पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी २६९ (३) स्वभावेनाविचार्यैव द्राक् । व्यावहारिकं व्यव हारसंपादकम् । यदन्यत् पश्चादालोचनादिना अपार्थकं व्यर्थम् । मत्रि. द्विजेऽपि वाचयेदित्याह गोरक्षेति । मच. 'ये व्यपेताः स्वकर्मभ्यः परपिण्डोपजीविनः । द्विजत्वमभिकाङ्क्षन्ति तांश्च शूद्रवदाचरेत् || द्विजत्वमभिकाङ्क्षन्तीति वदन्नद्विजातीनामम्बष्ठादीनां शूद्रवदेव प्रश्नविधिं दर्शयति । स्मृच. ८८ कीदृक् साक्षिवचो ग्राह्यम् स्वभावेनैव यद्वयुस्तद् ग्राह्यं व्यावहारिकम् । अतो यदन्यद् विब्रूयुर्धर्मार्थं तदपार्थकम् ॥ (१) साक्षिणो यत् स्वभावेन व्यावहारिकं ब्रुवन्ति तद् ग्राह्यम् । यत्तु स्वभावाद् विचलितारुणया धर्म- बुद्धया स्त्रीप्रत्ययमाश्रित्य धर्मार्थ ब्रूयुस्तदपार्थकमग्राह्य- मित्यर्थः । यद्यैथादृष्टस्यार्थस्य वचनं तत् स्वभावतो, यत्त्वन्यथा मा भूदस्य तपस्विनो मचनेन बाध इत्य- क्या बुद्धया, तदपार्थकम् । यथा, केनचिदावेदितं भवति अनेनाहमाक्रुष्ठ इति । तत्र परेणापह्नुतम् । साक्षिण आहुः, सत्यमाक्रुष्टं न कर्मणा न तु रोषेणेति । तत्रा- क्रुष्ट॑ इत्येतत्साक्षिणां वचो ग्राह्यम् । न कर्मणेत्येतदु त्तरवादिनानुक्तत्वादप्रुष्टमुक्तमपि न ग्राह्यम् । व्यावहा- रिकं व्यवहारगतम् । अपगतप्रयोजनमपार्थकम् । अन्ये व्याचक्षते - यदप्रागल्भ्यादिभिः स्खलितपदमुदाहरन्ति न तावता तदनादेयं किन्तु स्वभाव एपामुपलक्षितव्योऽ- नुमानेन । किममी अप्रागल्भ्यात्स्खलन्ति उतासत्याभि धायितयेति । तत्तु प्रागुक्तम् । न चाक्षरार्थ इत्युपेक्ष्यम् । मेधा. (२) यत्साक्षिणः स्वाभाविकं सत्यरूपं ब्रूयुः, तहाव- हारनिर्णयार्थ, स्वाभाविकात् पुनः यदन्यत् कारणा विरुद्धं ब्रूयुस्तन्निष्प्रयोजनमतश्च न ग्राह्यम् । *गोग.

  • ममु, नन्द, भाच. गोरागतम् । एतदेव मेधातात्पर्यम् ।

(१) मस्मृ. ८/१०२ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्, व्यपेताः (sप्यतीताः) कर्मभ्य: ( धर्मेभ्य: ) शूद्रवद् (शुद्रा- निव) इति पाठः; व्यक.५५ ( = ) पिण्डो (पीडो); स्मृच. ८८; व्यचि. ५२; सवि. १५७ व्यपेता: ( ऽनुपाता: ) क्षन्ति (क्षन्ते); व्यसौ. ५२; प्रका. ५८ तांश्च (तांस्तु); समु. ३६. (२) मस्मृ. ८ । ७८; मिता. २१८० (=) पू.; स्मृच. ९० अतो (यतो); पमा ११३; बाल. २१८० उत्त.; प्रका. ५९; समु. ३७; विव्य. ११. १ धन्यथा २ तु+ (व्या). (४) एवं तर्हि स्त्रीणां वाक्यं सर्वत्रा श्रद्धेयं तत्राह -- स्वभावेनेति । अन्यथा भक्षणादिव्यवहारलोपापत्तिः । तत्रापि व्यावहारिकं न सदुपदेशादिविशिष्टमपि ब्रूयुः स्त्रीबुद्धिः प्रलयङ्करीत्युक्तेः । अतोऽपार्थकं शास्त्रदृष्ट्य- भावेनापगतोऽर्थो धर्मरूपो यस्मात्तदपार्थकमतो मिथ्या त्वादश्रद्धेयम् । मच. अनापदि साक्ष्यमब्रुवतो दण्ड: त्रिपक्षादब्रुवन् साक्ष्यमृणादिषु नरोऽगदः । तहणं प्राप्नुयात्सर्व दशबन्धं च सर्वतः ।। (१) पञ्चदशाहोरात्राणि पक्ष: । त्रयाणां पक्षाणां समाहार: त्रिपक्षम् । 'अकारान्तोत्तरपदो द्विगुः' इति स्त्रीत्वे प्राप्ते पात्रादिदर्शनात्प्रतिषेधः । यद्येवं त्रिपक्षीति न (?) प्राप्नोति छान्दसस्तत्र लिङ्गव्यत्ययः । ल्यब्लोपे कर्मणि पञ्चमी । त्रीन्पक्षान् यावदतीय यः सायं न ददाति अगदोऽपीडितशरीरस्तंदृणं प्राप्नुयादित्यर्थः । दशबन्धं च दशमं भागं, दण्डनीयस्तस्मादृणात् । ऋणादिषु इत्यादिग्रहणेन सर्वव्यवहारोपक्रमः । द्वितीय- मृणग्रहणं उपलक्षणार्थम् । यस्मिन् व्यवहारे साक्ष्यमि- यन्तं काळं भवति, पराजीयमानस्य बाधः, स साक्षिणो वाढमित्युक्तं भवति । गदो रोगस्तत्समानानुपस्थानहेतूप- लक्षणार्थ, तेनात्र कुटुम्बोपद्रवध निकोपरोधाद्यपि परी- ध्यम् | बन्धशब्द संख्यादिपरो दण्डविपये दशमांशे- वचनः । नरग्रहणं सर्वतोग्रहणं च श्लोकपूरणार्थम् । अन्ये त्याहुस्तहणं प्राप्नुयादित्यस्यायमर्थ:- ऋणोप- हरणलक्षणेन पापेन युज्येत । राज्ञे वा जीयमानस्य यो (१) मस्मृ ८११०७; मिता. २१७६ वंत: (वंश:); अप. २।७६ मितावत् ; व्यक.५८ साक्ष्य (वाक्य) तदृणं ( तादृशं ) च सर्वत: (तु पूर्वश:); दवि. ३४८; स्मृचि. ९२; सवि. १४८ इद (यदि); चन्द्र. १४२ मितावत् ; मितावत् ; व्यप्र. १३० मितावत् प्रका.६०; समु.३८ मितावत् व्यसौ. ५ मितावत्; G विता. १७८ १ स्तत्सदृशं प्राप्नु. २ मानप्रत्युत्थान ३ मापवचनः,