पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ अ॑प्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥ कूपतडागादिस्थे महति जले स्वल्पेऽपि खेल्वपहारे भूमिवद्दोषः । स्त्रीणां भोगे च मैथुनाख्ये, केनेयं स्त्री भुक्ता मैथुनधर्मेणेति । 'अब्जेषु रत्नेषु' मणयो रत्नानि मुक्ताद्याः । अश्ममयेषु वैडूर्यादिपु | रत्नेविति संत्र- ध्यते । द्विविधान्येव रत्नानि जलजान्यश्ममयानि च । अतो रत्नग्रहण एवं कर्तव्ये विशेषणद्वयोपादानं श्लोक- पूरणार्थम् । अद्भ्यो जातान्यजानि | अश्मनो विकारा अश्ममयानि ।

  • मेधा.

व्यवहारकाण्डम् पंशुवत्क्षौद्रघृतयोर्यानेषु च तथाऽश्ववत् । • गोवद् रजतवस्त्रेषु धान्ये ब्रह्मणि चैव हि ॥ ब्रहाणि वेदे । व्यक.५४ ऎतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ।। (१) ऊहापोहौ वर्जयित्वा यथादृष्टं या तत्त्वेन ब्रूहि । मेधा. (२) एतान् सर्वाननृतभाषणे दोषान् ज्ञात्वा दृष्ट

  • गोरा., गवि. मेधागतम् ।

(१) मस्मृ. ८/१००; व्यमा ३३०; व्यक. ५४ ध्वम (पु सम); स्मृच.८८; पमा. ११२; व्यचि. ५१ गे च (गेऽथ); स्मृचि. ४८; व्यसौ. ५२; व्यप्र. १२८ व्यचिवत् ; विता. १७२ अब्जे (अन्य ) उत्त.; प्रका. १८; समु. ३५. (२) मस्मृ. ८/१०० इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्, ब्रह्मणि चैव हि (ब्राह्मणवर् विधिः) इति पाठ: ; व्यमा. ३३१ श्ववत् ( इमवत् ); व्यक. ५४; व्यचि. ५१; व्यसौ. ५२; व्यप्र. १२८ इश्ववत् ( Sऽप्नुयात् ) ; विता. १७२ ऽश्ववत् ( ब्रुवन् ) रजत (रञ्जन) मनुनारदी; प्रका. ५८. (३) मस्मृ. ८ | १०१; व्यमा ३३१; अप. २।७५ नृतभाषणे ( नृतवादिनः) सर्व (सत्य); व्यक. ५४ सर्व (सत्य); स्मृच.८८ वद ( वदेत् ) ; पमा ११२ सर्वान् (सर्वथा) सर्व (सत्य); व्यचि.५१ वेक्ष्य त्वं (वेक्षस्व ) सर्व ( सत्य); स्मृचि.४८ व्यकवत् ; नृप्र.१० १मावत् ; सवि. १५६ सर्व (सत्य ) वद्र (बदेः); व्यसौ.५२ व्यकवत् ; व्यप्र. १२८ व्यकवत् ; विता. १७२ वेक्ष्य त्वं (वेक्षस्व) पू, मनुनारदौ; प्रका. ५८ सवि वत्; समु. ३५-३६ सविवत्. १ सहोपकारो. २ श्रुतं दृष्टं

  1. गोरा.

श्रुतानतिक्रमेण सर्वमेतत् तत्त्वतो ब्रूहि । (३) अञ्जसा शीघ्रम् | मवि. (४) अअसा शुद्धेन हृदयेन । अयं च शूद्रप्रश्न- विधिरनापदि हीनवृत्त्युपजीविनां द्विजानामपि भवति । तेषामल्पशपथेन नियन्तुमशक्यत्वात् । +स्मृच.८८ (५) साक्षिवाचनमुपसंहरति - एतानिति । ब्रह्मघ्नानि त्यादि वदेत्यन्तान् शूद्रायैव श्रावणीयं संदंशन्यायात् शूद्रवदाचरेदिति गोरक्षकादिषु शूद्रधर्मातिदेशाच्च । मच. विकर्मस्थद्विजा अपि शूद्रवत्प्रष्टव्याः गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वाधुषिकांश्चैव विप्रान् शूद्रवदाचरेत् || (१) कारव: शिल्मिनस्तक्षायस्कारसूपकारादयः । कुशीलवा नर्तकगायनाद्याः | प्रेष्या जीविकार्थ परस्या- ज्ञाकरा दासा इति प्रसिद्धाः । वार्घुषिका वृद्ध युपजी- विनः । एते ब्राह्मणा अभि सन्तः प्रकरणात्साध्ये, शपथे च शूद्रवद् द्रष्टव्याः, न क्रियान्तरे । यथा शूद्रो दान- पुण्यादिना पृच्छयते साक्ष्ये, शपथे चाग्निहरणादिना शोध्यते, तद्वदेषोऽपि । शपथो यद्यपि पूर्वत्राप्रकृतः तथाप्युत्तरत्रानन्तर्यात् प्रकृतत्वात्, अप्रकृतत्वेऽपि आ- नन्तर्यस्य संबन्धहेतुत्वाद्वश्यमाणस्यापि प्रत्यासत्या पूर्व- वत् बुद्धौ संनिधानात् शपथेऽपि तुल्यम् । मेधा. (२) विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणार्थम् । •मिता. २|७३ (३) गोरक्षकवाणिज्यसूपकारादिकारुकर्मदास्यप्रति- पिद्धजीविनो ब्राहाणान् साक्षिप्रश्ने शूद्रवत्पृच्छेत् । गोरा. (४) शुद्रवत्सर्वपातकैः पृच्छेदिति । xमत्रि. (५) वाक्यप्रकरणपठितं पञ्च पश्चनृत इत्याद्यधर्म- जानं द्विजानामपि भवत्येव । सर्वपातकादियुक्तं निकृष्ट-

  • ममु, गोरावत् । + सवि. स्मृचवत् ।

x नन्द., भाच. गोरागतं मविगतं च । मवि शेषं गोरागतम् । (१) मस्मृ. ८/१०२ णिज (णिजि); मिता. २।७३; अप. २७५, २१८३; व्यक. ५५ याशवल्क्यः; स्मृच.८८; दीक. ३८; व्यचि.५२; व्यसौ.५२; वीमि. २१७४ (=); व्यप्र. १२६,१३९; व्यउ. ४९; व्यम. १९; विता. १६९; प्रका. ५८; समु. ३६ णिज (णिजि). १ करा. २ कारा. ३ द्रो + (न). ४ यत् + (दोष- वत्त्वात् ). ५ यत. ६ वद्वयोसन्निपातात् शपथे.