पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी २७७ (५) ते इति प्रक्रमाज्जुहुयादिति छान्दसो वचन- व्यत्ययः । उदुत्तमं चेति पाठे उदुत्तमं वरुणपाशेति ऋक् । तदित्यचेति पाठे 'तत्वायामि ब्रह्मणेति वारुणी ज्ञेया । न चाभ्यनुज्ञावचः सार्थक्याय प्रत्यवायाभावकल्प- नमावश्यकमिति प्रायश्चित्तविधामं नैमित्तिकक्षामवत्या- दिवत् पुंचलीवानरदंशादिनिमित्तकद्वादशरात्रादिवद्वेति वाच्यम् । 'तत्पावनाय' 'एनसस्तस्य कुर्वाणा निष्कृतिं पराम् इत्यस्य वैयर्थ्यापत्तेः । वस्त्वस्तीति न देवतायां मन्त्रवर्णाभावः । उदित्यचा वा वारुण्येति । 'उदुत्तमं वरुणपाशम स्मत्' इति एषा ऋक् वरुण दैवेत्या उदिति प्रतीकेन लैक्ष्यते । वारुणीग्रहणं चान्यस्याः 'उत्त्वा मदन्तु स्तोमा' इत्युच्छब्दप्रतीकाया निर्वृत्यै । तृचेनाब्दैवतेन वेति । तदेवं देवतैत्र दैवतम् । आपो दैवतं अस्य व्यवस्य तेन 'आपो हि ठा' इत्यादिना । अतश्चैकैकया ऋची एकैका आहुतिः प्रत्येकमब्दैवतत्वात्, नॅ समुदायाहुति- रेकेति । घृतममाविति सर्वत्रानुषङ्गः । यथाविधि यादृशः शिष्टसमाचार इत्यर्थः । तेन च विधिहीनत्वादप्राप्ताया मितिकर्तव्यतायां परिसमूहनपर्युक्षणावेक्षण स्रुवहोमाद्येता- वन्मात्रमनुजानाति । वाशब्दाद्वैकल्पिकाः सर्व एव । मेधा. (२) ‘यद्देवा देवहेडनम्' इत्येभिर्मन्त्रदेवताकैर्मृतमन्नौ परिस्तरणादिहोमविधिना जुहुयात् । 'उदुत्तमम्' इति वरुणदेवताकया ऋचा आपोहिष्ठेत्यनेना देवताकेन वा जुहुयात् । xगोरा (३) उदित्यचा 'उदुत्तमं वरु त्यृचा जुहुयात् घृत मेव । पापोत्कर्षापेक्षया सहस्रादप्यधिकं होतव्यम् । अल्पे तु सहस्रम् | तृचेनापोहिष्ठीयेन । गुणजात्याद्युत्क पपेक्षया च प्रायश्चित्तचतुष्कव्यवस्था । अत्र चाग्ना- विति वचनात्पूर्वोक्तो वाग्दैवत्यश्चरुः वैतानिकेष्वेवेति गम्यते । मवि. (४) कूष्माण्डमन्त्रा याजुर्वेदिकाः । यद्देवा देवहे डनं देवासश्चकृमा वयं आदित्यास्तस्मान्मामुञ्चतर्तस्य र्तन मामितः स्वाहा । आदित्येभ्य इदं न ममेत्युद्देशत्यागो न मन्त्रान्तःपाती । एवमुत्तरत्रापि ज्ञेयम् । प्रयोगश्च महा र्णवोक्तः । यथाविधि पर्युक्षणादिहोमधर्मेण स्वगृह्योक्तेन तदित्यृचा गांयत्र्या तदादिकेत्युक्तत्वात् ।‘उदुत्तमं वरुण पाशम्' इत्येतया वारुण्या | अब्दैवतेन आपोहिष्ठेत्य नेन । अत्र यदि शूद्रः साक्ष्यं वक्ति सोऽपि ब्राह्मण- द्वारा होमं कारयेत् । मच. •. X ममु. गोरावत् । १ स्त्विति २ देवता. ३ तहक्षते. ४ निवृत्त्या च तत्राय- नादैवतेन चेति. ५. + भावात्. ६ (०). ७ प्रत्येक शब्दव- तत्वेन. ८ वोक्षण: स्रुव अत्र चरुरिति योगीश्वरवचन एकवचनाद्दैवतैक्याच मानवे त्ररुभिरिति बहुवचनं कर्तृबहुत्वन्यायप्राप्तबहुत्वा- नुवादकम् । द्विजग्रहणान्न शूद्रस्यैतत्प्रायश्चित्तं किन्त्वन्यत् । वयं तु ' तत्पावनाय ' ' अनृतस्यैनसस्तस्य' इत्यादि- योगीश्वरमन्वादिवचनेषु तच्छब्दोपादानात् साक्ष्यनृतपा- तकमेव गृह्यते । तन्निरसनायैवेदं प्रायश्चित्तम् । न च तस्या- भ्यनुशावचनेनाभावावगमात् कथमेतदिति वाच्यम् । वर्णिवधदोपापेक्षया साक्षिवितथचन्चनदोषस्याल्पस्य सह्य- तेति ' तद्धि सत्याद् विशिष्यते' इति वाक्यशेषपर्या- लोचनेन तस्य तात्पर्यात् । अत एवावचने दोषपरिहारोऽ- प्यनेन प्रायश्चित्तेन । सामान्यतः साक्षिभिन्नस्यावचन- दोषाभावात् । न च 'अब्रुवन्विब्रुवन्यापि' इति वचनम- बचने सामान्यतो दोपप्रतिपादकमिति वाच्यम् । तस्य प्रकरणात् ' सभा वा न प्रवेष्टव्या' इति वाक्यशेषाच्च सभ्यपरत्वात् । अत एव साक्षिणां पृथग्वनने दोपवचनं सफलम् । न च साक्षिणामवचनानृतवचनयोर्दोपाधि- क्यात् इदमल्पप्रायश्चित्तमनुचितमिति वाच्यम् | अभ्य नुज्ञाविधेरस्मिन् विषयल्पदोषपरत्वस्योक्तत्वात् । एतेन भूयोदोपनिवृत्तावल्पदोपनिवृत्तिरविनाभावादन्यत्र विधिद्वयसाफल्याय न तथेत्यपि कल्पनीयम् । ततश्च वर्णि- वधप्रसक्तौ साक्षिणोऽप्यनृतवचनावचनयोर्वधप्रयोजकता- दोपापेक्षया अल्पो दोपस्तत्र चेदं प्रायश्चित्तं तेन च ततोऽ- प्यल्पः सामान्यानृतवचनप्रतिषेधातिक्रमनबन्धनो दोषः सुतरामुपैतीति तात्पर्यमिति ब्रूमः । +व्यप्र. १४०-४१ (६) शुद्रस्य तु स्मृत्यंन्तरे प्रोक्तम्- - शूद्रस्य द्वादश- तु कस्य ग्रासदानम् । नन्द. + अत्र प्रथमं मिताक्षराव्याख्यानं समर्थ्य वयं तु इत्यारभ्य ! विश्वरूपमतं समर्थयति ग्रन्थकारः ।