पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ व्यवहारकाण्डम् ' साध्ययोग्यवयोऽवस्थाभावः । वितथं मिथ्यासाक्ष्यमुच्यते लोकैः । मवि. (४) मोहः सम्यक्प्रभार्थानवधारणम् । भयमनिष्ट- प्रातिशङ्का | मैत्रं स्नेहातिशयः । अज्ञानं समक्षदर्शन श्रवण- समय एवान्यथाज्ञानम् । बालिश्यं अप्राप्तबुद्धिस्थैर्यम् । स्मृच.९३ कौटसाक्ष्ययुक्तम्यवहारनिवर्तनम् यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तकार्य निवर्तेत कृतं चाप्यकृतं भवेत् ॥ (१) यस्मिन् व्यवहारे कूटसाक्षिभिर्व्यवहारः कृतः स्यात् स निवर्तयितव्यः । कृतं चाप्यकृतं भवेत् । गृहीत धनोऽप्युत्तमर्णः प्रतिपादयितव्यः, इतरदण्डो गृहीतोऽपि त्याज्यो वाङ्मात्रेण जितस्त्वमसीति निश्चिते कार्य निव- र्तत इत्युच्यते । दण्डपर्यन्तं कृतमपीति विशेषः । बीप्सा श्लोकपूरणायाम् । +मेधा. नीयः । (२) कूटसाक्षिणश्च दण्डयित्वा पुनर्व्यवहारः प्रवर्त ÷मिता. २१७७ (३) निवर्ततेत्यस्य विवरणं ' कृतमि'त्यादि । मच कौटसाक्ष्यनिमित्तानि लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च । अज्ञानाद्वालभावाच्च साक्ष्यं वितथमुच्यते || (१) कौट॑साश्ये लोभादिनिमित्तविशेषकथनं दण्ड- विशेषलाभार्थम् । वितश्रमसत्यम् । सर्वत्र पञ्चमी हेवर्धा | Xमेधा. (२) लोभोऽर्थपरत्वम् । मोहो भ्रमः । अज्ञानं किञ्चिज्ज्ञता । बालभावोऽपरिणतत्वम् । अप. २१८१ (२) स्थाने करणे । नन्द, (३) लोभोऽर्थलिप्सा । मोहो विपरीतज्ञानम् । कामः लोभातू सहस्रं दण्ड्यस्तु मोहात् पूर्वं तु साहसम् । भयाद् द्वौ मध्यमौ दण्डौ मैत्रात्पूर्व चतुर्गुणम् ॥ स्त्रीरागः । अज्ञानं तद्विषयस्फुटज्ञानाभावः | बालभावः + गोरा. मेधावत् । व्यउ मितागतम् । x गोरा. मेधावत् । (१) मस्मृ.८।११७; मिता. २|७७; व्यक. १९०३ मनु- विष्णू; स्मृच.९४; स्मृसा. १२३ विवादे तु ( कृते कार्य) कौट (कूट) तत्तत्कार्य (तत्कार्यं वि) कृतं चा (कृतम); व्यचि. १९०१ कृतं चा (कृतम); नृप्र. १०; चन्द्र. १४९ कौट (कृट) क्ष्यं (क्ष्य) उत्तरार्धे (तत्सर्वं विनिवर्तेत तत्कृतं चाकृतं भृशम्); व्यप्र. ९३; ब्यउ. ५०; विता. १७९ चाप्य ( वाप्य ) ; शकौ. ४०२ चा (वा); प्रका. ६१; समु.३८. (२) मस्मृ. ८/११८; अप. २१८१; व्यक. ५७ मैत्रात् (मैच्यात्); स्मृच. ९३; पमा. ११४; स्मृसा. १०२; व्यचि. ४४ व्यकवत् ; स्मृचि.४८; चन्द्र. १३८ भयात् (तथा) मैत्रा (मैत्र्या) बालभावाच्च (वल्लभाभावात् ); व्यसौ. ४३,५४ ; व्यप्र. १२० न्मैत्रात्कामात्क्रोधा (क्रोधान्मैव्यात्कामा) साक्ष्यं (साक्षी) थमु (थ उ) : १३६ व्यकवत् ; प्रका. ६०; समु. ३८. १ कौटसाक्ष्यलोभादिनिमित्तं विषयकथनं दण्डविशेषभावार्थम् । (५) (बालभावात् ) अनवधानेन । +ममु. (६) मोहाद् वैचित्यात् । स च त्रिविधो रोगादि- कृतो धत्तूरादिकृतः प्रमादकृतश्च । भयाद् दस्युवृत्तिभ्यः । कामात् तदीयस्त्र्यादिषु भोग्यज्ञानात् । अज्ञानात् अदृष्ट- श्रुतं न जानामीत्यभिधानात् । बालभावात् अधर्माग्र- ज्ञानादिति । मच. नन्द. (७) बालभावः ऊनषोडशवयस्कत्वम् । कौटसाक्ष्ये निमित्तविशेषकृतदण्डविशेषाः ऐषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ।। (१) एषां लोभादीनामन्यतमस्मिन् निमित्ते सति योऽसत्यं साक्ष्यं ब्रूयात् तस्य दण्डविशेषान् क्रमेण वश्यामि । ऋगोरा. + शेषं मेधावत् । * मवि., ममु., मच. गोरागतम् । (१) मस्मृ. ८/११९; व्यक. ५७; स्मृच.९३ एपा (तेपा) तु (च); पमा. ११४ षांस्तु (षं तु); स्मृचि.४८; व्यसौ. ५ पू.; प्रका. ६० तु (च); समु.३८, .५४ (२) म स्मृ. ८ | १२०; मिता. २१८१ ण्ड्यस्तु (ण्ड्यः स्यात् ) भयात्... दण्डी (भयादी मध्यमो दण्डो) त्रात् (ध्यात् ) ; अप. २।४ (=) ण्ड्यस्तु (ण्ड्यः स्यात् ) पू .: २१८१ ण्ड्यस्तु (ण्ड्यः स्यात् ) भयात्... दण्डौ (भयादौ मध्यमो दण्डो) ; व्यक.५७ त्रात् (त्र्यात्); गौमि.१३।२३ ण्डौ (एड्यौ) त्रात् (व्यात्); | स्मृच. ९३ ण्ड्यस्तु (ण्ड्यास्तु) द्वौ (वै) मौ (मो) ण्डौ (ण्डो); पमा. ११४ भयात्... दण्डौ ( भयाद्वै मध्यमं दण्ड्यौ); व्यचि. ५४ ण्ड्यस्तु (ण्ड्यः स्यात् ); विचि. १९१; दवि.३४३; स्मृचि.४८ ण्ड्यस्तु (ण्ड्यश्च); सवि. १४९ त्रा (त्र्या) ण्ड्यस्तु (एज्य: स्यात् ) शेषं स्मृचवत् ; चन्द्र. १५० मैत्रात् (शाठ्यात्);