्ञवल्कीयान्नाधिक्यनियमो येन गुर्वपराधविष- (१) सकृदपराद्धानां पूर्वी दण्डः । अभ्यासात्प्रवर्त यता अभ्यासविषयता वा कल्पेत । क्वचिद्वैपरीत्यस्यापि मानानां दण्डयित्वा प्रवासनं राष्ट्रान्निष्कासनं, मारणं संभवात् । न च कौटसाक्ष्ये लोभाद्यतिरिक्तकारणाऽसंभ | वाऽर्थशास्त्रे प्रयोगदर्शनात्तद्रूपत्वाच्च दण्डविधेः । ब्राह्मणं (३) अव्यभिचारार्थं सर्वथानिश्चयार्थम् । मवि. (४) सत्यरूपधर्मस्यापरिलोपार्थमसत्यरूपाधर्मस्य च वारणार्थमेतान्कौटसाक्ष्यविषये पूर्वैर्मुनिभिरुक्तान् दण्डान् मन्वादय आहुः । एतच्च सकृत्कौटसाक्ष्ये । (५) अधर्मन्नियमनं निवृत्तिः तस्मै च । (६) अधर्मनियमाय पापापनुत्यर्थम् । कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ||

  • ममु.

+मत्र. भाच. तु विवासयेत्, वाससोऽपहरणं विवासनं गृहभङ्गो वा । विवाससं विवास वो करोति 'तत्करोती' ति णिचि णाविष्ठ | वदिति टिलोपे रूपम् । त्रीन्वर्णानिति, क्षत्रादयस्त्रयः, ब्राह्मणस्य दण्डान्तरविधानात् । वात् मनुनापि तावतामेव परिगणनाच्च न कारणभेद- कृता व्यवस्था मुस्थेति वाच्यम् । वस्तुतो हेत्वन्तरासंभवे तु हेतु विशेषापरिज्ञानतज्ज्ञानयोः संभवात् तत्कृतव्यवस्था योमेदोषात् । अत एव मिताक्षरायां लोभादिति विशेष- ज्ञानाऽज्ञाने एव व्यवस्थापकत्वेनोक्ते, न तु लोभादित- द्भिहेतुसत्वाऽसत्वे या तु मिताक्षराकृताभ्यासाऽन- भ्यासकृता व्यवस्थोक्ता, सा क्वचित् तथापि संभवतीत्या- शयेन । ज्ञानाऽज्ञानकृतैव तु तात्त्विकी । अत एव मदन- रत्नकृताऽपि सैवाहता।

  • व्यप्र. १३५-३६

(१०) मिता. टीका- अस्फुटमिति । एतेन 'व्यवहारे एवं विपरीतं ज्ञानमिति कल्पतरूक्तमपास्तम् । मोहेन पौनरुक्त्यापत्तेः । बाल. २१८१ ऐतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ । (१) उभयप्रयोजनो दण्ड इति दर्शयति अवश्यानु- वेयत्वाय । शास्त्राचारनिरूढा व्यवस्था धर्मस्तस्याव्यभि- x शेषं मेघागतम् |

  • सर्व मितागतम् ।

(१) मस्मृ. ८/१२२; व्यक. ५७ कौट (कूट); स्मृच. २३, ९३ षिभिः (पिण:) पू.; पमा ११५ व्यक्रवत् ; व्यचि.५४ भ्यकवत् ; विचि. १९१ तान्द (तंद) थेम ( स्व); स्मृचि. मेधा. चारोऽनिवृत्तिरुच्यते । (२) शास्त्रव्यवस्थाया अपरिलोपार्थमव्यवस्थायाश्चो- तत्तिवारणार्थमेतान् कूटसाक्षिविषये चिरन्तनैर्विद्वद्भिः प्रोक्तान् दण्डान् मन्वादयः प्राहुः । एतच्च सकृत् करणे। गोरा. मेधा. (२) क्षत्रियादीन् त्रीन्वर्णान् कृतकृटसाक्ष्यान् पूर्वी- क्तेन दण्डेन दण्डयित्वा धर्मप्रधानो राजा राष्ट्रान्निवस- येत् । ब्राह्मणं पुनर्दण्डयित्वा नमीकुर्यात् । xगोरा. (३) एतच्चाभ्यासविषयम् । कुर्वाणानिति वर्तमान- कालनिर्देशात् । त्रीन्वर्णान् क्षत्रियादीन् पूर्वोक्तं दण्डयित्वा

  • नन्द्र. ममुगतम् | + शेषं ममुगतम् | x तात्पर्य मेधावत् ।

४८; व्यसौ. ५४ व्यकवत् ; वीमि. २१८१ व्यकवत् ; बाल. २१८१ (५) पू.; प्रका. ६१ षिभिः (षिण:) नियमाय (निध- नाय); समु.३८ प्रकावत् ; विव्य ५६ पू. (१) स्मृ. ८/१२३; गोरा. कौट (कूट); मिता. २१८१६ अप. २१८१ धार्मिको (पालको); ब्यक. ५७-५८ गोरावत् । गौमि. १३१२३गोराबत्; स्मृच. ९३; पमा. ११५ गोरांवद; दीक. ३९; व्यचि. ५४; विचि. १९१; दंवि ३४४ गोरात्; स्मृचि.४८; सवि.१५० (=); व्यसौ. ५) .५४; व्यप्र. १३६३ विता. १८७; राकौ. ४०१; बाल २२६; प्रका. ६१; समु. ३८; विव्य. ५६. १ मर. २ (०).