पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी २६५ यो भापतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥ (१) अर्थवैकल्यं सत्याद पेतं भापते । यथा अकण्टका मत्स्या अशिता भक्षिताः प्रीति' जनयन्ति, न तादृशीं सकण्टका: प्रीतिं जनयन्ति । यदा धनलोभेन काचित् प्रीतिमात्रा भवति, तथापि मँहादु:खं भवतीति सकण्टक- मत्स्याशनोपमा । + मेधा. (२) अर्थवैकल्यं अर्थस्य विकलता शून्यत्वं यत्र तत् । अप्रत्यक्षं प्रत्यक्षेतरं वचः अनुपलब्धं वा । मच. (३) सभागतेऽर्थे आत्मनोऽप्रत्यक्षं वैकल्यमर्था- सद्भावं यो भाषते, स नर इह जन्मनि अन्धो भूत्वा वृत्यभावात् कैवर्तादिवत्समुद्रादितीरवर्तिमत्स्योदरस्थैः कण्टकैः सह मत्स्यानश्नाति । नन्द. १ 'यस्य विद्वान् हि वदतः क्षेत्रज्ञो नातिशङ्कते । तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः || (१) यस्य वदतः साक्षिणो, विद्वान् सत्यानृते जानानः, क्षेत्रज्ञोऽन्तर्यामी पुरुषो नातिशङ्कते, किमयं सत्यं वश्यत्यनृतं वेत्येवं नाशङ्कते, निश्चित सत्यं वक्तीति यस्यात्मा निर्विशङ्कः तस्मात्पुरुपान्नान्यं श्रेयांसं श्रेठं प्रशस्ततमं पुरुषं देवा जानते । नमो मुण्ड: कपालेन भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् || (१) कपालं शरावादिपात्रैकदेशः । सुवोधम् । मेधा. (२) य: साक्ष्यमनृतं ब्रूयात्स नमः कृत केशमुण्डन- परिभवोऽन्धः क्षुत्तृष्णार्तः खर्परेण युक्तो भिक्षार्थी शत्रुगृहं गच्छेदिति साक्षिमात्रविप्रयत्वेनैतदुच्यते न शूद्रप्रश्नार्थी, मध्यपुरुषानिर्देशात् । एते शपथाः । गोरा. (३) अत्र केचित् 'ननो मुण्ड' इत्यादि श्लोक- त्रयमपकृष्य अनुयोजनविधौ निवेशनीयं अन्यथा अनन्वयः स्यादिति मन्यन्ते । तदा ' मा कुरून् गम' इत्यभिधानानन्तरं 'यावतो बान्धवान्' इत्याद्यभिधा- तव्यमित्यवगन्तव्यम् । स्मृच.८८ (४) अनृतवदनेऽदृष्टरूपं दण्डान्तरमाह- -नग्न इति त्रिभिः । मन्त्र. नन्द. (५) कपालं अलाबुपात्रम् । अवाक्शिरास्तमस्यन्धे किल्विषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात्पृष्टः सन् धर्मनिश्चये ॥ (१) प्रेश्नं धर्मनिश्चयनिमित्तं पृष्टो यो वितथमसत्यं वक्ति स तेन किल्बिपेण पापेन गृहीत ऊर्ध्वपादोऽधो- मुखो महति गाढे तमसि, नरकं यातनास्थानं, व्रजेत् प्राप्नोतीत्यर्थः । अन्यस्मिंस्तमसि किञ्चिद् दृश्यते, तत्र तु न किञ्चिदेवेत्यन्धग्रहणम् । मेधा. नन्द. (२) धर्मनिश्रये व्यवहारनिर्णये । अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । (१) मस्मृ. ८/९३ ख. पुस्तके कपालेन (कपाली च) कुलं ( गृहं ) इति पाठ:; गोरा. कुलं (गृहं ); व्यमा ३३०; अप. २।७५ गोरावत् ; व्यक.५४ अन्ध: ( क्रुद्धः) कुलं (गृहं ) मनुनारदौ; स्मृच.८८ गोरावत्; स्मृसा. १२१ लेन (ली च) अन्धः (क्रुद्धः) यः साक्ष्यमनृ ( यदि साक्ष्यन); व्यचि. ५१ लेन (ली च); सवि.१५६ कुलं (गृहं ) यः सा (यत्सा); व्यसौ. ५१ उत्तरार्ध स्मृसावत् ; प्रका. ५७ गोरावत् ; समु. ३४ गोरावत्. (२) मस्मृ.८९४; अप. २१७५; व्यक.५४; स्मृच.८८ प्रश्नं (प्रश्ने); व्यचि ५१ निश्च (संश); व्यसौ. ५१ व्यचिवत् ; प्रका. ५७; समु. ३४. (३) मस्मृ. ८/९५; व्यक. ५४ वाश्ना (वाझो); स्मृच. ८८; व्यचि. ५१ स... सह ( निरपेक्ष: सकण्टकान् ) षते १ 'प्रश्नं धर्मनिश्चय' इत्यंशो नारित | २ तत्. ब्य. का. ३४ कः पुनरयं वेदिता, कश्च ततोऽन्य आशङ्किता ? एक एवं ह्यात्मा सुप्रपन्नहारेण वाचमीरयन्वेदिता संपद्यते । स एव तद्धर्मेण किं कथं स्यादित्येवंरूपेणाशङ्काख्या- नेन युज्यते तत्र भेदानुपपत्तिः । सत्यमेतत्, काल्पनिकेन भेदेनैवमुक्तम् । यथा 'हन्त्यात्मानमात्मनेति । =मेधा. (२) क्षेत्रज्ञः परमात्मा | मत्रि. + गोरा. मेधावत् । * भाच, नन्द्रगतम् । X मच. अशुद्धिवाहुल्यान्नोद्धृतम् । गोरा., स्मृच., ममु. मेधागतम् । (पेता); व्यसौ. ५१ पूर्वार्ध व्यचिवत्, त्यक्षं (त्यक्षः); प्रका. ५७७र्थ (s ); समु. ३४. (१) मस्मृ.८।९६ क. पुस्तकें नाति (नाभि) तस्मा (तस्मि) : ख. पुस्तके तस्मा (तस्मि) : ग. घ. पुस्तकयो: नाति (नाभि) इति पाठ:; अप. २।७५ नाति (नाभि); व्यक.५४ अपवत् ; स्मृच. ८ ६ऽन्यं (ऽस्मिन्); व्यचि. ५१ अपवत् ; व्यसौ. ५१ अप- वत्; प्रका.५५ स्मृचवत् समु.३३ स्मृचवत्. १ असिता. २ (०). ३