पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ स्वत' इति । अत्र च सरस्वत्येव देवता वाक्पदं तदुप लक्षकम् । मवि. Xममु. वाग्देत्रेता सरस्वती कथमिज्येते ? अथ वाक्सरस्वत्यो रेकत्वेन । नैवं देवताभावः, शब्दावगम्यरूपत्वाद्देव तायाः । भिन्नौ चैतौ वाक्सरस्वतीशब्दौ । यथाऽग्नये (५) यद्यपि वाग्देवताके चरौ वाक्शन्देनैव देव- जुहोतीति चोदिते न ज्वलनाय कृशानवे वा स्वाहेति तात्वं न सरस्वतीशब्देन; 'विधिशब्दस्य मन्त्रत्वे भावः हूयते, वायवे निरूप्य जुहुयाद्वायुर्वे प्राण इत्युक्तेऽपि न स्यात्' इति न्यायात् तथापि 'वाग्वै सरस्वती' इति प्राणायेति हूयते । सत्यम् । वागेव देवता । सामाना- श्रुतेर्वाक् सरस्वत्योरेकार्थत्वात्सरस्वतीमित्युपसंहारः । अत्र धिकरण्याद्देवतार्थे तद्धितः । सरस्वतीमिति द्वितीयानिर्दे- | प्रकरणे चेदं प्रायश्चित्ताभिधानं लाघवार्थम् । तत्र क्रिय- शात् । न हि द्वितीयानिर्देश्या देवता । कर्मणि हि द्वितीया । ! माणे 'शूद्रविक्षत्रियब्राह्मणवधविषयानृतवादिनः' इत्यपि संप्रदानं च देवता, न कर्म । कथं तर्हि सरस्वतीपदा वक्तव्यं स्यात् । न्वयः ? अर्थवादोऽयममये जुहोत्यग्निर्वे सर्वा देवता इति वागेव सरस्वती । तयेष्टया साइपीष्टा भवति । यागेन देवताऽवगम्यते । कथमग्निर्यष्टव्यः । प्रजापतिर्यव्यस्त थाग्निं यजति यदग्निं यजतीत्यादि । केचिदाहुर्देवैतास्तु तत्र तत्र पूज्यन्ते । दैवतपूजावचनोऽत्र यजिः, पूजा च पुज्यमान कर्मिका । तत्र युक्ता द्वितीया । तथा च देवता पूजनीयेत्यादि स्मर्यते । एतच्च न युक्तम् । अस्मिन्हि पक्षे देवतात्वं मन्यते । नूनं तत्र यागसंप्रदानं देवतेति स्मरणविरोधः । एपा च स्मृतिर्बलीयसी । निरपेक्षत्वात् । पूर्वा देवता उद्देश्या ध्येया च । यस्यै देवतायै हविगृहीतं स्यात्तां मनसा ध्यायेदिति तयाकर्मवात् कर्मण्येपा मेधा. कूष्माण्डैर्वाऽपि जुहुयाद् घृतमौ यथाविधि | उदित्यचा वा वारुण्या तृचेनाब्दैवतेन वा* || (१) कृष्माण्डा नाम मन्त्रा यजुर्वेदे पठ्यन्ते। तैर्धृत- मनौ जुहुयात् । जुहोतिश्च देवतामुद्दिश्य द्रव्यस्थ त्यागः। आघारविशेषणे तत्रेहानावित्यधिकरणनिर्देशान्मान्त्र वर्णिकी देवता वेदितव्या । येषु च मन्त्रेषु देवताविशेष- लिङ्गं न दृश्यते, यथा- 'देवकृतस्यैनसोऽवयजनमसि' इत्यादिपु । तत्र प्रजापतिर्देवतेति याज्ञिकाः । अथ वा, येस्या अन्यत्रे देवतात्वं दृष्टं से संबन्धिनीति यावत् । तथा च निरुक्तकारा:– 'अपि वा सा कामदेवता स्यादिति (नि. ७१४१५ ) । यद्यपि, याऽन्यस्य हविषो देवता साऽन्यस्य न कदाचित् तथाऽपि यजतिः श्रूयते, द्रव्यं मन्त्राश्च । तेऽत्रासत्यां देवतायां जुहोतेः " रूपं जुहुयादिति व्याख्येयम् । तच्चायुक्तम् । तथाभिक्षार- येदिति वक्तव्यं स्यात् । वयं तु ब्रूमो, 'देवकृतस्यैनसोऽ- वयजनमसि' इत्यत्र कर्मैवावयजनमेवावयाजनमित्यु- च्यते । अतस्तदेव देवती । सर्वत्र च मन्त्राभिधेयं द्वितीया । व्यवहारकाण्डम् (३) वाग्वै सरस्वतीति श्रुतेर्वाक्सरस्वत्योरैक्याद्वाग् देवताकैश्चरुभिः सरस्वती ते साक्षिणोऽनृताभिधायिनस्त स्यासत्यस्य यत्पापं तस्य प्रकृष्टां शुद्धिं कुर्वाणा यजेरन् । अत्रैकस्य साक्षिणः अपि कपिञ्जलवच्चरुत्रयं आहुस्तद सत् । 'देवश्चेद्वपेंद् बहवो ब्राह्मणा यजेरन्' इतिवत् इत्ये तत्प्रायश्चित्तकर्तृबहुत्वापेक्षया चरुभिरिति बहुवचनम् । व्रात्यस्तोमवदेषां संपाद्य यागाश्चोत्पादिताः । अत्र प्रायश्चि त्तस्य प्रकरणोत्कष लाघवार्थः। तत्र हि क्रियमाणे विट्- क्षत्रियानृताभिधाने एतत्कर्तव्यं स्यात् । ऋगोरा. ! (४) संभूय अनेकैः साक्षिभिर्मिथ्याभिधानेऽपि स्वस्त्रा- निषु प्रत्येक मेकैक एव चरुः पृथक् पृथक् निर्वाप्यः । यदुक्तं याज्ञवल्क्येन- 'तत्पावनाय निर्वाप्यश्चरुः सार-

  • भावार्थो मेधावत् | अप गोरागतम् ।

१ वत्याः. २ प्यते. ३ वे. ४ सरस्वतीं. ५ दैवतैः स्वत- स्तत्र. ६ उद्दि. ." x शेषं गोरावत् । पूर्वस्मिन् श्लोके द्रष्टव्यम्। (१) मस्मृ. ८/१०६; विश्व. २१८५; अप. २१८३ तृचे (त्र्यृचे); व्यक. ५९; स्मृच.८९ र्वाऽपि (र्वाऽथ); व्यचि. ५६ ; व्यसौ. ५६; वीमि. २१८३ अपवत् ; व्यप्र. १३९-१४० अपवत् ; विता. १९३ पि जुहुयाद् ( भिजुहुयुः ) उदि (तदि) तृचे (त्र्यृचे); प्रका. ५८ र्वाsपि (र्वाsथ) न वा (न च); समु. ३६ स्मृचवत्.

  • विश्वरूपव्याख्यानं 'वाग्देवत्यैश्चेति

१ न्म. २ यस्यान्यत्र. ३ सह संबन्धि. ४ दैव. ५ तीति रू. ६ अतस्तद्देवता,